SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ पणासमो उवहुतज्झाओ २०३ अप्पसण्णेसु चलं बूया । वावण्णेसु किडिभकं सरं कुणिणखाणि णयणविकारो वा विष्णेया । गंठीसु गंठी बूया । वणेसु वर्ण बूया । अदंसणीयेसु काणं वा अंधं वा बूया । सहेयेसु बहिरं वा कण्णछेज्जं वा बूया । गंधेयेसु णासारोगं वा णासाछेज्जं वा [ बूया ] । रसेयेसु जिन्भारोगं वा जिन्भाछेज्जं वा बूया । फासेयेसु तयादोसं वा फासोवघातं वा बूया । तत्थ बहुतो अणुवहुतो पुव्वमाधारिते इमे संखेवा - उबहुते पडिपोग्गला उवलद्धव्वा भवंति । तत्थ काणं वा अं वा कुंटं वा गंडीपादं वा खंजं वा कुणीकं वा आतुरं वा उवद्दुतं वा विकलं वा विट्ठा पडिरूवे उवहुतो त्ति 5 बूया । तत्थ पलितं वा खरडं वा विपण्णा वा तिलकालकं वा चम्मक्खीलं वा दहुं वा किडिगं वा किलासं वा कटुं वा सिन्धं वा कुणिणहं वा खतं वा अंरुअं वा अण्णतरं वा सोवहवं दुव्वमामसति उबहुतो त्ति जाणितव्वो भवति । तत्थ तेल- दधि- दुद्ध-मधु- पुप्फरस फलरस - मंस - सोणित- पूर्व- वसा मुत्त पुरीस - खेल - सिंघाणक-अक्खिधक- कण्णधकादीणि एवंविधाणि आमसेनो उवद्दुतो ति जाणितव्वो भवति । तत्थ किलिट्ठे किलिट्ठमल्लाणुलेवण - किलिट्ठपुप्फ-फल- पवाल-मूल- परोह-अंकुर किलिट्ठ-पमिलातपादुब्भावे वापण्णदुद्ध- 10 दधि-घत-वापणपाणभोयण-परिजिष्णवत्थभोयणजज्जर-परिभिण्ण-खंडदव्त्रोपकरणे चेव एवंविधे पेक्खितामासे सह-रूपगंध-फास-रसपाउब्भावेसु उबहुतो त्ति बूया । तत्थ उबहुते पुव्वाधारिते उप्पण्णे पादुब्भावे कीरिसो उवद्दवो त्ति पुव्वाधारि तत्थ सुकेसु सबलं बूया, तं चैव सुणवारकं बूया । पीतेसु कामलं बूया । वापण्णेसु वापण्णं बूया । णीलेसु णीलं बूया । कण्हेसु कण्हतिलं बूया । गहणेसु णच्छकं बूया । उवाहणेसु तूणं बूया । सव्वणिद्धेसु पिलकं चम्मखीलं वा गलुकं वा बूया । पिलकाय पिलकं चम्मक्खीलं, गलुणा गलुकं, "गंडेण गंडं पडिरूवेण जाणितव्वं भवति । तत्थ 15 अग्गेयेसु दङ्कं बूया । कोढे कोढिकं, कोट्टिते कोट्टितं, आपडितेण आपडितं, वणेण वणं, तज्जातपडिरूवेण एवमादि अणुगंतव्वं भवति । तत्थ णहेसु कुणिणहं, पोरिसेण वातंडं वा अम्हरिं वा, वसणेसु वातंडेअरिसं वा भगंदलं वा, उदरे कुछ रोगं वा वातगुम्मं वा सूलं वा, हितये छाडं वा, उरे हिकं वा, कंठे अवयिं वा गलगंडं वा कंटुंसालुकं ( कंठमालकं ) वा, "कंकेसु अवयिं, पट्टीये पहिरोगं, सव्वाहारगते खंडोडं वा गुरुलं वा करलं वा बूया । मूकं वा खंडवा - सोमतं वा आमासपडिरूवेहिं आधारयितूण पत्तेगं पत्तेगं सव्वं गीवाय गीवरोगं अवयिं वा गलगंडं 20 वा बूया । इत्थेसु हैंत्थछेज्जं वा अंगुलिछेज्जं वा अत्थोवद्दवं वा । पडिरूवोपलद्धीहिं आमासेहि य उवलद्धिं बूया । पादेसु पादछेज्जं वा अंगुलिछेज्जं वा पादोवद्दवं वा ब्रूया । सीसे सीसवाधयो बूया । अक्खिसु अक्खिवाधयो बूया । I तत्थ वातिको पेत्तिको संभिको सण्णिवातिको ति रोगा पुव्वमाधारयितव्वा भवंति । तत्थ सव्ववायव्वेसु सुकेसु कसायरसपादुब्भावेसु वा सम्बप्पयोगेसु सव्वचेट्ठागते य वातिकं रोगं बूया । तत्थ अग्गेयेसु पीयरस - पादुब्भावेसु पण्णे अंबिलरसपादुब्भावेसु लवणरसपादुब्भावेसु सव्वसुणपरिदाहगते य पेत्तिकं रोगं बूया । आपुणेयेसु 25 दढेसु सीतलेसु मधुर-पेसलरसपादुब्भावेसु चैव सेंभिकं रोगं बूया । तत्थ अधोणामीयं त्तामासे अघोणामीगत्तोपकरणेसु य वातिकं रोगं बूया । अधोहितयस्स जाव णामीतो त्ति एतेसिं गत्ताणं संपरामासे एतेसिं चैवै उवकरणसह रूवपादुब्भावे पेत्तिकं रोगं बूया । उद्धंहितयगत्तेसु संपरामट्ठेसु एतेसिं चैव गत्तोवकरणेसु धूमणेत्तादिसु पादुब्भवेसु य पुष्णामेसु य सह-रूवेसु सेंभिगं रोगं बूया । आमेसु अणग्गेयेसु य आमा [स]यगतं रोगं बूया । पक्केसु अग्गेयेसु य पक्कायसमुप्पण्णं रोगं बूया । १ °डिलं वा ई० त० विना ॥ २ अरूवं वा हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ६० त० ॥ ५ °डपरि° ६० त० ॥ ६ कट्टुसा° ६० त० ॥ ७ कक्के हं० त० विना ॥ ८ वा मुरुलं वा इं० त० विना ॥ ९ एतच्चिद्वान्तर्गतः पाठः हं० त० नास्ति ॥ १० हत्थेनं हं० त० ॥ ११ गंधामासे १२ चेव करण' है० त० विना ॥ १३ ब्भावेहि सुतण्णामे हं० त० बिना ॥ Jain Education International For Private Personal Use Only ४ गंडयेण करणं वा ६० त० ॥ 30 www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy