________________
एगणपण्णासामो पराजयज्झाओ पुव्वण्ड्-मंझण्हा-ऽवरण्ह-पदो-सऽड्डरत्त-पञ्चसोपलद्धीहिं उपलद्धव्वा भवंति । पुव्वं जये आधारिते कस्स कथं कसि खेतसि केण गुणोपजयेण कंसि कालंसि त्ति एवमादीआओ उवलद्धीओ आधारयित्ता आधारयित्ता जयमंतरेण जधुत्ताहि. उवलद्धीहिं उवलभिउं वियाकरे तब्वाओ भवंति ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय जयो णामाज्झायो
अडयालीसतिमो सम्मत्तो ॥ ४॥ छ ।
[एगूणपण्णासइमो पराजयज्झाओ]
. णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय पराजयो णामाज्झायो । तमणुवक्खस्सामि । तं जधा-तत्थ अस्थि पराजयो णत्थि पराजयो त्ति पुवमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेजामासे दक्खिणगत्तामासे इस्सरियामासे उत्तमामासे उद्धंभागामासे अभिमन्जितामासे मुदितामासे पसण्णामासे णत्थि पराजयो त्ति बूया । तत्थ उदूणं वा कच्छाणं 10 वा लताणं वा गुम्माणं वा वल्लीणं वा पक्खीणं वा चतुप्पदाणं वा परिसप्पाणं वा जलचराणं वा कीडकिविल्लगाणं वा इत्थीणं वा उदुकालहासं समुदयउदग्गसमायुत्तासु कधासु पडिरूव-सहपादुन्मावेसु य णत्थि पराजयो ति बूया । तत्थ णव-परिपुण्ण-अविणहरुक्ख-पुप्फ-फल-पत्त-मूल-पवाल-पाण-भोयण-वत्था-ऽऽभरण-भायण-जाण-वाहण-वत्था-ऽऽभरणोवकरणपादुब्भावे सद्दोदीरणे वा पत्थि पराजयो त्ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे किलिट्ठामा तुच्छामासे णपुंसकामासे वामगत्तामासे जधण्णामासे अधोगत्तामासे णिम्मज्जिते अपमजिते दीणामासे अप्पसण्णामासे 15 मतामासे उबहुतामासे दुग्गंधामासे पराजयो भविस्सतीति बूया। तत्थ अरणं वा रायकुलं वा देसाणं वा णिगमाणं वा नगराणं वा पट्टणाणं वा खेडाणं वा आगराणं वा गामाणं वा सन्निवेसाणं वा हाणी-उट्ठाण-विणासपाउ. भावे एवंजुत्तासु कहासु य पराजयो भविस्सतीति बूया । छ तत्थ णीहारेसु उदूणं वा उस्सयाणं वा रुक्खाणं वा गुम्माणं वा लताणं वा पक्खीणं वा चतुप्पदाणं वा परिसप्पाणं वा जलचराणं वा कीडकिविल्लगाणं वा पुरिसाणं वा इत्थीणं वा उदुकाल-हास-जोव्वण-मंदोदग्ग-अतिवत्त-खीणपादुब्भावेसु पराजयो भविस्सतीति बूया । तत्थ रयणविणासे रज्जविणासे 20 रायविणासे रायकुलविणासे देसविणासे रायधाणिविणासे णगरविणासे णिगमविणासे पट्टण-खेड-आगर-गाम-सण्णिवेसपासाद-गिह-खित्त-आराम-तलाग-सव्वसेतु-विणासपादुब्भावे चेव एवंजुत्तासु य कधासु पराजयो भविस्सतीति बूया । तत्थ परिजिण्ण-खंड-हीणोपहुत-हित-विणट्ठ-वावण्णोपकपुप्फ-फल-पत्त-पवाल-कंद-मूल-अंकुर-परोहगते पाण-भोयण-वत्थाऽऽभरण-जाण-वाहण-भायण-सयणा-ऽऽसण-वत्था-ऽऽभरणउवकरणविणासपाउब्भावे पराजयो भविस्सतीति बूया। तत्थ धण-धण्ण-रतणसंचय-सयणा-ऽऽसण-जाण-वाहण-वत्था-ऽऽभरणपरिच्छद-सत्थावरण-सव्वोपकरणामासेसु उत्थाणकरण- 25 असं-पत्ति-असक्कार-परिभव-अवमाणा-ऽवसिद्धि-असंपत्त-अणिव्वुतिपादुब्भावेसु एवंजुत्तेसु वा उदाहरण-सहपादुब्भावेसु पराजयो भविस्सतीति बूया।
___ तत्थ अब्भंतरे सयं पराजयो भविस्सतीति बूया । बाहिरभंतरेसु अण्णेहिं सह पराजयो भविस्सतीति बूगा । बाहिरेसु परसंसितो पराजयो भविस्सतीति बूया । पुण्णामेसु परक्कमेण पराजयो भविस्सतीति बूया । थीणामेसु संतेण पराजयो भविस्सतीति । चाणपुंसएसु अपुरिसक्कारेण पराजयो भविस्सतीति बूया । दढेसु एकट्ठाणहिताणं 30 पराजयो भविस्सतीति । चलेसु परिधावंताणं पराजयो भविस्सतीति बूया । णि सु मुदिताणं पराजयो भविस्सतीति बूया ।
... १जयंत है... सि. विना ॥ २णामझा सि०॥ ३°यालातीसति है. त.॥ ४ माहारियव्वं है. त०॥ ५ हस्तचिहान्तर्गतः पाठसन्दर्भः है. त• एव वर्तते ॥ ६°महोदग्ग' है. त०॥ ७ हस्तचिह्नान्तर्गतः पाठः है. त• एव वर्तते ॥
अंग०२६
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org