________________
२००
अंगविज्ञान ऽऽभरणोपकरणसममा-उदत्त-परग्धपादुब्भावेसु चेव अत्यि जयो त्ति बूया । वत्थ धण-धण्णगह-माम मगरल-अधिद्वितपभुत्त-जातसहपादुम्भावेण खंधावारअक्खुजंतउदग्गविजितणिचयपादुभावेण सव्वकलारंभपुरिसकारणिन्वेसफलपादुब्भावेण अस्थि विजयो त्ति बूया । तत्थ छत्त-भिंगार-ज्झयविअणि-सिबिका-रध-पासादसह-रूवपादुन्भावसु असण-पाण-खाइम-साइमणव-पदम्ग-मणुन्नपादुब्भावे गाम-गर-खेड-पट्टणा-ऽऽगर-अंतेपुर-गिह-खेत्त-सण्णिवेससंथापणमापणासु आराम-तलाग-सव्वसेतुसंथावणमापण-सन्निवेसेसु एवंविहेसु सह-रूवपादुब्भावसु अत्यि विजयो त्ति बूया । एवमादीसु मणुण्णोदत्तेसु अब्भंतरबाहिरेसु आमास-सह-रूवपादुब्भावेसु विजयं बूया । तत्थ बज्झामासे चलामासे कण्हामासे तुच्छामासे दीहामासे वामामासे णपुंसकामासे पेस्सामासे जधण्णामासे अधोभागामासे अप्पसण्णामासे उहुयामासे ओमज्जिते ओलोगिते अणुदत्तेसु य सद्द-रूव-गंध-रस-फासपादुब्भावेसु णत्थि जयो त्ति बूया । तत्धण्णं वा रायकुलाणं वा गणाणं वा देसाणं वा णिगमाणं वा णगराणं वा पट्टणाणं वा खेडाणं वा आगराणं वा गामाणं वा सण्णिवेसाणं वा 10 एवमादीणं अण्णेसि पि हाणीसंपयुत्ता[सु] कधासु णत्थि विजयो त्ति बूया । तत्थ उट्टणं वा मासाणं वा समयाणं वा
रुक्खाणं वा गुम्माणं वा लताणं वा बल्लीणं वा पक्खीणं वा चतुष्पदाणं वा परिसप्पाणं वा कीड-किविल्लगाणं वा थीणं वा पुरिसाणं वा उदुकाल-मद-जोव्वण-पहास-पमुदित-बल वीरिय-अतिवत्त-हीणदीणसद्द-रूवपादुब्भावेसु णत्थि विजयो ति । तत्थ परिदीणोवहुत-वावण्णपुप्फ-फल-पवाल अंकुर-परोह-पाण-भोयण-वत्था-ऽऽभरणोपकरण-सयणा-ऽऽसण-जाण-वाहणपरि
च्छद-आसार-परिविहल-मिण्ण-जज्जरपादुब्भावेसु एतेसिं वा एवमादीणं दव्योवकरणाणं विणास-विसंजोयणादिसु सह16 रूवपादुब्भावेसु णत्थि विजयो त्ति । तत्थ धण-धण्ण-रतणसंचयपरिहाणि-विणास-विप्पलोवणसह-रूवपादुब्भावेसु णत्थि विजयो त्ति बूया। तत्थ धय-छत्त-सत्ति-पास-वीयणी-भद्दासण-सिबिक-संदण-रध-बलभी-पदोलि-पवहणभग्ग-मैधित-पडितविप्पजोयित-ओणामित-लग्ग-लयित-अपविद्ध-छुद्ध-सदिवारित-पहत-परावत्तिय एवंविधसह-रूवपादुब्भावेसु णत्थि विजयो त्ति बूया । तत्थ खंधावारपराजय-विणिपातितजोध-विविधवाहण-पडह-तुरिय-वेजयंति-घंटा अणुदत्त-हीण-खामसर-मीतवाचक-पलातविविधएवंविधसह-रूवपादुब्भावे णत्थि जयो त्ति बूया। 20 तत्थ अभंतरेसु सयं परकमेण विजयं बूया । बाहिरभंतरेसु सयं परकमेण संभुचविजयं बूया । बाहिरेसु परसं
सयपरकमेण विजयो भविस्सति त्ति बूया । पुण्णामेसु परक्कमेण विजयो भविस्सतीति बूया। थीणामेसु संतेण विजयो भविस्सतीति । णपुंसएसु अपुरिसकारेणं विजयो भविस्सतीति । णिद्धेसु समुदितस्स सामिद्धीयं विजयो भविस्सतीति बूया । लुक्खेसु णिरागयस्स अदसंसाय विजयो भविस्सतीति । अभंतरेसु रजत्थस्स विजयो भविस्सतीति बूया। अभंतरमंतरेसु रायपाणितं णगरगतस्स विजयो भविस्सतीति बूया। बाहिरब्भंतरेसु रजंतरगतस्स विजयो भविस्सति त्ति । बाहिरेसु 25 परविसयं गंता विजयो भविस्सतीति । बाहिरबाहिरेस परविसयगतस्स परो विजयो भविस्सतीति बूया। आहारेसु आयबहुलो विजयो भविस्सतीति । णीहारेसँ जोणिबहुलो विजयो भविस्सतीति। थूलेसु महाविजयो भविस्सती ति बूया। किसेसु अप्पो विजयो भविस्सतीति । तिक्खेसु महता सत्थण्णिवातेण विजयो भविस्सतीति । मतेसु पाणावायबहुलो विजयो भविस्सतीति बूया । मुदितेसु अहिंसाय मुदितस्स विजयो भविस्सतीति बूया । पुरथिमेसु गत्तेसु पुरथिमायं दिसायं विजयो
भविस्सतीति बूया । दक्खिणेसु दक्षिणायं दिसायं विजयो भविस्सतीति । पच्छिमेसु गत्तेसु पच्छिमायं दिसायं 30 विजयो भविस्सतीति । वामेसु गत्तेसु उत्तरायं दिसायं विजयो भविस्सति त्ति ।
EF कसि काले विजयो भविस्सतीति । हज पुव्वमाधारिते जधुत्ताहि कालोपलद्धीहिं उदु-पक्ख-सुक काल
१°मय से ३ पु०। 'मग्घउ सि.॥ २थ वणवण्ण है. त०॥ ३. अमजुतउद से पु०। अम्भुजतउद सि.॥ ४°थ वणं वा रायकुलं वा गहणं वा ह.त.॥ ५ महित है. त०॥ ६°सु अत्थस्स से पु.॥ ७'सुजाणीव है. त• विना ॥ ८ हस्तविक्षन्तर्गतः पाठः ह. त• एव वर्तते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org