SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अडयालीसइमो जयज्झाओ स्सति । उवग्गहणेसु आरामदेसगमणभूयिट्ठा जत्ता भविस्सति । णिण्णेसु णिण्णदेसभागगमणबहुला जत्ता भविस्सति । बद्ध-रुद्ध-वइतेसु गाम-णगर-सण्णिवेसरोधाय जत्ता भविस्सति । मोक्खेसु सुक्केसु अपंगुतेसु य णगररोधविप्पमोक्खाय जत्ता भविस्सति, णगरं रुद्धं विप्पमुच्चिस्सति त्ति । पसादेसु पसण्णेसु य विजयाय जत्ता भविस्सति ति बूया, पसादलंभाय जत्ता भविस्सति त्ति । अप्पसण्णेसु अप्पसादेसु य पराजयाय विवादबहुला यावि जत्ता भविस्सति त्ति । णवेसु पञ्चदग्गेसु य णवो अपुवो जयो जत्तायं भविस्सति त्ति । अधोभागेसु पराजयो जत्तायं भविस्सति त्ति । उद्धंभागेसु वेसिकाविजयाय जत्ता भविस्सति । त्रामज्झिमेसु समागमं उभयतो समेण जत्ता भविस्सति त्ति । विवद्धीसु चतुप्पद-बिपदेसु वाहणागार-सह-रूवपादुब्भावेसु य वाहणलाभजुत्ता य जत्ता भविस्सति । जण्णेयेसु बालेयेसु य जाणलाभाय जत्ता भविस्सति । तिक्खेसु सत्थसण्णिवायबहुला जत्ता भविस्सति, संगामबहुला यावि जत्ता भविस्सति त्ति । उवहुतेसु उवहवबहुला जत्ता भविस्सति । 'संसयितेसु सस्सयिता जत्ता भविस्सतित्ति । साहाधम्मसु साहाधम्मप्पहारबहुला जत्ता भविस्सति । मुदितेसु णिरुवहुता जत्ता भविस्सति । अभंतरेसु उत्तमेसु य सयं अथवतिं जत्तं गमि- 10 स्सति त्ति बूया । बाहिरेसु बाहिरपरिवारो भूयिह अत्यवतिस्स जत्तं गमिस्ससि त्ति । बाहिरब्भंतरेसु बाहिरभंतरो भूयिटुं अत्थवतिस्स जत्तं गमिस्सति त्ति । ____ बाहिरभंतरा बाहिरा बाहिरबाहिरा य आमासपादुब्भावा उत्तम-मज्झिम-पञ्चवर-साधारणेसु णायका परिवारो य जत्तायं आधारयित्ता सकाहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ णीहारेसु णीहारबहुला जत्ता भविस्सति त्ति । णीहारणीहारेसु अपयाता अब्भत्थिता णिवत्तिस्सति त्ति । पुरथिमेसु पुरथिमं जत्ता भविस्सति । दक्षिणेसु दक्खिणं 15 जत्ता भविस्सति । पच्छिमेसु पच्छिमेण जत्ता भविस्सति । वामेसु उत्तरेण जत्ता भविस्सति । आपुणेयेसु वरिसारत्ते जत्ता भविस्सति त्ति । 'विसिमेतेसु पसण्णेसु य सरदे जत्ता भविस्सति । संवुतेसु सीतलेसु य हेमंते जत्ता भविस्सति । अलंकितेसु चित्तेसु य सुरभीसु य वसंते जत्ता भविस्सति । अग्गेयेसु उण्हेसु य धिंसुमे जत्ता भविस्सति त्ति । उवणिढेसु बालेसु य पाउसे जत्ता भविस्सति त्ति बूया ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय जत्ताऽज्झायो नाम सीतालीसतिमो सम्मत्तो ॥४७॥ छ॥ 20 [अडयालीसइमो जयज्झाओ] णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविजाय जयोणामाज्झायो। तमणुवक्खाइस्सामि । तं जधा-तत्थ अस्थि जयो णत्थि जयो त्ति पुत्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे णिद्धामासे लद्धाभासे ५ पुण्णामासे» मुदितामासे दक्खिणामासे पुण्णामधेज्जामासे इस्सरामासे उत्तमामासे 25 उद्धंभागामासे पसण्णामासे अणुपद्धतामासे उम्मज्जिते उल्लोगिते उदत्तेसु सद्द-रूव-रस-गंध-फासपादुब्भावे य अस्थि जयो त्ति बूया। तत्थ रणं वा रायकुलं वा गणाणं वा णगराणं वा णिगमाणं वा पट्टणाणं वा खेडाणं वा आगराणं वा गामाणं वा सन्निवेसाणं वा विवद्धीसंपयुत्तासु कहासु उदाहरणोदीरणेसु वा एवमादीणं सदाणं अत्थि जयोत्ति बूया । तत्थ उदुकाले उस्सये वा रुक्खाणं वा गुम्माणं वा लताणं वा वल्लीणं वा पुप्फ-फल-तय-पत्त-पवाल-परोहउदग्गपहट्ठसह-रूवपादुब्भावेसु पक्खिचतुप्पद-परिसप्प-जलयराणं मंदोदग्गसंपयोगे य कधासु वा एवमादीसु पडिरूवेसु वा अत्थि जयो त्ति बूया। तत्थ 30 णव-पुण्ण-अहिणवपुप्फ-फल-पत्त-पवाल-मूल-कंदगतेसु वत्था-ऽऽभरण-भायण-सयणा-ऽऽसण-जाण-वाहणपरिच्छद-वत्था १ पन्नदझेसु य हूँ. त• विना ॥ २ हस्तच्चितान्तर्गतः पाठः है. त. एव वर्तते ॥ ३ समासम है. तसि०॥ ४ संसंतितेसु है० त० सि० ॥ ५विसिमिते ॥ ६ उण्हेयेसु है. त०॥ ७ सत्ताली है. त•॥ ८ एतचिह्नान्तर्गतः पाठः १० त० नास्ति ॥ ९ उत्तरामासे है. त०॥ १० महोदग्ग है. त० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy