SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अंगविजापदण्ण ॐ केस-मंसुगते सेवालक बूया। हा सव्वसंधीसु अक्खके उदरे तंब-सेतसाधारणे मयूरग्गीवं बूया। सेतकण्हसाधारणेसु करेणूयकं बूया । अक्खीसु वित्तं बूया। सीतपीतसमामासे साधारणे कप्पासिकं पुप्फकं विण्णेयं । सेतरत्तसाधारणे पयुमरत्तकं विण्णेयं । रत्तपीतसाधारणे मणोसिलकं विण्णेयं । तंबकण्हसाधारणेसु मेचकं विण्णेयं । उत्तमेस उत्तमरागं विण्णेयं । मज्झिमेसु मज्झिमरीगं विण्णेयं । मज्झिमाणंतरकायेसु ण जधामाणसिकं बूया । पेञ्चवरकायेसु । विरत्तं वा अद्धरत्तं वा बूया । तत्थ अब्भंतरेसु जातीपट्टणुग्गतं बूया । बाहिरब्भंतरेसु जातीपडिरूंपकं बूया | बाहिरेसु अपट्टणुग्गतं बूया। उद्धंगीवासिरोमुहामासे मुंहोपकरणे उद्धंभागेसु य जालकं वा V पट्टिकं वा » बँट्टणं वा सीसेकरणं वा बूया । उद्धं णामीय गत्तेसु उद्धं णाभीय उपकरणेसु सव्वउत्तरिज्जगतेसु य उत्तरिज बूया। अधोहेहा णाभीय गत्तेसु अधोगत्तोपकरणे अंतरिजं बूया। पट्ठीय पञ्चत्थरणं बूया। उल्लोकिते उद्धंभागेसु य विताणकं बूया। तिरियंभागेसु परिसरणकं बूया ॥ ॥ इति खलु भो! महापुरिसदिनाय अंगविजाय वत्थजोणी णांमऽज्झाओ एगतीसतिमो सम्मत्तो ॥३१॥छ । 10 [बत्तीसइमो धण्णजोणी अशाओ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय धण्णजोणी णामाज्झायो। [तं खलु भो ! तं अणुवक्खयिस्सामि ।] तं जधा-तत्थ अत्थि धण्णं णथि धणं ति पुव्वमाधारयितव्वं भवति । तत्थ अभंतरामासे 1 दढामासे णिद्धामासे सुद्धामासे पुण्णामासे मुदितामासे पुण्णामधेवामासे आहारगते य अत्थि धणं ति बूया। तत्थ सव्वधण्णगते सव्वयवहारगते अत्थि धण्णं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे तुच्छामासे दीणामासे णपुंसकामासे सव्वणीहारगते य पत्थि धणं ति बूया। तत्थ धण्णाणि सालि वीहि कोदवा कंगू रालका तिला मासा मुग्गा चणका कलाया णिप्फावा कुलत्था यवा गोधूमा कुसुंभा अतसीयो मसूरा रायसस्सव त्ति । तत्थेकण्णेसु पुव्वमाधारिते पुव्वण्णं अवरणं ति पुव्वमाधारयितव्वं 20 भवति । तत्थ पुरिमेसु गत्तेसु पुरिमेसु य सह-रूवेसु पुव्वणं बूया । तत्थ पच्छिमेसु गत्तेसु पच्छिमेसु य सह-रूवेसु अवरणं बूया । तत्थ पुषण्णेसु पुवमाधारिते सालि वीहि कोदवा रालका कंगू वरका तिला वेति । तत्थ अवरण्णे पुठवमाधारिते मासा मुग्गा निष्फावा चणवा कलाया कुलत्था यव-गोधूमा कुसुंभा अतसीयो मसूरा रायसस्सव त्ति बूया। तत्थ पुचण्णे पुन्वमाधारिते गिद्धेसु साली वीही तिला वा विष्णेया। लुक्खेसु कोवा रालका वरका वा विण्णेया। णिद्धलुक्खसाधारणेसु वीही वा कंगू वा विण्णेया। सेतेसु सालि सेतवीही वा सेततिला वा बूया । *रत्तेसु रत्तसालि 25 वा कोदवा वा कंगू वा रत्तवीही वा रत्ततिला वा विण्णेया। पीतकेसु रालके वा बूया । कण्हेसु कण्हवीही वा कण्हरालके वा कण्हतिले वा बूया । * सामेसु वरके बूया । मधुरेसु साली कंगू तिले वा बूया । अंबेसु रालके बूया। कसायेसु वीही वा कोहवे वा बूया। तत्थ संवुतेसु कोसिधण्णगते सव्वकोसीगते सव्वसंगलिकागते सव्क्संगलिकापुप्फेसु रुक्खेसु सव्वफलसमुगैतविकागते सव्वसिंगिगते तिला बूया । तत्थ सव्वविमुक्केसु सव्वपरिकिण्णेसु बाहिरेसु सव्वअकोसिधष्णगते सव्वअसंगलिकाफलेसु रुक्खेसु सव्वअसंगीगते य साली वा वीही वा कोहवे वा वरके वा रालके वा हस्तचिहान्तर्गतः पाठः है. त० एव वर्तते ॥ २ अक्खीसु उदरे ६० त० विना ॥ ३ खेयपीयस है. त०॥ ४°रागं बूया। मज्झि है. त०॥ ५°डिरूवंचिकं है. त• ॥ ६ सुहो हं० त० ॥ ७.एतचिहान्तर्गतः पाठः ६० त० नास्ति । ८ वद्धणं है. त• विना ॥ ९नामाज्झा है. त.॥ १० * * एतश्चिह्नान्तर्वतः पाठः सर्वासु प्रतिषु द्विरावृत्तो वर्तते । अस्माभिस्तु सकृदेव खीकृतोऽस्ति ॥ ११ काफलेसुरु है. त०॥ १२ गहवि है. त।ग्गवि सि. ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy