SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १३ परिक्खापडलं] अट्टमो भूमीकम्मऽज्झाओ .. एगग्गम्मि य अप्पाणे सुत्तत्थेण वियागरे । पइलाभं थिया बूया भज्जालाभं नरस्स उ ॥ ४२ ॥ पुत्तलाभऽत्थलाभं च वत्थलाभ नरस वा । सत्वेसामेव इट्ठाणं विद्धिं लाभं च णिदिसे ॥ ४३ ॥ चोलोपणयणं गोदाणं जगयाणं छणुसयं।[प]वसियाऽऽगमणं वा वि भज्जा-पुत्तसमागमं ॥ ४४ ।।.. इटेहिं संगमं वा वि सव्वत्थाणं च आगमं । एवमाई उ जं. सव्वं एगग्गे अप्पणिं वदे ॥ ४५ ॥ एवं अप्पणि एकग्गे सव्वमिटुं सुभं भवे । अप्पसत्थमणिटुं वा सव्वं णत्थि त्ति णिदिसे १० ॥ ४६॥ अत्तभावपरीणामं एवं दसविहं विदू । सम्मं समणुगंतूणं तओ बूया सुभा-ऽसुभं ॥ ४७ ॥ पिम्मा १ पडिणिवेसा वा २ आगमा ३ दुव्विभाविया ४ । अत्थे दुरुवदितु वा ५ पंचधा णाभिजाणइ ॥४८ ॥अत्तभावपरिक्खा णामं पडलं सम्मत्तं ॥४॥छ॥ [पंचमं णेमित्तमुपधारणापडलं] छिण्णासे[s]कयदोसे विदू सव्वत्थसाधए । जिंइंदिए जुत्तजोगे स णिमित्तं वियागरे ॥ १॥. 10 असाहसे अरभसे अलद्धे अणसूयके । समिक्खकारी कालण्णू मियवक्के अवस्थिए ॥२॥ लाभा-ऽलामे सुहे दुक्खे जीविए मरणे तधा । महप्पाणविसेसी य सहसा ण वदे उ जो ॥३॥ पभावणा पवयणस्स आयरियगुणदीवणा । तित्थ-प्पवयणहेऊ वा पळूया जो वियक्खणो ॥४॥ विसयाणमगिंधी य सुदिद्वैतत्तदरिसणो । बूया अमूढो मित्ती चक्कवहि पि पत्थिवं ॥ ५ ॥ एवं गुणसमायुत्तो जुत्तो विणएण भासइ । णिमित्तजायमधीतित्ता ण विऊसयते कया ॥६॥ 15 जं दिसं च विपिक्खिज ततो लक्खणमादिसे । पडिरूवाणि विण्णाय तण्णिभोवणिभाणि या ॥ ७ ॥ जं च वायमुदीरिजा तं सहमवधारये । अणन्नचित्तो थिमिओ तओ भवइ लक्खणं ॥८॥ आमास-सह-रूवेहिं ततो लक्खणमादिसे । सया हि जुत्तो मित्ती आदीसंतो ण मुझइ ॥९॥ अप्पणी बाहिरे चेव सम्मं समुपलेंक्खिअ । अंतरंगसमुत्थेहिं बाधिरंगविधीसु य ॥१०॥ अणागयमइकंतं संपयं च वियागरे। अणाइलो णिव्विसंको विसत्थो लक्खणं वदे ॥११॥ ॥ नेमित्तमुपधारणापडलं ॥५॥छ॥ [छड़े आसणज्ज्झाओ पडलं ] ठाणा-ठाणेविसेसेणं आसणामिगहेसु य । उपविट्ठाणि बत्तीसं कित्तईस्सं विभागसो ॥१॥ णेमित्तियस्साऽऽसणम्हि पुच्छकस्स य आसणे । उपविट्ठाणि बत्तीसं इक्किक्कम्मि विभावए ॥२॥ गिहप्पविढे सक्कारं थी पुमं वा वि "युंजइ । आसणेण य छंदेति वियत्तेण णिवेसह ॥३॥ .. आसणं वा वि पण्णत्तं पंडिविक्खिज्ज अप्पणा । अव्वग्गमणसो मित्ती बत्तीसविधिसंथियं ॥४॥ अभितरं व १ मज्झे वा २ बहिं वा संपकप्पियं ३ । णीयं ४ सैंमं वा अण्णेणं ५ आसणं णिप्पकंपियं ॥५॥ संथाणओय सारओ य८ जहण्णु९त्तम१० मज्झिमं११। समग्ग१२ मसमग्गं वा१३ अभिण्णं१४ भिण्णमेव वा १५ ॥६ १वसित्तागम है. त०॥ २ सव्वं सव्वाणगंतूणं हं. त. विना ॥ ३विजं सि०॥ ४ जइंदिए जत्त है. त. विना। 'जईदिए' यतेन्द्रियः ॥ ५ असहासे हं० त० विना ॥ ६ कालयण्णू हं त० विना ॥ ७°णविएसी है.. त०॥ ८पभूया हूँ. त• विना ॥९°मगेधी है. त• ॥१०'ट्ठसुहदरि सि० ॥११ एस पुण समा सं ३ पु० । एसो पुण समा' सि०॥ १२ विदूसतए कयि हं० त० विना ॥ १३ जइ संधविपि ० त०॥ १४ नेउ ल° हं. त• विना.॥ १५ आसत्तो ण हं० त० ॥१६ °लक्खइ हं० त० विना ॥ १७°मुत्थे य बाहिरंग है० त० विना ॥ १८ णेमित्तिमु १० त० ॥ १९:णविसेसण्णू १० त०॥ २०°इस्सामि वि है. त०॥ २१ एककम्मि १० त० विना ॥ २२ जुजइ १० त०॥ २३ पडिदिक्खि: हं. त॥ २४ सम्मं है. त• विना ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy