________________
१२
अंगविजापइण्णय
[चउत्थं अत्तभाव
पमोदसंसियं वा वि जं वा सम्मोइसंसियं । एवमाइ उ जं सव्वं हिढे अप्पणिमादिसे ॥१३॥ जंतु किंचि पसत्थं वा सव्वमित्थ वियागरे । अप्पसत्थं तुजं किंचि सव्वं हिढे ण णिहिसे २ ॥१४॥
जाणित्ता कुद्धमप्पाणं सुत्तत्येण वियागरे । आयासं कलह वा वि संतासं आविलं तहा ॥ १५॥ विग्गहं वा विवादं वा 'विप्पियं वा अणिव्वुइं । जुद्धं णिजुद्धं संगाम संपरागं च दारुणं ॥ १६॥ भेदणं संपेहारं च मिच्छोवालंभमेव वा । जं चऽण्णं एवमाईयं कुद्धे अप्पणिमादिसे ॥१७॥ अप्पसत्थं तु जं किंचि १ सव्वमित्थ वियागरे। जं किंचि - पसत्थं वा सव्वं कुद्धे न निहिसे ३ ॥१८॥
पसन्नम्मि य अप्पाणे सुत्तत्थेण वियागरे । संधी संपीइ सम्मोइ मित्ति णिवाणिमेव वा ॥१९॥ रोसक्खयं खमं वा वि पियागमणमेव वा । इ8 वा धम्मचरणं विज्जाणं धारणं पि वा ॥२०॥ इच्छियारंभसंपत्ती दुक्खाणं खयमेव य । जं चऽणं एरिसं सव्वं पसन्ने अप्पणि व्वदे॥२१॥ सव्वं पसत्थं जं किंचि एवमाइ विआगरे । अप्पसत्थं च जं किंचि पसंते ण उ णिदिसे ४ ॥ २२॥ - आउरम्मि य अप्पाणे सुत्तत्थेण उ णिदिसे । आउरं वा वि जाणीआ वहोपहतमेव वा ॥२३॥ तहोसहपउत्तं वा किच्छप्पाणं व णिदिसे। कुछ दुक्खत्तं वेयणत्तं वा जीवियक्खयमेव वा ॥ २४॥ अण्णं वा विरुतं जाणे तहेव परितावणं । जं चऽण्णं एरिसं सव्वं आउरे अप्पणिं वदे ५ ॥२५॥ __ औरुग्गम्मि य अप्पाणे सुत्तत्येण वियागरे । आरोग्गं वा वि जाणीया तथा वा वि प्पसम्मणं ॥ २६ ॥
आउणो वा पमाणं तु कित्तिमूलं तधेव य । दिग्घकालिकमत्थं वा सुभत्ता दिग्घकालियं ॥२७॥ सिद्धिं ओसधजोगस्स संपत्तिं ओसधस्स वा । सुभावहं च जं चऽणं आरोगे अप्पणिं वदे ॥२८॥ पसत्थं जत्तियं किंचि सव्वमित्थ वियागरे । अप्पसत्थं च जं किंचि आरोगेण न निहिसे ६ ॥२९॥
जाणित्ता छायमप्पाणं सुत्तत्थेण वियागरे । अवुहिँ सस्सणासं वा दुन्भिर्खभयमेव वा ॥ ३०॥ वित्तिक्खयं खुधा मारं इतिं वा छायमेव वा । अत्थहाणिमसंपत्ति कम्मारंभमसंपदं ॥ ३१ ॥ अलाभं अण्ण-पाणस्स धण-पाणक्खयं तधा । जं चऽण्णं एरिसं किंचि छाए अप्पणि णिदिसे ॥ ३२ ॥ अप्पसत्थं च जं किंचि सव्वमित्थं वियागरे । जं किंचि पसत्थं वा सव्वं छाए ण णिदिसे ७ ॥ ३३ ॥
पीणियम्मि य अत्ताणे सुत्तत्येण वियागरे । सुवुद्धिं सस्ससंपत्तिं सुभिक्खं धातकं तथा ॥ ३४ ॥ णिरितीकं च सस्साणं अण्ण-पाणसमागमं । वुट्ठिमिस्सरीकं लाभं सव्वत्थाणं च आगमं ॥ ३५॥ पउरण्ण-पाणयं चेव सुप्पियं धण्णमेव वा। सव्वं तु एवमाईयं अप्पणी पीणिए वदे ॥ ३६॥ जं किंचि पसत्थं वा सव्वमित्थं वियागरे । अप्पसत्यं च जं किंचि पीणिएणं न निद्दिसे ८ ॥ ३७॥
विक्खित्तचित्ते अप्पाणे सुत्तत्थेण वियागरे । अप्पकमपमादे वा अत्थाय गममेव य ॥ ३८ ॥ चिरकोलपवासं वा विप्पवासं अणागमं । "विसंपत्तिमसंजोगं अप्पइट्टमणिव्वुइं ॥ ३९॥ अरर्ति सोगपागं वा अप्पीइमतिसं तहा । जं चऽण्णं एरिसं किंचि विक्खित्ते अप्पणि व्वदे ॥ ४०॥ अप्पसत्थं च जं किंचि सव्वमित्थं वियागरे । जं किंचि पसत्थं वा विक्खित्तेणं ण णिदिसे ९ ॥ ४१ ॥
१विपीई वा हं.॥ २ संपहाणं च मो० ॥ ३ - एतच्चिह्नमध्यगतः पाठः हं० त० नास्ति ॥ ४ निव्वाणमेव हैं • त• विना ॥ ५ यारभसपत्तं हं. त०॥ ६ हस्तचिह्नमध्यगतः पाठः है० त० एव वर्त्तते ॥ ७ परिणावणं है. त. विना॥ ८ आरोग्गं ति य ह त विना ॥ ९°या विहा वा हं० त० । 'विहा' द्विधा इत्यर्थः ॥ १० आयुणो है. ॥ ११ आरोग्गे न सं ३ पु०॥ १२°क्खयमेव सं ३ पु०॥ १३ बुद्धिखयं कुधा मारं हं० त० ॥ १४ सुबुद्धिं सप्र० ॥ १५ बुद्धिमि सप्र०॥ १६ पीणिते न सं ३ पु०॥ १७ वक्खि १० तः ॥ १८°म्मसमाए वा हं० त० ॥ १९ °कालं पवा: हंस . २० वीसंपत्ति है. त०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org