________________
१९ पण्णासं सामोवाताणि ]
णवमो अंगमणी णाम अज्झाओ
पुरिसे चतुष्पदे वा वि पक्खिम्मि उदगेचरे । कीडे किविल्लके यावि परिसप्पे तवेव य ॥ ९९३ ॥ पाणे वा भोयणे वा [वि] वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तथा ॥ ९९४ ॥ लोहे यावि सव्वेसु सव्वेसु रयणेसु त । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ९९५ ॥ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ९१६ ॥ ॥ ओवाताणि सम्मत्ताणि ॥ १८ ॥ छ ॥
[१९ पण्णासं सामोवाताणि ]
कम्मं च परिपुच्छेन्न तत्थ अब्भंतरं वदे । दीविकाधारकं वा वि
सामोवाताणि पण्णासं जाणि अब्भंतराणि तु । अवत्थिताणि सव्वाणि सव्वत्थेसु पसस्सते ॥ ९१७ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं किंचि पसत्थं सा सव्वमत्थि ति णिदिसे ।। ९१८ ॥ पुरिसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । धण्णो य सुहभागी य पुरिसोऽयमिति णिद्दिसे ॥ ९९९ ॥ इथि च परिपुच्छेज सिद्धत्था सुभग त्तिय । धण्णा य सुहभागी य इत्थीयमिति णिहिसे ॥ ९२० ॥ कण्णं च परिपुच्छेज्ज धण्णा विज्जिहिते लहुं । वेण्णं च परिपुच्छेज सामोवातं वियागरे ॥ ९२९ ॥ जं किंचि सत्यं तं सव्वमत्थि ति णिहिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति मिहिसे ।। ९२२ ॥ अन्तरेषु सव्वेसु जधा दिट्ठ सुभाऽसुभं । सामोवातेसु वि तहा फलं बूया सुभा ऽसुभं ।। ९२३ ।। ..... ।। ९२४ ॥ उज्जालकं वा जाणेज्जा जं चऽण्णं एरिसं भवे । कम्मपुच्छाय णिहेसे एवमादि फलं वैदे ॥ ९२५ ॥ सुद्धसुतसामं आमं अरुणाभमरुणं ति वा । अरुणस्स देसकालो त्ति अरुणे उन्नते त्ति वा ॥ ९२६ ॥ अरुणोदये त्ति वा ब्रूया अरुणो उदितो त्ति वा । एते उत्ता समा सदा सामोवाता भवंति जे ॥ ९२७ ॥ सामोवातम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा नगरे गाम-गिद्देसु वा ॥ ९२८ ॥ पुरिसे चतुष्पदे यावि पक्खिम्मि उदगेचरे । कीडे किविल्लगे यावि परिसप्पे तवेव य ॥ ९२९ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तथा ।। ९३० ॥ लोहे यावि सव्वेसु सव्वेसु रतणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ।। ९३१ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंततो ॥ ९३२ ॥ ॥ स (सा) मोवाताणि सम्मत्ताणि ॥ १९ ॥ छ ॥
[ २० पण्णासं सामाणि ]
बाहिर अंतरा सव्वे साम त्तेवं वियागरे । तेसु अत्थं च वद्धिं च सुहं लाभं च णिहिसे ।। ९३३ ॥ पुरिसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । इत्थिं च परिपुच्छेज्ज सिद्धत्था सुभग ति य ॥ ९३४ ॥ कण्णं च परिपुच्छेज धण्णा विज्जिहिते लहुं । वण्णं च परिपुच्छेज सामा तत्थ वियागरे ।। ९३५ ॥ दीविकाहारिका णावा तथा पादीविकं पि वा । उज्जालकं कौवकरं गितकारिं च णिद्दिसे ताणि धम्मवणद्वाणि सव्वाणेव करिस्सति । सव्वभंडेसु कुसलो णट्टको वा वि होक्खति ॥ aurat areas a वि आजीवणिको तधा । कम्मपुच्छाय णिसे एवमादि फलं वैदे ॥
॥
९३६ ॥
९३७ ॥ ९३८ ॥
सामं गीतं ति वा बूया अधवा गीत-वाइतं । गाअको गाणकं व त्ति गीतकं मधुरं ति वा ९३९ ।। हुतासिणा सिहा वत्ति तथा अग्गिसिह त्ति वा । तधा दीवसिहा व त्ति ओदीवसिह त्ति वा ॥ ९४० ॥
१ धनं च ६० त० विना ॥ २ सण्णाविजि विया हं० त० विना ॥ ३ भवे हं० त० ॥ ४ सुद्धसुयसामं अ° ६० त० ॥ ५ उदते ति है० त० ॥ ६ 'कावकर' काव्यकरमिति अर्थः सम्भाव्यते ॥ ७ भवे हं० त० ॥ ८ हुयासणा हं० त० ॥
Jain Education International
For Private Personal Use Only
5
10
15
20
25
30
www.jainelibrary.org