SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ११२ अंगविजापइग्णय [१००-१०३ वाम बंधं भयं विग्गह[च] रोगं मधु य वासकं । अपातयं सस्सवापत्ति सव्वं णत्थि त्ति णिदिसे ॥ १४५८॥ बद्धस्स मोक्ख णासं विजयाऽऽरोग्गं च जीवितं । आतुरस्स समुट्ठाणं वस्सारत्तं सवासकं ॥ १४५९ ॥ हस्स दसणं वा वि सस्ससंपत्तिमुत्तमं । मित्ति सम्मोइ संपीति सव्वमत्यि त्ति णिदिसे ॥ १४६०॥ जं च किंचि पसत्थं सा सव्वमथि त्ति णिदिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिदिसे ॥१४६।। सव्वमभंतरत्थं च पुण्णामत्थो य जो भवे । जधुत्तमणुगंतूणं पसण्णेसु वि' तं वदे ।। १४६२ ॥छ। [९७ पण्णासं अप्पसण्णा] अभंतरे य णिम्महे अप्पसण्णे वियागरे । अत्थहाणि विणासं च सव्वं च असुमं वदे ॥ १४६३ ॥ णमो अरहताणं, णमो आयरियाणं, णमो 'ऋरिकसुत्ताणं, जे एकपदं द्विपदं बहुपदं वा विज्जामंतपयं धारयति तेसिं णमोकारइत्ता इमं विज्जा पजोजयिस्सं, सा मे विज्जा समिज्झतु, णमो अरहतो वद्धमाणस्स, जधा भगवती अंगदेवी 10 सहस्सपरिवारा समणं भगवंतं महावीरं पुट्विं सञ्चपतिट्ठिए लोए तेणं सच्चवयणेणं सा मं अंगदेवी उत्थातु, जधा दक्खि णस्स अद्धलोगस्स मघवं देवाणं इंदे आधिपचं पोरेपच्चं कारयति एतेण सञ्चवयणेण सा मं अंगदेवी उवत्थायतु, उत्तरस्स अद्धलोगस्स ईसाणे महाराया आधिपञ्चं पोरेपचं कारयति एतेण सञ्चवयणेण सा में अंगदेवी उवत्थायतु, तधेव देविंदस्स चत्तारि लोगपाला देवा य वयणेणमुफ्गता एतेण सञ्चवयणेण अमुको अत्यो सिज्झतु त्ति । मणम्मि सिक्खिते पढ़ितव्या। छदुग्गहणी एस विजा ॥ णपुंसकाणं जो अत्थो बाहिरत्थो य जो भवे । तं सव्वं अप्पसण्णेसु तथैव फलमादिसे ॥ १४६४ ॥छ॥ [९८-९९ पण्णासं अप्पसण्णपसण्णा पसण्णअप्पसण्णाणि य] अप्पसन्ने पसन्ने य पण्णासं चेव णिहिसे । अब्भंतरा संविमट्ठा ण ते पढमकप्पिता ॥ १४६५ ॥ पसन्ने अप्पसन्ने य पण्णासं चेव णिदिसे । अब्भतरा तु अपमहा अप्पसन्ना भवंति ते ॥ १४६६ ॥ अभंतरा तु पण्णासं आमट्ठा जे अवत्थिता । सत्थे ते वियाणेज्जा प्रसन्नतरका हि ते ॥ १४६७ ॥ अब्भंतराय पण्णासं विमट्ठा जे पुणो पुणो। अप्पसत्थे वियाणीया अप्पसण्णतरा हि ते ॥ १४६८॥ ॥ पसण्ण-अप्पसण्णाणि ९६-९९॥ छ॥ [१००-३ वामपडलं] [१००-१०३ सोलस वामा पाणहरा इञ्चाइ ] अच्छीणि कन्ना संखा य हितयं णाभी कडी तधा । पस्सं संक्तिला सव्वे वामा पाणहरा भवे ॥ १४६९ ॥ हिययं १ बाहुसंधी व ३ कक्खा ५ हत्या ७ ककाडिका ८ । गोप्फा १० अक्खीणिकण्णा य १२ संखा १४ पादा य १६ सोलस ॥ १४७०॥ एते तु पीलिता सव्वे वामा धणहरा भवे । अपीलिता य उम्मट्ठा सोलसेव धणाहरा ॥ १४७१ ॥ णपुंसका तु णिम्मट्ठा वामा सोवहवा मता। णपुंसके हि पावतरं फलं तेहि वियागरें ॥ १४७२ ॥छ॥ अंगुट्ठा ४ अंगुलीओय २० बाला ३० णिम्मज्जिता तधा। तीसं तु साहा वामे अंगे एते वियागरे ॥ १४७३ ।। संखावामेसु एतेसु थीणा बूया उवहवं । बहुसाधारणं अत्थं एतप्पञ्चयमादिसे ॥ १४७४ ॥ पुरिसं च परिपुच्छेज बहसाधारणं वदे । महाजणं च पोसेति पेसेति य महाजणं ॥ १४७५ ।। इत्थिं च परिपुच्छेज्ज बहुसाधारणं वदे। महाजणं वा पोसेति पेसेति य महाजणं ॥ १४७६ ॥ पुरिसस्सऽत्थविधं पुच्छे तं साधारणमादिसे । थिया अत्थविधं पुच्छे तं पि साधारणं वदे ।। १४७७ ॥ १त्थो जयो भवे हं० त० ॥२ वि यं वदे हं० त० ॥ ३ झरिकभुत्ताणं सं ३ पु० । झरिकपुत्ताणं सि० ॥ पसण्णो व विया हं० त०॥५°सण्णेतरा है. त० विना ॥ ६ अत्र अक्षिणी कौँ च इति भिन्नपदविधाने अष्टादशाङ्गसंख्या भवति, अनिष्टा स्वसौ, अतः 'अक्षिकर्णी अपाडौ' इत्यर्थ सम्भाव्य अक्खीणिकण्णा इति एकपदत्वेन स्थापितमस्ति, अत्रार्थे तज्ज्ञा एव प्रमाणम् ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy