SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १०५ एकारस थूला ] णवमो अंगमणी णाम अज्झाओ कण्णं च परिपुच्छेज्ज सिग्धं अभिवरा भवे । महाणपेसकं वा पि समिद्धं लभते वरं ।। १४७८ ॥ गब्भं च परिपुच्छेना बहुसो तु पजायति । गब्भिणीं परिपुच्छेज्जा वामणं जणयिस्सति । १४७९ ॥ कम्मं च परिपुच्छेना बहुसाधारणं वदे । महष्फलेण कम्मेण तोसेहिति महाजणं ॥ १४८० ॥ पवासं परिपुच्छेना भविस्सति बहुप्फलो । पोसितं परिपुच्छेज्जा लभिस्सति बहुं धणं ॥ १४८१ ॥ बंधं च परिपुच्छेज्जा बहुसो बज्झति त्तिय । बद्धस्स मोक्खं पुच्छेज्जा खिँप्पं मुश्चिस्सते त्तिय ॥ १४८२ ॥ भयं च परिपुच्छेजा बहुसो त्ति वियागरे । खेमं च परिपुच्छेज्जा चिरं खेमं भविस्सति ॥ १४८३ ॥ संधिं च परिपुच्छेज्जा साधारणमादिसे । विग्गहं परिपुच्छेज्ज महाणेण तु विग्गहो ॥ जयं च परिपुच्छेज्ज जयिस्सति महाजणं । आरोग्गं परिपुच्छेज आरोग्गं सउवद्दवं ।। रोगं च परिपुच्छेज बहुरोगो भविस्सति । मरणं च परिपुच्छेज परिक्किट्ठो मरिस्सति ॥ जीवितं परिपुच्छेज्ज सरोगं जीवितं चिरं । आबाधितं च पुच्छेज्जा समुट्ठाणं चिरा भवे ॥ अणावुर्द्वि च पुच्छेजा णत्थि तेवं वियागरे । वस्सारत्तं च पुच्छेजा बहुमेघं वियागरे । अपातयं च पुच्छेज्ज णत्थि तेवं वियागरे । वासं च परिपुच्छेज चिरं वासं तु णिहिसे ॥ १४८४ ॥ १४८५ ।। १४८७ ॥ १४८८ ॥ १४८९ ॥ - सैस्सस्स वापयं पुच्छे णत्थि त्वं वियागरे । सस्सस्स संपयं पुच्छे विचित्ता सस्ससंपया ॥। १४९० ॥ अप्पसत्थं च जं किंचि सव्वं णत्थि ति णिद्दिसे । जं च किंचि पसत्थं सा सव्यं साधारणं वदे ।। १४९१ ॥ तथा खेत्तं तथा वत्युं सव्वं साधारणं वदे । धष्णं धणं ति पुच्छेज्जा तं पि साधारणं वदे ।। १४९२ ॥ 15 साधारणम्मि णक्खत्ते देवते पणिधिम्मि य । पुष्फे फले व देसे वा नगरे गाम गिहे वि वा ।। १४९३ ॥ पुरिसे चतुष्पदे वा वि पक्खिम्मि उद्गेचरे । कीडे किविल्लगे वा वि परिसप्पे तवेव य ।। १४९४ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तथा । १४९५ ॥ लोहे या सव्वै सव्वेसु रयणेसु य । मणीसु यावि सव्वेषु सव्वधण्ण-धणेसु य ॥। १४९६ ॥ एतम्मि पेक्खियाम से सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ १४९७ ॥ ॥ वामा सम्मत्ता ॥ १००-१०३ ॥ छ ॥ [ १०४ एक्कारस सिवा ] णिडालं १ दस णिद्धाणि ११ उम्मट्ठाणि जया भवे । एक्कारस सिवा एते पुच्छितम्मि पसस्सते ॥ १४९८ ॥ जधा पुण्णामधेयेसु आदेसो तु विधीयते । विसिद्वतरगं अत्थं तथा बूया सिवेसु बि ।। १४९९ ॥ छ ॥ [ १०५ एक्कारस थूला 1 भो ऊरु २ उरो ३ पट्टी ४ सिरं ५ गंडा ७ थणा ९ फिओ ११ । एते थुल्ला पसरते थुलं वत्थं वियागरे ॥ १५०० ॥ एताणि आमचं पुच्छे पुरिसं थी नपुंसकं । उद्गेचर परीसप्पं मच्छ पक्खि चतुष्पदं ॥ १५०१ ॥ कीडं किविल्लगं वा विजं चऽण्णं जंगलं भवे । सव्वथुल्लं वियाणीया थुलं वत्थं वियागरे । १५०२ ॥ सजीवं जीवमाधारे सजीवमिति णिहिजे । ल्लो किसो त्ति वा बूया थुल्लो त्तेवं बियागरे ॥ १५०३ ॥ अप्पं बहुं ति आहारे बहु त्तेवं वियागरे । समे सद्दे य जाणेज्जा थुल्ला जे मणिके मता ।। १५०४ ॥ १ पेसिकं हं० त० ॥ २ महाफलेण हं० त० ॥ ३ च बहुषु हं० त० ॥ पूर्वार्द्ध हं० त० एव वर्त्तते ॥ ६°रणम्मि य हैं० त० ॥ ७ उभो हुंरुदरो इं० त० ॥ ८ अंग० १५ १४८६ ॥ Jain Education International For Private Personal Use Only ११३ ४ सिग्धं ६० त० ॥ ५ हस्तचिह्नान्तर्ग °ल्लो एवं ई० त० ॥ 10 20 25 30 www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy