SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ णमो अंगमणी णाम अज्झाओ [ ९२ सत्तरस उत्तरपच्चत्थिमा ] पच्छिमाणं च सव्वेसिं उत्तराणं च अंतरा । अप्पसत्था भवंतेते जधा अत्थे णपुंसके ॥ १४३४. ॥.. आस तु जधा दिट्ठो [ पुत्रं ] दक्खिणपच्छिमे । तधेव सव्वमादेसं बूया उत्तरपच्छिमे ।। १४३५ ॥ 'वणतो कालतं ब्रूया दिसं च अवरोत्तरं । अप्पसत्थं च णारीणं अत्थं बूया अतिच्छियं ।। १४३६ ॥ छ ॥ [ ९३ सत्तरस उत्तरपुरत्थिमा ] ? उत्तराणं च जे अंगा पुरिमाणं च अंतरा । थीणामत्थे पसत्था तु विष्णेया दस सत्त य ।। १४३७ ॥ पुव्वक्खिणतो दिट्ठो जधा अत्थो सुभा-ऽसुभो । तधेव पुव्वुत्तरत्तो सब्धं ब्रूया सुभा- सुभं ॥। १४३८ ॥ . सामकालं वदे वण्णं दिसं च पुरिमुत्तरं । अणागतं सुभं अत्थं णारीणं तं पवेदये ।। १४३९ ॥ अणागताय जे सहा जे य वामेसु कित्तिता । पुरिमुत्तरसद्दाणं एते सद्दे समे वदे ।। १४४० ॥ छ ॥ ९१-९९ पण्णी - ऽपसण्णपडलं ] [ ९४ दुवालस उद्धभागा ] पुरिमेण उच्षं जाणेज्जो पच्छिमे' हरसमादिसे । वामदक्खिणतो वा वि चतुरस्सं वियागरे । १४४१ ॥ पुरिमेण थूलं जाणेज्जो पच्छिमेण किसं वदे । समोवयितगत्तं च वामदक्खिणतो बदे ।। १४४२ ॥ उल्लोकितम्मि सव्वम्मि आमट्ठम्मि सिरम्मि य । उम्मज्जिताभिमट्ठे य दूरम्मट्ठे तव य ॥। १४४३ ॥ उते उस्सिते यावि उक्खित्तुव्वरितम्मि य । उण्णते उण्णमंते य सद्दे आकासकम्मि य ।। १४४४ ॥ जं चणं एवमादीयं आकासपडिरूवितं । एतम्मि सहरूवम्मि दिसं उडुं वियागरे । १४४५ ॥ छ ॥ Jain Education International [ ९५ तेरस अधोभागा ] ओलोकिते य सव्वम्मि अवमट्ठा - ऽपमज्जिते । णिम्मज्जिते य णिम्मट्ठे सव्वमोसारितम्मिं य । १४४६ ॥ णिक्खित्ते णिहिते यावि ओतिण्णोतारितम्मि य । उम्मट्ठे ये णिवुड्ढे य सब्बभूमिगतम्मि य ॥ १४४७ ॥ जं चऽण्णं एवमादीयं अधोभागं विधीयते । एतम्मि सँहरूवम्मि दिसं बूया तु हेट्ठिमं ॥। १४४८ ॥ ॥ दिसापडलं ॥ ८८- ९५ ॥ छ ॥ .१११ [ ९६ - ९९ पसण्णा - sपसण्णपडलं ] [ ९६ पण्णासं पसण्णा ] अन्तरे य उम्मट्ठे पसण्णते वियागरे । अब्भंतरत्थेण वदे विसिट्ठतरकं फलं ।। १४४९ ॥ ताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं च किंचि पसत्यं तं सव्वमत्थि ति णिदिसे ॥ १४५० ॥ पुरिसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । धण्णो य सुहभागी य सामोई बहुलो भवे ।। १४५१ ॥ इत्थिं च परिपुच्छेजा सिद्धत्था सुभग त्तिय । घण्णा य सुहभागी य सम्मोई बहुला भवे ।। १४५२ ॥ पुरिसरसत्थविधं पुच्छे सम्मोईसु भविस्सह । थिया अत्थविहं पुच्छे सम्मोई य भविस्सइ ॥ कण्णं च परिपुच्छेजा धण्णा विज्जिहिते लहुं । रण्णो य अब्भंतरगं भत्तारं सा लभिस्सति ॥ १४५४ ॥ गन्भं च परिपुच्छेज्ज अत्थि गन्भो ति णिद्दिसे । गब्भिणिं परिपुच्छेज्जा जणये पुत्तमुत्तमं ।। १४५५ ॥ कम्मं च परिपुच्छेजा रण्णो अब्भंतरं वदे । महाजणस्स णिद्देसं करिस्सति य कम्मणा ।। १४५६ ॥ पवासं परिपुच्छेज्जा सफलो त्ति वियागरे । पउत्थं परिपुच्छेज्जा संघणो खिप्पमे हिति ।। १४५७ ॥ १४५३ ॥ वय १० त० ॥ २ 'मेरस्स' इं० त० ॥ ३ ओणते हं० त० ॥ 'सजम्मि ६० त० ॥ ५ या ३० त० ॥ ६ सहलूयम्मि हं० त० ॥ ७ सोमाई° सं ३ पु० ॥ ८ हस्तचिह्नान्तर्गतमुत्तरार्द्ध हं० त० एव वर्त्तते ॥ ९ घण्णो ई० त० विना ॥ For Private Personal Use Only ८ 15 10 13 15 20 25 30 www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy