SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ अंगविजापंरपणाय [१५ पण्णासं अम्भतरवाहिराणि वत्थमाभरणं भंडं अंतेपुरवर जणं । रुष्पं मणि रयेणं मज्झागममस्थि य ॥ ८१९ ॥ एवमेवं विभावित्ता णिहिसे अंगचिंतओ । समे सद्दे य जाणेजा बाहिरब्भंतरा हि जे ॥ ८३०॥ .. बाहिरब्भतरा सहा समुदीरति मिस्सका । अब्भंतरा बहुला बाहिरभंतरा तु ते ॥ ८३१॥ णक्खत्ते देवते यावि तधा णक्खत्तदेवते । पुप्फे फले व देसे वा गरे गाम गिहे विवा॥८३२॥ पुरिसे चतुप्पदे चेव पक्खिम्मि उदकेचरे । कीडे किविल्लगे यावि परिसप्पे तघेव य ॥ ८३३ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा। आसणे सयणे जाणे भंडोवगरणे तधा ॥ ८३४ ॥ लोहेसु यावि सम्वेसु सव्वेसु रयणेसु य । मणीसु यावि सम्बेसु सव्वधण्ण-धणेसु य ॥ ८३५ ॥ एतम्मि पेक्खितामासे सद्दे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ८३६ ॥ . ॥बाहिरभंतराणि ॥ १४॥ छ॥ 10 15 [१५ पण्णासं अभंतरबाहिराणि] अभंतराणि सेवित्ता बाहिराणि पिसेवति । अभंसरबज्झा ते सम्वत्थे ण पसस्सते ॥ ८३७ ॥ एताणि आमसं पुच्छे अत्थलामं जयं तधा । किंचि पसत्थं तं सव्वं स्थिति णिहिसे ॥८३८॥ पुरिसं च परिपुच्छेज्ज अधण्णो दूभगो त्ति य । असिद्धत्थो ति तं बूया अभंतरबाहिरो॥ ८३९॥ इत्थिं वा परिपुच्छेज अधण्णा दूभग त्ति य । असिद्धत्थ त्ति तं बूया अभितरबाहिरा॥ ८४०॥ पुरिसत्थविधं पुच्छे बदे अभितरबाहिरं । थिया अत्यविधं पुच्छे अभितरबाहिरं वदे॥८४१ ॥ कण्णामवि असिद्धत्था अथण्णा दूभग त्ति य अभंतरबज्झस्स खिप्पं विजहिए त्ति य ॥८४२॥ - कम्मं च परिपुच्छेज्ज अभितरवाहिरं वदे । पडिहारि संधिवालं वा अभागांरिगमेव य ।। ८४३ ॥ पवासे पुच्छिते अस्थि पोसिते य णिरत्थगो। बंधो य पुच्छिते णत्थि बद्धो खिप्पं मुचति ॥ ८४४ ॥ भयं अत्थि त्ति वा बूया णत्थि खेमं ति पुच्छिते । संधि पुच्छे मैं भवति विग्गहो य णिरत्थगो ॥ ८४५॥ आरोगो यऽत्थ ण भवे रोगं मरणं च णिदिसे । णत्थि त्ति जीवियं बूया ण समुद्रुति आतुरो ॥ ८४६॥ अपातवमणावुद्धिं सस्सवापत्तिमेव य । णत्थिं त्ति णिदिसे सव्वं णटुं तत्थ ण दीसति ॥ ८४७॥ ' वस्सारत्तं च वासं च णट्ठस्स व ण दसणं । तधा खेत्तं तधा वत्थु सव्वं णत्थि त्ति णिदिसे ॥ ८४८॥ अभंतर ति बझं ति अभितरबाहिरं वदे । धणं धणं च पुच्छेज अधण्णमिति णिदिसे ॥ ८४९ ॥ जं किंचि पसत्थं तं सव्वं णत्थि त्ति णिदिसे । अप्पसत्यं च जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ८५० ।। अभंतरबाहिरका सदा सूतंति मिस्सगा । अभंतरहिका ते तु अभंतरबाहिरा भवे ॥ ८५१ ॥ आदिच्चे चेव णक्खत्ते वामिस्से देवतेसु य । तित्ये पुष्फ फले देसे णगरे गाम गिहेसु य ॥ ८५२ ॥ पुरुसे चतुष्पदे यावि पक्खिम्मि उद्गेचरे। कीडे किविल्लए यावि परिसप्पे तधेव य ॥ ८५३॥ . पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु यं ॥ ८५४ ॥ . लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ८५५॥: एतम्मि पेक्खितामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ।। ८५६ ॥ ___॥ अभितरबाहिराई सम्मत्ताई ॥ १५॥ छ । १ हस्तचिह्नगतमुत्तरार्ध ह० त० एवास्ति ॥२ ण वा बूया विग्गहो सि० । ण [.........] विग्गहोस ३ पु० ॥ ३ अरोगो है. त.॥ ४ भूतंति है. त०॥ ५ तिथि पुप्फ है. त• विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy