SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ अंगविजापइण्णयं [मणीसुत्तं पडिभागा ६० दुवे गततालुगवण्णपडिभागा ६१ दुवे मेयकवण्णपडिभागा ६२ ठिआमासे पंडुवण्णपडिभागा ६३ ठिआमासे मणोसिलवण्णपडिभागा ६४ ठिआमासे हरितालवण्णपडिभागा ६५ ठिआमासे हिंगुलकवण्णपडिभागा ६६ ठिआमासे सुज्जुग्गमवण्णपडिभागा ६७ ठिआमासे असितवण्णपडिभागा ६८ ठिआमासे कोरेंटवण्णपडिभागा ६९ ठिआमासे चित्तवण्णपडिभागा ७० ठिआमासे णिद्धवण्णपडिभागा ७१ ठिआमासे लुक्खवण्णपडिभागा ७२ ठिआमासे 5 णिद्धलुक्खवण्णपडिभागा ७३ दस णिद्धा ७४ दस णिद्धणिद्धा ७५ दस लुक्खा ७६ दस लुक्खलुक्खा ७७ दस लुक्खणिद्धा ७८ दस णिद्धलुक्खा ७९ दस आहारा ८० [दस णीहारा ८१] दस आहाराहारा ८२ दस [आहार]णीहारा ८३ दस णीहाराहारा ८४ [दस णीहारणीहारा ८५] सोलस पुरच्छिमा ८६ सोलस पञ्चत्थिमा ८७ सत्तरस दक्खिणा ८८ सत्तरस उत्तरा ८९ सत्तरस दक्खिणपुरत्थिमा ९० सत्तरस दक्षिणपञ्चत्थिमा ९१ सत्तरस उत्तरपञ्चत्थिमा ९२ सत्तरस उत्तरपुरस्थिमा ९३ दुवालस उद्धभागा ९४ तेरस अधोभागा ९५ आपणासं 10 पसण्णा ९६ पण्णासं अप्पसण्णा ९७ पण्णासं अपसण्णअपसण्णा ९८ पण्णासं पसण्णअप्पसण्णा ९९ सोलस वामा पाणहरा १०० सोलस वामा धणहरा १०१ अट्ठापण्णं वामा सोवदवा १०२ तीसं संखावामा १०३ एक्कारस सिवा १०४ एक्कारस थूला १०५ णव उवथूला १०६ पणुवीसं जुत्तोपचया १०७ वीसं अप्पोपचया १०८ वीसं णातिकिसा १०९ सत्तरस किसा ११० एक्कारस परंपरकिसा १११ छव्वीसं दिग्घा ११२ छव्वीसं दिग्घा जुत्तप्पमाणा ११३ सोलस हस्सा किंचि दिग्घा ११४ सोलस हस्सा ११५ बारस (दस) परिमंडला ११६ चोदस करणमंडला ११७ वीसं वट्टा ११८ 15 बारस पुधुला ११९ एक्कत्तालीसं चउरंसा १२० बे तंसा १२१ पंच काया १२२ सत्तावीसं तणू १२३ एकवीसं • पैरंपरतणू चा १२४ दुवे अणू १२५ एक्के परमाणू १२६ पंच हिदयाणि १२७ पंच ग्गहणाणि १२८ पंच उवग्गहणाणि १२९ छप्पण्णं रमणीयाणि १३० बारस आकासा १३१ छप्पण्णं दहरचलणा १३२ छप्पण्णं दहरथावरेज्जा १३३ दस इस्सरा १३४ दस अणिस्सरा १३५ चोइस इस्सरभूता १३६ पण्णासं पेस्सा १३७ पण्णासं पेस्सभूया १३८ छव्वीसं पिया १३९ छन्वीसं अप्पिया १४० छव्वीसं (अट्ठ) अवत्थिया १४१ बारस पुढविकाइया १४२ दस 20 आयुक्कायिकाणि १४३ दस अगणिकाइकाणि १४४ बारस वायुक्काइकाणि १४५ दस वणप्फइकाइकाणि १४६ "वीसं जंगमाणि १४७ तेवीसं (तेत्तीसं) आतिमूलिकाणि १४८ तेत्तीसंमज्झविगाढाणि१४९ तेत्तीसं अंता १५० पण्णासं मुदिता १५१ पण्णासं दीणा १५२ वीसं तिक्खा १५३ पण्णत्तरिं उवहुता १५४ पन्नत्तरि वापण्णा १५५ [दुवे] दुग्गंधा १५६ दुवे सुगंधा १५७ णव बुद्धीरमणा १५८ चत्तारि अबुद्धीरमणा १५९ एक्कारस महापरिग्गहा १६०चत्तारि अप्पपरिग्गहा १६१ एकूणवीसं बद्धा १६२ सत्तावीसं मोक्खा १६३ पण्णासं सका १६४ पण्णासं परका १६५ पण्णासं सकपरक्का १६६ दुवे 25 सध्या १६७ दुवे स्वेया १६८ दुवे गंधेया १६९ एक्का रसेजा १७० दुवे फासेया १७१ एक्के मणेये १७२ चत्तारि वातमणा १७३ दुवे सद्दमणा १७४ दस जम्मणा १७५ दस अग्गेया १७६ दस जण्णेया १७७ दुवे दंसणिया १७८ दुवे अदंसणिया १७९ दस थला १८० पंच (बारस) णिण्णा १८१ णव गंभीरा १८२ णव परिणिण्णगंभीरा १८३ पण्णरस विसमा १८४ चोइस उण्णता १८५ बारस समा १८६ दस उपहा १८७ दस सीतला १८८ देस आवुणेया १८९ चउरासीतिं पुण्णा १९० पण्णत्तरि तुच्छा १९१ एकूणवीसं विवरा १९२» एकूणवीसं अविवरा १९३ अट्ठावीसं (अट्ठ) १गयतालु' है. त.॥ २-३-४ चतुरस्रकोष्ठकगत उपयुक्तोऽपि पाठः प्रतिषु नास्ति ॥ ५-६ छत्तीसं हं० त०॥ ७ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्तते । परमतणू इति नामान्तरमस्य ॥ ८॥ एतच्चिह्नान्तर्गतः पाठः है. त० नास्ति । ९मज्झत्थाणि इति नामान्तरमस्य ॥ १० वीसं पावसजंगमाणि सं ३ पु.। वीसं पारसजंगमा सि०॥ ११°त्तरि वापण्णा १५५ पण्णतरिं दुग्गंधा है. त० । त्तरि वा दुग्गंधा सं३ पु० सि०॥ १२ दंसणीया इति नामान्तरमस्य ॥ १३ वत्तमाणा ह० त०॥ १४ वण्णेया इति नामान्तरमस्य ॥ १५ यद्यप्यत्र सर्वास्खपि प्रतिषु दस आवुणेया इति पाठस्थाने दस अपस्सया दस वानेया इति द्वारद्वयात्मक एव पाठो वर्त्तते, तथापि ग्रन्थकृत्प्रतिज्ञातद्वारसंख्यामध्ये एकद्वाराधिक्यभावाद् अग्रे क्रियमाणद्वारव्यावर्णनानुसारेणात्र मया पाठपरावृत्तिर्विहिताऽस्ति ॥ १६ एतचिहान्तर्गतः पाठो हं० त० नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy