SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ संगहणीपडलं] अट्ठमो भूमीकम्मऽज्झाओ सच्चं भणंति अरहता ण मुसा भासंति खत्तिया । सच्चेण अरहंता सिद्धा सञ्चपडिहारे उ देवया ॥१॥ अत्थसच्चं कामसञ्चं धम्मसच्चयं सच्चं तं इह दिस्सउ त्ति, अंगविजाए इमा विजा उत्तमा लोकमाता बंभाए ठाणथिया पयावइअंगे, एसा देवस्स सबअंगम्मि मे चक्खु । ." सव्वलोकम्मि य सच्चं पवज इसिसच्चं च जं भवे । एएण सच्चवइणेण इमो अट्ठो [प]दिस्सउ ॥ १॥ उतं पवज्जे, भुवं पवज्जे, स्वं पवजे, विजयं पबजे, सबे पवजे, उतदुंबरमूलीयं पवज्जे, पवविस्सामि तं पवजे, । मेघडंतीयं पवजे, विन्ने स्वरपितरं मातरं पवज्जे, स्वरविजं पवज्जेंति स्वाहा।। आभासो अभिमंतणं च उदकजत्ताहिं चउहि सिद्धं ४ ॥ णमो अरहताणं, णमो सवसिद्धाणं, णमो केवलणाणीणं सबभावदंसीणं, णमो आधोधिकाणं, णमो आमिणिबोधिौणं, णमो मणपज्जवणाणीणं, णमो सवभावपवयणपारगाणं बारसंगवीणं अट्ठमहानिमित्तायरियाणं सुयणाणीणं, णमो पण्णाणं, णमो विज्जाचारणसिद्धाणं, तवसिद्धाणं चेव अणगारसुविहियाणं णिग्गंथाणं, णमो महानिमित्तीणं सबेसि, 10 आयरियाणं, णमो भगवओ जसवओ महापुरिसरस महावीरवद्धमाणस्स । अधापुवं खलु भो ! महापुरिसदिण्णाय अंगविजाय भूमीकम्मं णामऽज्झाओ ! तं खलु भो ! तमणुवक्खाइस्सामि । ...तं तु भो ! महापुरिसस्स मणिस्स सयसाहस्स सहस्सदारस्स अपरिमियस्स अपरिमियसुसंमहियस्स पच्चोदारागमसंजुत्तस्स अपरिमियस्स अपरिमियगइविसयस्स भगवओ इवविट्ठविहिविसेसेणं १ पल्हत्थिगाविहिविसेसेणं २ आमासविहिविसेसेणं ३ अपस्सयविहिविसेसेणं ४ ठियविहिविसेसेणं ५ विपिक्खियविहिविसेसेणं ६ हसितविधिविसेसेणं ७ पुच्छियविहिविसेसेणं ८ वंदियविहिविसेसेणं ९ 15 संलावियविहिविसेसेणं १० आगमविधिविसेसेणं ११ रुदितविधिविसेसेणं १२ [ परिदेवितविधिविसेसेणं १३ ] कंदिय- . विधिविसेसेणं १४ पडिमविधिविसेसेणं १५ अब्भुट्ठिय(अप्पुट्टिय )विधिविसेसेणं १६ णिग्गयविधिविसेसेणं १७ पइलाइयविधिविसेसेणं १८ जंभियविधिविसेसेणं १९ चुंबियविधिविसेसेणं २० आलिंगियविधिविसेसेणं २१ समिद्धेविहिविसेसेणं २२ सेवियविहिविसेसेणं २३ अत्तभावओ बाहिरैओयओ वा अंतरंग-बाहिरंगेहि वा सद्द-फरिस-रूव-गंधेहिं वा गुणेहिं पडिरूवसमुप्पाएहिं वा उवलद्धीवीहिसुभा-ऽसुभाणं संपत्ति-विपत्तिसमायोगेणं उक्करिसा-ऽवकरिसा उवलद्धबा भवंति ॥ 20 ॥ इति ख० पु० संगहणीपडलं सम्मत्तं ॥ १॥ छ । [बिइअं पज्जबंधेणं संगहणीपडलं ] सबन्नुअरहंतेहिं सबदसीहिं देसियं । अणंतरं जिणेहिं ता णिमित्तण्णाणमुत्तमं ॥ १॥ तस्स सवण्णुदिट्ठस्स अप्पमेयागमस्स उ । भूमिकम्ममिहऽज्झाओ पइट्ठाणं पवेदिया ॥२॥ चराचराणं भूयाणं, पइट्ठा जगई जधा । तहा णिमित्तभवणस्स भूमीकम्मं णिवेदियं ॥३॥ पयट्ठियाणि भूमीकं जधा बीयाणि वडए । मूल-खंधविरोधेहिं साल-साह-प्पसाहओ ॥४॥ पवालप्पविरोहेहिं पत्त-पुप्फ-फलेहि य । णाणासंठाण-वण्णेहिं रस-मांधविधाणओ॥५॥ एव प्पमेयसारं तु णिमित्तं मणिसंगहा । भूमिकम्मपइट्ठाणे वइए बीजमागमे ॥६॥ १ वाणपिया • विना ॥ २ उत है.॥ ३ काणं, पवज णमो सप्र०। पवज इति पदं सर्वासु प्रतिषु विद्यमानमपि लेखकप्रमादप्रविष्टमाभातीति नादृतं मूले ॥ ४ विहविहिविसेसेणं सिसं० विना ॥ ५ यद्यपीह समिद्धविहिविसेसेणं इत्यत्र समिद्धपदं वर्तते, तथाऽनन्तरवर्तिनि द्वितीये पद्यसङ्ग्रहणीपटले "आलिंगियविसेसा २१ य संविद्धविधी २२ तधा।" [श्लोक १४ ] इत्यत्र संविद्धपदं दृश्यते, अष्टाविंशतितमे पुनः णिपण्णपटले स्थानस्थानेषु “बारसण्डं णिवण्णाण” [ श्लो० १] “उक्किट्ठियं णिवणं च” [ श्लो० ३] "परिवेद्वितं णिवणं च" [श्लो० ४ ] इत्यादिषु णिवण्णपदं आकल्यते, तदत्र समिद्ध-संविद्ध-णिवण्णपदैकार्थसङ्गतिस्तज्ज्ञौर्विचार्या ॥ ६°रउपओ वा हं० । 'बाहिरओयओं बाह्ययोगतः इत्यर्थः ॥ ७ 'ख० पु०' खलु भो ! महापुरिसदिण्णाए. अंगविजाए भूमीकम्मे इत्यर्थः । । अंग०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy