SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [पढमं गज्जबघेणं अंगविजापइण्णय [अट्ठमो भूमीकम्मऽज्झाओ ] [तत्थ पढमं गजबंधेणं संगहणीपडलं] णमो अरहताणं, णमो सव्वसिद्धाणं, णमो आयरियागं, णमो उवज्झायागं, णमो लोए सव्वसाहूणं, णमो महापुरिसस्स महतिमहावीरस्स सव्वण्णू-सव्वदरिसिस्स । इमा भूमीकैम्मस्स विजा-इंदिआली इंदिआलि माहिंदे 5 मारुदि स्वाहा, णमो महापुरिसदिण्णाए भगवईए अंगविज्जाए सहस्सवागरणाए खीरिणिविरणउदुंबरिणिए सह सर्वज्ञाय खाहा सर्वज्ञानाधिगमाय स्वाहा हु सर्वकामाय स्वाहा सर्वकर्मसिद्धयै स्वाहा । क्षीरवृक्षच्छायायां अष्टमभक्तिकेन गुणयितव्या क्षीरेण च पारयितव्यम् , सिद्धिरस्तु । भूमिकर्मविद्याया उपचार:-चतुर्थभक्तिकेन कृष्णचतुर्दश्यां ग्रहीतव्या, षष्ठेन साधयितव्या अहतवत्थेण कुससत्थरे १॥ णमो अरहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं, णमो आमो10 सहिपत्ताणं, णमो विप्पोसहिपत्ताणं, णमो सव्वोसहिपत्ताणं, णमो संभिन्नसोयाणं, णमो खीरस्सवाणं, णमो मधुस्सवाणं, णमो कुतुबुद्धीणं, णमो पदबुद्धीणं, णमो अक्खीणमहाणसाणं, णमो रिद्धिपत्ताणं, णमो चउद्दसपुवीणं, णमो भगवईय महापुरिसदिन्नाए अंगविजाए सिद्धे सिद्धाणुमए सिद्धासेविए सिद्धचारणाणुचिन्ने अमियबले महासारे महाबले अंगदुवारधरे स्वाहा।। .. छट्ठग्गहणी, छट्ठसाधणी, जापो अट्ठसयं, सिद्धा भवइ २ ॥ 15 णमो अरहताणं, णमो सिद्धाणं, णमो महापुरिसदिण्णाय अंगविज्जाए, णमोक्कारयित्ता इमं मंगलं योजयिस्सामि, सा मे विज्जा सव्वत्थं पसिज्झउ, अत्थस्स य धम्मस्स य कामस्स य इसिसस्स आदिच्च-चंद-णक्खत्त-गहगण-तारागणाण जोगो जोगाणं णेभम्मि य जं सच्चं तं सच्चं इधं मज्झं इध पडिरूवे दिस्सउ, पुढवि-उदधि-सलिल-अग्गिमारुएसु य सव्वभूएसु देवेसु जं सञ्चं तं सच्चं इध मज्झ पडिरूवे दिस्सउ । अवेतु माणुसं सोयं दिव्वं सोयं पवत्तउ । अवेउ माणुसं रूवं दिव्वं रूवं पवत्तउ ॥१॥ अवेउ माणुसं चक्खं दिव्वं चक्खू पवत्तउ । अवेउ माणुसे गंधे दिव्वे गंधे पवत्तउ ॥२॥ अवेउ माणुसो फासो दिव्यो फासो पवत्तउ । अवेउ माणुसा कंती दिव्वा कंती पवत्तउ ॥३॥ अवेउ माणुसा बुद्धी दिव्वा बुद्धी पवत्त । अवेउ माणुसं जाणं दिव्वं जाणं पवत्तउ ॥ ४ ॥ एएसु जं सच्चं तं सच्च इध मज्झ पडिरूवे दिस्सउ त्ति, णमो महतिमहापुरिसदिण्णाए अंगविज्जाए जं सच्चं तं सच्चं इध मझं पडिरूवे दिस्सउ, णमो अरहंताणं, णमो सव्वसिद्धाणं, सिझंतु मंता स्वाहा । 25 एसा विजा छट्ठग्गहणी, अट्ठमसाधणी, जापो अट्ठसयं ३ ॥ णमो अरहताणं, णमो सव्वसिद्धाणं, णमो सव्वसाहूणं, णमो भगवतीय महापुरिसदिण्णाय अंगविजाय, उभयभये णतिभये भयमाभये भवे स्वाहा। स्वाहा डंडपडीहारो अंगविजाय उदकजत्ताहिं चउहि सिद्धिं । णमो अरहताणं, णमो सवसिद्धाणं, णमो भगवईय महापुरिसदिण्णाय अंगविज्ञाय भूमिकम्म० । 20 १ नमो सिद्धाणं है. त०॥ २ कम्मसविज्जा-इदियाली इदिअलि है. त० विना ॥ ३ हस्तचिह्नान्तर्गतः पाठः है। त. एव वर्त्तते ॥ ४ सिद्धि स्वाहा हं० त० विना ॥ ५ भक्तेन हं. त०॥ ६ ताणं, णमो अक्खीणमहाणसाणं, णमो पदबुद्धीणं, णमो सिद्धाणं, सि. ॥ ७पउंजइस्सामि है. त. ॥ ८°थ समिओ अत्थस्स . त• विना ॥ ९णभषिय जं है. त• विना ॥ १० माणुसो गंधो दियो गंधो सि० ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy