________________
सत्तमौ वागरणोपदेऽज्झाओ [ छट्ठो आधारणज्झाओ ]
अरहंताणं । [ अधापुत्रं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय ] आधारणो णामऽज्झाओ । तं खलु भो ! तमणुवैक्खस्सामि । तं जधा - जिणवरमयाणुरत्तो णिग्गंथसासणरओ असंको आयरिओवदिट्ठसुत्तत्थणिच्छियमई इरिणा - SSदाण- भास-ग्गहणपसा ससमिइजुत्तो पंडिपुण्णअंगविज्जासुणयसुपरिणिच्छियकरणजोगो अंगैरक्खाणिगमणिणिच्छियमई अप्पा बाहिरे तदुभये व सण्णं निबेसइत्ता थी-पुं-णपुंसगेसु आमासत्थसयं सम्मं 5 अविर्यैक्खयाणं णिगुणम्मि अणुरागं सह-फरिस-रस- रूव-गंधादिके व गुणे दुविहम्मि य बाहिर - ऽब्भंतरम्मि अंगे अविक्खियाणं णिस्संकियमुप्पण्णं आधारणाय उपायं अंगवी ववसिओ अंणाइलोयणओ अत्तमाणो अभीओ ण वि य पडिनिवेसा ण वि पेम्मा सव्वसमत्थमाधारए गु ( उ ) णाणी ॥
॥ महापुरिसदिण्णाय अंगविज्जाय [ आधारणो णामऽज्झाओ सम्मत्तो ] ॥ ६ ॥ छ ॥
[ सत्तमो वागरणोपदेसऽज्झाओ ]
rary खलु भो ! महापुरिसदिण्णाए अंगविज्जाए वागरणोपदेसो णामऽज्झाओ । तं खलु भो ! तमणुवक्वाइस्सामि । तं जधा — आधारिय णाणी सम्मं जीव-अजीव-बाहिर ऽब्भंतरं "अंगं कारण-निमित्तैविसए अणा गया ऽतीत
माणगुणलद्धविसयो दसदिसासमणुगयभावो उप्पण्णुप्पायलद्धचक्खु एकत्त-पुहत्तउवट्ठियणाणविसयोवलद्धीयं अप्पणो सुतबलो घर्जेणिओहासो णाणी तु वियागरिज्ज एवं — पयहिऊण राग-दोसे मुक्खपधगवेसओ पवयणस्स णाणगुणभावभावणयाय परोवघातवागरणा जीवमज्झत्थभावभूओ से पत्थारइत्तु सोहं अभीओ ण वि य सप्पहासं सुद्धवसिईओ अंदीणो 15 तत्तत्थं उट्ठियं न वि य संकियं ण वि यऽणुप्पण्णं वागरणपागडं बहुजणबहुगुणणिवुईकरं पञ्चक्खघातिकं पवयणस्स दीवणा न खलु लघु समत्थ वियागरेज्जा । इमा य पुच्छा उप्पण्णे कारणंसि आधारयित्तु बवसिए अणिरुद्धे काले अणुरतो जयं पराजयं वा राजमरणं वा आरोग्गं वा रण्णो आतंकं वा उवद्दवं वा मा पुण सहसा वियगरिज्ज णाणी । लाभा-ऽलाभं सुह-दुक्खं जीवितं मरणं वा सुभिक्खं दुब्भिक्खं वा अणावुद्धिं सुबुद्धिं वा धणहाणिं अज्झप्पवित्तं वा कालपरिमाणं अंगहियं तत्तत्थणिच्छियमई सहसा उण वागरिज्ज णाणी । अंगं गवेसिऊण णं णाणी एयाणि कारणाणि 20 तु परेण परिपुच्छिउ सयं वा गवेसिऊण सम्मं उप्पन्नं पिक्खिय उप्पायं तत्तत्थगवेसणाय सम्मं गवेसिऊणं उप्पायं पवन्त्तयकारणगुणोववण्णो णाओपवण्णयअणुपपन्नं कारणं किंचि समुप्पायं ॥
॥ महापुरिसदिण्णाए० वागरणोपदेसो णामऽज्झाओ सम्मत्तो ॥ ७ ॥ छ ॥
१ 'वक्खाइ ६० त० ॥ २ परिपु ६० त० विना ॥ ३ अभक्खा' हं० त० ॥ ४ वा सइण्णं (=सई णं ) निवेसत्ता हं० त० ॥ ५ अमोस हं० त० विना ॥ ६ यक्खिणाआणं णि हं० त० ॥ ७ °तरियम्मि सि० ॥ ८ णिण्णंस्संकिमु हं० त० ॥ ९ उवप्पायं हं० त० ॥ १० अणायलो हं० त० विना ॥ ११ णाम अज्झा हं० त० ॥ १२ अंगकारण सं ३ ॥ १३ ६० त० विनाऽन्यत्र — निमित्त परिण्णाणणाणीण णाणागुणलद्धि सि० । सं ३ पु० प्रतिषु रिक्तं पाठस्थानम् ॥ १४ जणिअहा ं हैं० त० सि० ॥ १५ 'गुणभावणट्ट' है० त० ॥ १६ पत्थावइत्तु मोहं हं० त० विना ॥ १७ अदीणोत्तत्थं हं० त० ॥ १८ णित्तीकरणं पञ्च हं० त० ॥ १९ काले रण्णा जयं हं० त० ॥ २० विभकरिज हं० त० ॥ २१ लाभ दुःखं सुखं वा जी हं० त० विना ॥ २२ नामं अज्झा° ६० त० ॥
Jain Education International
10
For Private Personal Use Only
www.jainelibrary.org