SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ B अंगविजापइणयं जल - अणिलज गतिजगभूयं लोका - ऽलोकबहु भावभावियविमिसितं वितिमिरकरणं सु ( सू ) रमभिवंदियं । तमभिवंद सिरसा वागरणमगरचरियं अनंतपारमप्पमेयं धिइसुविधिविपुलवेलं मतिसलिलमंगमुदधि । ठाणम्मि अप्पमेधायं सणासुजातमूलविण्णाणविपुलमेधं आमासविविहसाह - प्पसाहविडिएअं विविधणयपवालरुचिरसोभिं वागरणपुष्फ-फलसुरभिर्सरसं विइत्तैविपुलजसपतकवितड्डीकं अंगवरवेइअं । वंदहे सुमणसोणयविविहबहुहा तुकं दुकसिहरं सज्झायसुतोघ विपुलप्पसूए सणप्येवायमणिकवरविपुले समणुगयसवभाववागरणवालपविचरियं णिपुणणयविपुलकंदरगुहं सुयपनयतुंगमंगं । अभिवंद हे मिगवर अणतपडिपुण्णसुभसरीरं बवसायविपुलवेगं वागरणविविह-सुद्ध-घणतिक्खदाढं मणिकर्वरंबलोघअजिअगइविण्णाणविसुद्धैदिहिं तत्तत्थसुदिदीवोतुणिग्गयजसविपुलसीहणादं कणयमंगायुधमैलणं मिगराजमंगसीहं । वंदामि असरिसबलपुरिसमणि कवरविपुलकायं ववसायधिईहत्थं अपरमियकालवागरणणाणचक्खु सुपतिट्ठियं 10.णिट्ठियत्थसज्झायचारुगन्भचरणं गोल (लु) ण्णयविहिसुविभत्तउच्छंगविपुलदंतं वागरणविविहगम्मीरम्मं वआलापमधुरविघुट्टणाययप्पसूयं मदसुगंधगंधी णाणवरगयमंगवरवारणं उदग्गं । अभिवंद विविधसज्झायसुतोघणिचियकोसं मणिकवररयणसारणय विहिचउरंगवा हिणिबलोपवेयं अणंतगममखिलविपुलविसयं वागरणसुप्पसायं सुजायबलसवणाणविसए सुलद्धविसयं विण्णाणविपुलअप डियविजयकेतुं सुयराय [मंगं ] चरंगअप्पइमोति । ॥ यधा खलु [ भो ! ] महापुरिसदिण्णाय० अंगत्थवो णामऽज्झाओ चउत्थो ॥ ४ ॥ छ ॥ [ पंचमो मणित्थवज्झाओ ] अधryoवं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय मणित्थवो णामऽज्झाओ । [ तं खलु भो ! तमणुवक्खइस्सामि ] । तं जधा - तमतिमिरपडलविधुतरय-मले जर मरणकिलेससंगतिण्णे णाणवरवरोवधिपणतमिव समणुगयसव्वणाणविसए सिरसा सैंयओ अभिवंदिऊण सिद्धे, जिणवसभमपच्छिमं धुतरयं संतिष्णसव्वदुक्खं वंदिय, 20 पवरमप्पमेयणाणं. वरधम्मबारसंगसुयदेसकं वरजसं लोगायरियं " वंदित्तु वद्धमाणं केवलिं अँट्ठपयदेसकं सव्वलोकसमणुगयसव्वभावदयापरं रयणाणमागरं वागरणोदधि, उप्पायणिमित्तणाणवरसागरं अनंतमेरुमिव विविधधातुचित्तं वागरणजोणिवरधातुणाणसिहरं अचलं जैसण्णाणण्णाणवरमेरुलोकं हिययं भावाणं अणंतगमसंपयुक्त्तं अंगसारभूयं अंगहिययं मणिवरं वंदामि सुज्झियमणसो विणएण वीसत्थं । जेण भगवया परित्तपदसंगहेण गहिया अनंतगमवित्थडा जसपदा, तं अंगसारभूयं “लोकहिययं असेसं अनंत जिणदेसियं मणिवरं अणंतचिंतासव्वभावविण्णाणपत्तविसए सुलद्ध25 विसयं वंदामि णिययं वरजसं सुविहियमणगारसंभूँइयं ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय मणित्थवो णामऽज्झाओ सम्मत्तो ॥ ५ ॥ छ ॥ 15 १ जगइजग हैं० त० ॥ २ भाववियमिसितं हैं० त० विना ॥ ३ °डिए विवि हं० त० विना ॥ ४ सुरसं विपत्त' हं० त० विना ॥ ५ 'तजसविपुलपता' है० त० ॥ ६ ताकं वितरीकं हं० त० विना ॥ ७ °सोइयवि' ६० त० ॥ ८ 'कंटुक° हं० त० ॥ ९ व्यावाय' है० त० विना ॥ १० 'वरवलुप्प अजिअ गइविण्णा हं० त० । 'वरबलौघअइतराइविण्णा' सं ३ पु० सि० ॥ ११ सुद्धदिट्ठदिट्ठि तत्त' हैं० त० ॥ १२ 'दिदीपोतुणिग्गयजण्णससि विपुल हं० त० विना ॥ १३ °मलणमिग' हं० त० विना ॥ १४ वाआलोयमधुरविप्पुद्धणातयप्प हं० त० विना ॥ १५ नामाज्झाओ ० ० ॥ १६ 'पवसेवयेपणभमिव हं० । 'पवरोधयेएणभमिव त० ॥ १७ सतओ हं० तर विना । 'सयओ' सयतः प्रयत इत्यर्थः ॥ १८ 'गमुवएस ० त० ॥ १९ वंदिअ वद्ध° ० त० ॥ २० अट्ठपरिदे० ० त० विना ॥ २१ 'ण सागरं हं० त० विना ॥ २२ जसण्णाणगोणवर° ६० त० विना ॥ २३ मुणि हं० त० विना ॥ २४ मुज्झिय सप्र० ॥ २५ भगवंत प° ६० त० विना ॥ २६ लोकहियं सि ॥ २७ संभूइयं हं० त० विना ॥ २८ णाम अज्झा' है० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy