________________
१७३
सत्ततीसइमो लक्खणज्झाओ [ सत्ततीसइमो लक्खणज्झाओ]
अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय लक्खणो णामाज्झायो । तं जधा-तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पसत्थलक्खणं ति बूया। तत्थ बज्झामासे चलामासे 7 लुक्खामासे खाणपुंसकामासे असुभ लक्खणं ति बूया । । तत्थ पुव्वं सुभाणि आमसित्ता पच्छा असुभाणि आमसति सुभाणि पुरिमखेत्ताणि असुभाणि पच्छिमाणि त्ति बूया । - तत्थ पुव्वं असुभाणि आमसित्ता पच्छा सुभाणि आमसति असुभाणि । पुरिमखेत्ताणि पच्छिमाणि सुभाणि त्ति बूया । .. तत्थ लक्खणं बारसविधं । तं जधा-वण्णो १ सरो२ गति ३ संठाणं ४'संघतणं ५ माणं ६ उम्माणं ७ सत्तं ८ आणुकं ९ पगति १० छाया ११ सारो १२ वेति । तत्थ वण्णसंपण्णे अंजण-हरिताल-मणसिला-हिंगुलुक-रयत-कंचण-पवाल-संखमणि-वइर-सुत्तिका-गलु-चंदण-सयणा-ऽऽसण-जाणसप्पभागते वण्णसंपण्णं बूया । तत्थ चंदा-ऽऽदिच्च-णक्खत्त-गहतारारूव-उक्क-विजुता-मेघ-जलण-सलिल-इंदीवर-इंदगोपक-अदारिट्ठक-पिअंगु-पियदंसणे वण्णसंपण्णं बूया। तत्थ पुप्फ- 10 फल-पवाल-पत्त-घत-मंड-तेलवर-सुर-पसण्ण-पदुमुप्पल-पुंडरीक-कोरेंटदाम-चंपक-परग्घमल्लाभरणविविधसमाउत्ते वण्णसंपण्णं बूया। तत्थ वण्णसंपण्णे थी-पुरिसे वा चतुप्पदे वा परिसप्पे वा पक्खिम्मि वा पियरिसणे वण्णसंपण्णं बूया। सव्ववण्णगते पाणजोणीयं वा धातुजोणीयं वा मूलजोणीयं वा वण्णसंपण्णं बूया। तत्थ सव्ववण्णगते अप्पियदंसणे अबुद्धवण्णरागे अवण्णसंपणं बूया १।
तत्थ सरसंपन्ने हिरन्न-मेघ-दुंदुभि-वसभ-य-सीह-सठ्ठल-भमर-रधणेमिघोस-सारस-कोकिल-उक्कोस-कोंच-चक्काक-15 हंस-कुरर-बरिहिण-तंतीसर-गीत-वाइत-तलतालघोस-उक्कुटु-छेलित-फोडित-खिंखिणिमहुरघोसपादुब्भावे सरसंपण्णं बूया।
तत्थ थी-पुरिस-चतुप्पदे वा परिसप्पे वा पक्खिम्मि वा सरसंपन्ने सरसंपन्नं बूया। तत्थ अमहुरकडुकभणितेसु एवंविधपादुब्भावे असरसंपण्णं बूया । २
तत्थ सीह-वग्ध-उसभ-य-मज्जार-बरिहिण-सुक-चक्कवाक-हंस-भासय-बलाक-वाल-दडुरसव्वगतिसंपन्ने थी-पुरिसे वा चतुप्पदे वा परिसप्पे वा पक्खिम्मि वा गतिसंपण्णं बूया । तत्थ सव्वम्मि अगतिसंपन्नं बूया ३ ।
20 तत्थ दढामासे सव्वधातुगते सव्वसंघातसंपन्ने वा थी-पुरिसे वा चतुप्पदे वा परिसप्पे वा पक्खिम्मि वा संघातसंपन्नं बूया। तत्थ चलामासे अप्पसारेसु असंघातोपगते असंघातसंपन्नं बूया ४ ।
तत्थ सव्वअविभत्तगते संठाणोपगतेसु य पियरूवेसु संठाणसंपण्णं बूया। दुविभत्तसंठाणोपगतेसु संठाणहीणं बूया ५। तत्थ जुत्तप्पमाणे सव्वमाणगते सव्वपासंडगते य माणसंपन्नं बूया। तत्थ अयुत्तप्पमाणेसु अपमाणसंपण्णं बूया ६।
तत्थ अभंतरामासे सव्वगारवोपगते सव्वमहासारेसु य सव्वपरग्घेसु य उम्माणसंपण्णं बूया । तत्थ बज्झामासे 25 सव्वअसारेसु य सव्वअसारोपपेतेसु सव्वअप्पग्घेसु सव्व उम्माणहीणे य» उम्माणहीणं बूया ७ ।
तत्य उत्तमेसु सव्वउत्तमगत्तेसु सव्वमहाभोगगते थी-पुरिस-चतुप्पद-पक्खिपरिसप्पगते य सूर-ववसायि-महापरकमगते य सत्तसंपन्नं बूया । तत्थ पच्चवरकायेसु सव्वणिप्पभागते य थी-पुरिस-चतुप्पद-परिसप्प-पक्खिम्मि वा अव्ववसिते परकमहीणे य सत्तहीणं बूया ८ ।
१नामऽज्झा है. त० ॥ २ हस्तचिह्नान्तर्गतं पदं है. त० एव वर्तते ॥ ३ एतचिह्नान्तर्गतः पाठः ६० त० नास्ति । ४ संघयणं है. त• ॥ ५ °णतप्प है. त• ॥ ६°चक्कवाय-हंस हं० त० ॥ ७°भासपवाला है. त• विना ॥ ८ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org