SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ अंगविजापइण्णय तत्थ आणूकं-आणूकलद्धी तिविधा आधारेतव्वा भवति, तं जधा-दिव्वा १ माणुसा २ तिरिक्खगता ३ चेति। तत्थ देवाणूकाणि दिव्योपलद्धीयं उवलद्धव्वाणि भवंति । तत्थ देवाणूके पुव्वाधारिते देवाणूकविधि दिव्वा असुरा गंधव्वा जक्खा रक्खसा णागा किन्नरा गरुला महोरगा एवमादयो सकाहि उवलद्धीहिं उवलद्धव्वा भवंति ११ तत्थ माणुसाणूके णथि विधि २। तिरिक्खजोणीकाणूके पुव्वाधारित तिविधमाधारये, तं जधा-पक्खी परिसप्पा 5 चतुप्पदा चेति । ताणि सकाहि उबलद्धीहि उवलभितव्वाणि भवंति उत्तमा-ऽधम-मज्झिमाणि ३।९। । तत्थ चंदा-ऽऽदिच्च-नक्खत्त-गह-तारारूव-अग्गि-विजूसव्वपाणगते य छायासंपन्नं बूया । सव्वणिप्पभागते सव्वअच्छायागते य छायाहीणं बूया १० । तत्थ अभंतरामासे दढामासे मधुरेसु णि सु सुक्केसु उद्धं जत्तगते सेम्हपडिरूवगते य सेम्हपगतिं बूया । तत्थ बज्झामासे कडुकेसु कसायेसु सव्वअधोभागगते य वातप्पगतिं बूया। तत्थ उण्हेसु तिक्खेसु पीतकेसु अंबेसु वा 10 वापण्णेसु वा सव्वसमाभागेसु पित्तप्पगति बूया। तत्थ वाते पित्ते सेंभे वा मिस्सपगतिं बूया ११ । तत्थ सारवंतपडिरूवे सव्वसारवंतेसु य सारवंतं बूया । तत्थ सव्वअसारवंतेसु असारवंतं बूया १२ । तत्थ वण्णसंपन्नस्स फलं पहाणा-ऽणुलेवणभागी मल्लालंकारभागी सुभगो सुहभागी भवति, वण्णहीणे तेर्सि विपत्ति । सरसंपण्णे इस्सरियं इस्सरियसमाणं कित्ति-जससंपण्णं च गहियवकं विजाभागी य सरसंपण्णे भवति, सरहीणे एतेसिं विवत्ति । गतिसंपण्णे महाजणपरिवारो गणपकड्डको महापक्खजणसमित्तो य भवति, अगतिसंपण्णे तेसिं विवत्ति । 18 संठाणसंपण्णे चक्खुरमणतं महाजणपियत्तणं च छायामणोरधसंपत्ती संठाणे भवंति, असंठाणजुत्ते तेसिं विवत्ति । संघातसंपण्णे आउसमत्थो बलविरियसमत्थो भवति, असंघातसंपण्णे एसिं विवत्ति । माणसंपन्ने माणरिहो माणणीओ य भवति, माणहीणे तेसिं विवत्ति । उम्माणसंपण्णे आयुगारवं साधीणं एत जेव य विपुलतरं फलं भवति, उम्माणहीणे तेसिं विवत्ति । सत्तसंपण्णे सूरो ववसायी, सत्तहीणे भीरू अव्ववसिते य । आणूके जधाणूकं फलं । छायासंपण्णे सुवभोगं बूया, छायाहीणे तेसिं विवत्ति । पगतीसु । जैधापगतं बूया । सारवंते सारवंतं बूया, असारवंतेसु 20 असारवंतं बूया ॥ ॥ इति महापुरिसदिण्णाय अंगविजाय लक्खणो णामान्झायो सत्ततीसतिमो सम्मत्तो ॥३७॥छ॥ . [अहतीसइमो वंजणज्झाओ] अधापुव्वं खलु भो ! महापुरिसदिन्नाय अंगविजाय वंजणो णामाज्झायो । तं जधा-तत्थ दक्खिणतो पुरिसस्स पसत्यं, वामतो इत्थीय । तत्थ दक्खिणेसु पस्सेसु दक्खिणगत्ते वंजणं ति बूया, वामेसु गत्तेसु वामपस्से वंजणं ति बूया । 23 पुरिमेसु गत्तेसु पुरिमे वंजणं ति बूया, पच्छिमेसु गत्तेसु पच्छिमे पस्से वंजणं ति बूया । उद्धंभागेसु उद्धं वंजणं ति बूया, अधोभागेसु अधो बंजणं ति बूया। पुण्णामेसु पुण्णामं वंजणं ति बूया, थीणामेसु थीणामं वंजणं ति बूया । दढामासे दढेसु गत्तेसु वंजणं ति बूया । चलामासे चलेसु गत्तेसु वंजणं बूया । णिद्धामासे णि सु गत्तेसु वंजणं ति बूया । लुक्खामासे लुक्खेसु गत्तेसु वंजणं ति बूया। सव्वसत्थगतेसु सत्थाभिहतं वंजणं ति बूया । सव्वमूलगते कट्ठाभिहतं वंजणं ति बूया । सव्वधातुगते पासाण-लेटु-सक्कराभिहतं वंजणं ति बूया । अभिहते अभिघातं बूया, छिन्नेसु छिन्नं 30 बूया, वणेसु वणं बूया, उण्णतेसु विलकं बूया, सव्वधातुगते कुणिणहं बूया, मूलधातुगते कुणिणहं फलातं बूया, कण्हेसु तिलकालकं चम्मखीलं वा बूया, उद्धं गीवाय रजलाभाय, बाहूसु सव्वाधिकरणलाभाय, उरे रायपरिसलंभाय, अक्खिसु १ दिव्वाणूकविधि देवा असुरा ० त० ॥ २ > एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥ Jain Education Intemational Education Intermational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy