SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ - अंगविजापइण्णय [१५३ वीसं तिक्खा अलद्धलामो उव्वातो असंपत्तमणोरधो । विहलो विपडतो त्ति विहतो त्ति विचेयणों ॥ १६८५ ॥ जे यऽण्णे एवमादीया पजवा दीणसंसिता। तेसिं संकित्तणासद्दा दीणेहि समका भवे ॥ १६८६ ॥ छ । [१५३ वीसं तिक्खा] तिक्खग्गदंतग्गेहणा अग्गदंता तु सूयिता। समे सद्दे य जाणेज्जो तिक्खा जे मणिके मता ॥ १६८७ ॥ तिक्खं ति व जो बृया तथा तिक्खतरं ति वा । अतितिक्खं ति वा बूया तिक्खतिक्खं ति वा पुणो ॥१६८ तिक्खलोहं ति वा बूया तिक्खं आयुधं ति वाँ। सत्थकं अतितिक्खं ति जं चऽण्णं तिक्खणामकं ॥१६८९॥ आउधाणं च सव्वेसिं सत्थकाणं च सव्वसो । लोहोपकरणाणं च सव्वेसिं तिखणाखणे ॥ १६९० ।। जे यऽन्ने एवमादीया पदे वा तिक्खसंसिता । णामसंकित्तणे तेसिं तं तिक्खसममादिसे ॥ १६९१ ॥छ । [१५४ पण्णत्तरि उवहुता १५५ पण्णत्तरि वापण्णा य] पुण्णामा पीलिता सव्वे एते होंति उवेहुता । उवत्ता य विछिन्ना य वापन्न त्ति वियागरे ॥ १६९२॥ वापण्णा य जिग्गहिता वापण्णा होति पावका । एतेसिं च वग्गाणं तिण्हं पि फलमादिसे ॥ १६९३ ॥ जधा दीणे आदेसो अप्पसत्यो पवेदितो । उवहुतेसु वि तथा सव्वं असुभमादिसे ॥ १६९४ ॥ वापण्णेसु विणासं च सरीरं वापदं तधा । सव्वत्थाणं च वापत्तिं दुब्भिक्खं वा वियागरे ॥ १६९५ ॥ छ । [१५६ दुवे दुग्गंधा १५७ दुवे सुगंधा य] दुग्गंधेसु परीतावं आयासं च वियागरे । सयणा दुकुंछं च अवमाणं च णिदिसे ॥ १६९६ ॥ णासापुडा य पिहिता दुग्गंधा बे ण पूयिता । अवंगुता सुगंधा य पुच्छितम्मि य पूयिता ॥ १६९७॥ छ । . [१५८ णव बुद्धीरमणा १५९ चत्तारि अबुद्धीरमणा य] हत्थ २ पाद ४ भूम ६ ऽक्खि ८ मुहं ९ बुद्धीरमण त्ति णिहिसे । पस्सो २ दरं ३ च पट्ठी य४ अबुद्धीरमणा भवे ॥ १६९८ ॥ णाणं बुद्धीरमणेसु मतिं मेधं च णिदिसे । अबुद्धीरमणेसु वदे मोहं मुक्खत्तमेव य॥१६९९ ॥ बुद्धीमंतो त्ति वा बूया बुद्धिमंततरो ति वा । अतीव बुद्धिमंतो त्ति बुद्धिमंतो अहो त्तिं वा ॥ १७०० ॥ मतिमंतो त्ति वा बूया मतिमंततरो त्ति वा । अतीव मतिमंतो ति मतिमंतो अहो त्ति वा ॥ १७०१ ॥ सुबुद्धिको त्ति वा बूया सुबुद्धिमंतो त्ति वा पुणो । तधा पसण्णबुद्धि त्ति कितबुद्धि त्ति वा पुणो ॥ १७०२॥ जे यऽण्णे एवमादीया 'पदे वा बुद्धिसंसिता । तेसिं संकित्तणे सहा ते बुद्धिरमणे समा ॥ १७०३ ॥ छ । [१६० एक्कारस महापरिग्गहा १६१ चत्तारि अप्पपरिगहा य] उदरं १ हत्थं ३ पादं च ५ कण्णा ७ णासं ८ खिणो १० मुहं ११। । महापरिग्गहा एते सामिद्धिं चऽत्थ णिदिसे ॥ १७०४ ॥ छ । केस १ लोम २ णहं ३ मंसुं ४ एते अप्पपरिग्गहा। पुच्छिते ण प्पसस्ते दारिदं चऽत्थ णिदिसे ॥१७०५॥छ। [१६२ एकूणवीसं बद्धा १६३ सत्तावीसं मोक्खा य] हत्थ पादं सिहा कण्णा जं चऽण्णं किंचि बंधति । दढेसु यावि सव्वेसु एते बंधे वियागरे ॥ १७०६॥ छ। हत्थ पादं सिहा कण्णा जं चऽण्णं किंचि मुंचति । चलेसु यावि सव्वेसु एत्थ मोक्खं वियागरे ॥१७०७॥छ॥ १मणोरमे है. त०॥ २ गणहा अग्ग सि. विना ॥ ३ वा पुणो । सत्थ. ह. त• विना ॥ ४ क्खणे खणे ह• त०॥ ५ उवदवा हं० त०॥ ६ उवउत्ता सि०॥ ७°सु हि तधा है. त•॥ ८°सु हि सव्वं च ० त०॥ कित्तिबुद्धि है. त०॥ १० पायवा पुव्वसं हं. त०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy