SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १८१ बारस णिण्णाणि] णवमो अंगमणी णाम अज्झाओ १॥ [१६४ पण्णासं सका १६५ पण्णासं परका १६६ पण्णासं सकपरका य] दढा बंधा चला मोक्खा सका अभंतरा भवे । परक्का बाहिरा मिस्सा बाहिरब्भंतरा भवे ॥१७०८॥ . [१६७-१७२ दुवे सद्देया दुवे रूवेया इच्चाइ]. सध्या कण्णसोता बे २ णयणा दसणिया दुवे २। णासापुडा २ य गंधेयं रसेयं जिब्भमादिसे १ ॥१७०९॥ तयं च १ पोरिसं २ चेव फासेयाणि वियागरे । मणेयं हितयं १ जाणे अंगविज्जाविसारओ॥१७१०॥ 6 सहेयेसु पिओ लोए इहे सद्दे सुणेति य । विस्सुतो य महाणम्मि महं च लभते जसं ॥ १७११॥ दंसणीयेसु कंतो य सव्वस्स पिअदंसणो । गुणप्पगासो लोगम्मि पियाणि पि य पावति ॥ १७१२॥ गंधेयेसु यसभागी इढे गंधे य पावति । सम्मतो यावि लोकस्स णारीसु सुभगो वि य ॥१७१३ ।। मणुण्णाणि भोयणाणि तु भुजति । गहितवक्को य सद्धेयो सव्वत्थ य विसारदो ॥ १७१४ ॥ सयणा-ऽऽसण-जाणाणि वाहणाणि य पावति । थिओ य भूसणाई च फासेयम्मिणिसेवति ॥ १७१५॥ 10 मणेयम्मि ट्ठियामढे सव्वविजाविसारतो । पंडितं बुद्धिमंतं च णिहिसे सुबहुस्सुतं ॥ १७१६ ॥ छ । [१७३ चत्तारि वातमणा १७४ दुवे सहमणा १७५ दस वण्णेया य] मुहं १ णासम्ग २ कण्णा य ४ एते वातमणा भवे । गुदोय १ मेहणं चेव २ एते सहमणा भवे ॥ १७१७ ॥ केसमंसु १ उरो२ पट्ठी ३ जंघा ५ कक्खा उभो ७ तधा। . . . . . . . . वत्थिसीसं च ८ संखा य १० वेण्णेयाणि वियागरे । १७१८॥ - 18 जो पुव्यमुत्तो आदेसो गहणेसु विधीयते । वण्णेयेस वि एमेव आदेसं संपकप्पते ॥ १७१९ ॥छ। ___ [१७६ दस अग्गेया] मुहम १ऽच्छी ३ उरो४ हितयं ५ तले ७ जिभंट तिके १०वितु । एते अग्गेययं णेया इच्छेस दुविधो गमो ॥१७२०॥ . अक्खीणि २ णासिका ३ कण्णा ५ णिडालं ६ मुह ७ मत्थगो ८।। 20 कण्णुप्परिका य ९ सिस्स १० अग्गेया दस पूयिता ॥ १७२१ ॥ .. गणेस्सरिकलामेसु अग्गेये अग्गिकम्मसु । पुण्णामधेयेसु फलं विसिट्ठतरकं वदे ॥ १७२२ ॥ छ । [१७७ दस जण्णेया] सिरोमुहस्सयामासे अग्गेया य भवंति जे । जण्णेया दस वक्खाता पसा तत्थ पुच्छिते ॥ १७२३ ॥ छ॥ ..... [१७८ दुवे दसणीयाणि १७९ दुवे अदंसणीयाणि य] ..... 25 दसणीयाणि बे चक्खु १ सोणी य २ पसस्सते । अदंसणीया य दुवे उक्कूणिय १ विकूणिता २ ॥१७२४॥छ। [१८० दस थलाणि] मत्थको य १ णिडालं च २ गंडा य ४ हितयं ५ उरो६। । कर-कमतला १० चेव थलाणि दस णिदिसे ॥ १७२५॥छ॥ [१८१ बारस णिण्णाणि] जिण्णाणि वक्खणा २ कक्खा ४ अक्खिकूडाणि बे तथा ६। अंतो य कण्णसोताणि ८ जं च गीवा य हेहतो १० ॥ १७२६॥ कुकुंदलो ११ य णामी य १२ एवं णिण्णाणि बारस। ... पुच्छिते ण प्पसस्संते णिण्णं चऽत्थ वियागरे ॥ १७२७ ॥ छ॥ १ मूलद्वारेषु दुवे रूवेया १६८ इति नाम वर्त्तते ॥ २ मूलद्वारेषु दस जम्मणा १७५ इति नाम दृश्यते ॥ ३°लालेमुयग्गे है. त०॥ ४°था सब्वपु ह० त० विना ॥ ५°णि चक्खुणा हं० त०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy