________________
श्रीणामा ].
णवमो अंगमणी णाम अज्झाओ
रायप्पसात अधिगारं थीणामे ण पसरसते । श्रीसंपयोगो थीलाभो थियाणं तु पसस्सते ॥ २१० ॥ कामिगं कामिगा खंसं सढिकं केसवाणियं । अब्भाकारियं लद्धमवलद्धं वा वि णिदिसे ।। २११ ॥ • देविकोडुंबिक वा वि महाणसिकमेव य । णाडकायरियं वा वि तथा नेट्टोसकं पि वा ॥ २१२ ॥ थीसेवक पेणकं गणिकापविचारकं । थीअलंकारगं चैव थीणं व दव्वसाधकं ॥ २१३ ॥ पवासे पुच्छिते णत्थि उत्थो य णिरत्थकं । श्रीसंपत्तं आगमणं पउत्थस्स वियागरे ॥ २१४ ॥ बंधं च परिपुच्छेज्ज णत्थि बंधो ति णिदिसे । बद्धस्स मोक्खं पुच्छेज्ज मोक्खं तस्स वियागरे ॥ २१५ ॥ बद्धस्स वा वि पुच्छेज्ज पुरिसस्स पवासणं । पुच्छिते णिद्दिसे तस्स भविस्सति पवासणं ॥ २१६ ॥ भयं च परिपुच्छेज अत्थि तेवं वियागरे । खेमं च परिपुच्छेज णत्थि खेमं वियागरे ॥ २१७ ॥ संधि वा परिपुच्छेज्ज विम्गहं तस्स णिहिसे । विग्गहं परिपुच्छेज विवादं तस्स णिहिसे ॥ २९८ ॥ विवादे वा जयं पुच्छे णत्थि तेवं पवेदये । अरोगं पडिपुच्छेज्जा णत्थि तेवं वियागरे ॥ २१९ ॥ कोवं च परिपुच्छेज अत्थि तेवं वियागरे । मरणं च परिपुच्छेज मरणं तत्थ णिदिसे ।। २२० ।। जीवितं परिपुच्छे णत्थि तेवं वियागरे । आबाधितं च पुच्छेज्ज ण समुट्ठेहिति त्ति तं ॥ २२१ ॥ णिव्वाणं परिपुच्छेख अणेव्वाणि पवेदये । संपत्ति परिपुच्छेज्ज असंपत्तिं पवेदये ॥ २२२ ॥ उस्सवभूतं जं पुच्छे णत्थि तेवं वियागरे । दीणं सोकं च पुच्छेज अत्थि तेवं वियागरे ॥ २२३ ॥ अणावुट्ठि च पुच्छेज अस्थि त्तेवं वियागरे । वस्सारत्तं च पुच्छेज मज्झिमो ति वियागरे ॥ २२४ ॥ अपातपं च पुच्छेज अत्थि तेवं वियागरे । कता वासं ति वा बूया काले वासं ति णिहिसे ॥ २२५ ॥ दिवा रतिं ति वा बूया रतिं ति य वियागरे । सस्सस्स वापदं पुच्छे अत्थि तवं वियागरे ॥ २२६ ॥ सस्सस्स संपयं पुच्छे मज्झिमं ति वियागरे । सतिं च जति पुच्छेज्ज सई तत्थ पवेदये ॥ २२७ ॥ श्रीणामधेयं जं चणं भूतमिति णिदिसे । गठ्ठे ति परिपुच्छेज णत्थी णद्वं ति णिद्दिसे ॥ २२८ ॥ माघारइत्ताणं थीणाममिति णिहिसे । णट्ठस्स लाभं पुच्छेज णत्थि लाभो ति णिहिसे ॥ २२९ ॥ । ] पलातसंगमं पुच्छे णत्थि त्वं वियागरे ॥ २३० ॥ - णिधाणं णिधितं पुच्छे णत्थि तेवं वियागरे । णिधाणलंभं पुच्छेज्ज णत्थि "लंभो त्ति णिहिसे ॥ २३१ ॥ सेवाणिमित्तं पुच्छेज णत्थि सेव त्ति णिहिसे । रायप्पसादं पुच्छेज्जा णत्थि त्वं वियागरे ॥ २३२ ॥ रायतो णिव्वृतिं पुच्छे वल्लभत्तं च पुच्छति । भोगलंभं तथा[s]ष्णं वा सव्यं णत्थि त्ति णिद्दिसे ॥ २३३ ॥ aarsधिकरणे सिद्धिं लाभं पुच्छति कम्मिको । तधा पतिद्वं छायं वा सव्वं णत्थि ति णिद्दिसे ॥ २३४ ॥ मणि च परिपुच्छे अंधण्णो पावकम्मिको । कुलं मर्णि णिमित्तं च अवसिद्वेण संसितो ॥ २३५ ॥ अच्छादणं च पुच्छे अघण्णं पावकं ति य । अच्छादणनिमित्तं च कुलस्साऽऽयासमादिसे ॥ २३६ ॥ भूसणं परिपुच्छे अधणं पावकं ति य । अप्पसत्थं च तं बूया कुलस्साऽऽयासकारणं ॥ २३७ ॥ घरप्पवेसं पुच्छेज्ज अधष्णं पावकं ति य । अणिव्वुतिकरं पावं चलं णेव पसस्सते ॥ २३८ ॥ णिचयं भंडलाभं च दैव्वस्स य स णिव्वुर्ति । वार्धि लंभं च एतेसु णत्थि तेवं वियागरे ॥ २३९॥ दासकम्मकरं पुच्छे अधष्णं पावकं वदे । आएसकारकं णिश्चं उवातं ण य काहिति ॥ २४० ॥ पुणामधेयं जं किंचि सव्वं णत्थि ति णिहिसे । श्रीणामधेयं जं किंचि सव्वमत्थि ति णिहि ॥ २४१ ॥
नास्ति ॥
१ कारिकलर्ड व लं वा वि हं० त० बिना ॥ २ णहोसकं हं० त० विना ॥ ३० ४ णिहाणलाभ ई० त० सि० ॥ ५ लाभो हं० त० ॥ ६ अघणो इं० त० ॥ ७ सं ३ पु० । दव्वसेव य सन्निधिं । वार्धि सि० ॥
Jain Education International
For Private
Personal Use Only
एतच्चिरमध्यगतं पूर्वार्द्ध है. त
दव्यस्स य सन्निधिं । वार्षि
5
10
15
20
25
30
www.jainelibrary.org