SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ७४-७९ जिल्हपडलं ] णवमो अंगमणी णाम अज्झाओ गयतालुकवण्णं च तव्वण्णेण वियागरे । काकंडकवण्णं च तथा गोमुत्तकं विदु ॥ १२७८ ॥ सूरेण सूरुग्गमिकं पद्माभेण पदुमकं । मणोसिलाय य तथा मणोसिलाणिर्भ गरे । १२७९ ॥ हरितालेण जाणेनो हरितालसमप्पभं । तथा हिंगुलके यावि बूया हिंगुलकप्पभं ॥ १२८० ॥ जिद्धं णिद्वेण जाणेज्जो लुक्खं लुक्खेण मिहिसे । मिस्सकं मिस्लकेणेत्र चित्तवण्णं च चित्तले ॥ १२८१ ॥ एवमादी ठियामासे सवण्णेहिं वियाणिया । बाहिरपडिरूवेहिं गिदिसे अंगचिंतओ ।। १२८२ ॥ बाहिरंगगता एते ठियामासा विआहिता । एते चेत्र पुणो सव्वे अंगामासेहिं णिहिसे ॥ १२८३ ॥ ॥ वक्खणा गोफणा जाणू य कण्णा य हरिता भवे । गीवा पीता तथा पंडू अपंगे बे सधोदरं जिन्भोड तालुका रत्ता बंभवण्णा तघऽक्खिणो । सुक्का दंत-गहा असिता बज्झतं केस-लोमय ।। अन्तरा य अच्छीण भागा गीवा य पीतिका । सम्मदिया य हरिता णिम्मट्ठा होंति पंडुणो ॥ कवीरा अवंगा य पाद-पाणितला तथा । जिन्भोट्ठ-तालु कंठोल्ला दंतमंसं तवेव य ॥ १२८७ रत्तवण्णपडी भागा विष्णेया दस पंच य । जधुत्तमणुगंतूणं ततो बूयांगचिंतओ ।। १२८८ ।। ॥ रत- सेतसमामासे णिहिसे गयतालुकं । सेत-रत्तसमामासे बंभरागं वियागरे ।। १२८९ ।। रत्त-पीतसमामासे वण्णं सुजुग्गमं वदे । पीत रत्तसमामासेमैणोसिलाणिभं वदे ।। १२९० ।। - सेयसमामा मेचकं वण्णमादिसे । सेत - कण्हसमामासे कोरेंटकणिभं वदे ।। १२९१ ॥ णिद्ध-लुक्ख समामासे णिद्धलुक्खं तु णिद्दिसे । लुक्ख निद्वैसमामासे लुक्खणिद्धाणि णिहिसे ।। १२९२ ॥ • पुष्पाणि च फलाणिं च तथा पत्ताणिमेव य । णिज्जासा चैव सारा य मूलजोणिगतस्स य ।। १२९३ ॥ वालाणं अंगालोमाणं चम्माणं च पिधप्पिधं । मासाणं रुधिराणं च पित्तरस य कफस्स य ।। १२९४ ॥ मुत्ताणं च पुरीसाणं सुक मेद-वसाय य । अट्ठीणं अट्ठिमिंजाय णेहाणं पाणजोणिया ।। १२९५ ॥ जे यण्णे धातुजोणीया वण्णरागा पिधपिधं । तेसिं संकित्तणासहा विभावेऊण अंगवी ।। १२९६ ॥ 'सुकादयो सव्ववण्णा ये एते परिकित्तिया । तज्जोणी त्रष्णसहेहिं ते पत्तेगं वियागरे ॥ १२९७ ॥ |ठियामासकता वण्णजोणी ॥ ६३-७३ छ ॥ [ ७४-७९ णिडलूहपडलं ] [ ७४ दस णिद्धाणि] मुहं १ णासापुडा ३ कण्णा ५ मेड्डू ६ मक्खी ८ थणावुभो १० । ताणि दस णिद्धाणि उम्मट्ठाणि पसस्सते ।। १२९८ ॥ १२८४ ॥ १२८५ ॥ १२८६ ॥ Jain Education International १ °तरो ये अच्छीणं भागा सं ३ पु० । 'तरो य अच्छीणं भागी हं० त० ॥ २ पीयिका है० त० ॥ ३ लुकं मेल्ला ६० त० विना ॥ मणिद्धाणि लुक्ख सप्र० ॥ ६ सुख हैं० त० ॥ ७ तिजोणी ४ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ५ ८ 'जा मिच्छच्छा सं ३ पु० सि० ॥ इं० त० ॥ अंग० १४ For Private & Personal Use Only 5 10 15 जधा पुण्णामघेज्जे आदेसा परिकित्तिता । तधा णिद्धेसु सव्वेसु विसिद्वतरकं फलं ।। १२९९ ॥ ताण आमसंती य गब्भिणी जति पुच्छति । इमो तस्सा भवे अण्णो विसेसो उत्तरुत्तरो ।। १३०० ॥ उदग्गमाणसा हट्ठा सव्वकामसमण्णिता । सुद्देण सुलता पुत्तं धण्णं णारी पयाहिति ।। १३०१ ॥ भणो जति पुच्छेज्जा उदिचे वेदपारतो । अभिरूवो सुहितो णिच्चं भवे य धण- घण्णवा ॥ वेस्सो जति पुच्छे सिद्धऽच्छादण-भोयणो । अड्डो य सुहभागी य वसुमंतो य सो भवे १३०२ ॥ ।। १३०३ ॥ छ ॥। 30 30 25 www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy