SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ १६८ मंगविज्ञापडण्णय वा - थूलपक्खि-परिसप्पथी-पुरिसमंतरेण वा वत्तो संलावो त्ति बूया । कसेसु खुड्डाकसत्तमंतरेण वत्तो संलावो त्ति बूया । पुधूसु वत्थुमंतरेण वत्तो संलावो त्ति बूया खेत्तमंतरेण वा बूया। गहणेसु आराममंतरेणं वत्तो संलावो ति बूया । उपग्गहणेसु खेत्तसीमामंतरेणं वत्तो संलावो त्ति बूया। परिमंडलेसु भायणमंतरेणं बत्तो संलावो त्ति बूया । मतेसु मतमंतरेणं वत्तो संलावो त्ति बूया । उण्णतेसु उलुकमंतरेणं पव्वतमंतरेण वा वत्तो संलावो त्ति बूया । पसण्णेसु दाणमंतरेण वा वंदणमंतरेण वा पेतिग्गहमंतरेण वा का सम्मोईमंतरेण वा बत्तो संलावो त्ति बूया । अप्पसण्णेसु निच्छोभमंतरेण वा णिराकारमंतरेण वा बत्तो संलावो त्ति बूया । पुण्णेसु आहारमंतरेण वत्तो संलावो त्ति बूया । तुच्छेसु छुधामंतरेण वत्तो संलावो त्ति बूया । अग्गेयेसु अग्गीमंतरेण वा औलीपणकमंतरेण वा वत्तो संलावो त्ति बूया । जण्णेयेसु उस्सयमंतरेण वा समवायमंतरेण वा वत्तो संलावो त्ति बूया । दसणीयेसु चंदा-ऽऽदिच्च-गह-तारारूवसमिद्धसामिद्धिं गाम-जणपद-गगर-उस्सयसमायमंतरेण वा वत्तो संलावो त्ति बूया । अणागतेसु 10 अणागतमंतरेण वा वत्तो संलावो त्ति बूया । वामदक्खिणेसु वत्तमाणमत्थमंतरेण वत्तो संलावो त्ति बूया । पच्छिमेसु गत्तेसु अतीतमत्थमंतरेण वत्तो संलावो त्ति बूया ॥ ॥ इति महापुरिसविण्णाय अंगविजाय संलावजोणी नामाज्झायो चउतीसतिमो सम्मत्तो ॥३४॥छ। [पणतीसहमो पयाविसुद्धीअज्माओ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय पयाविसुद्धी गोमाज्झायो। तं जधा-तत्थ अस्थि पया 15 णत्थि पय त्ति पुवांधारयितव्वं भवति । तत्थ अभंतरामासे दढामासे णिद्धामासे सुद्धामासे दक्खिप मासे पुण्णामाने पुण्णामधेज्जामासे सव्वआहारगते य अत्थि पय त्ति बूया । तत्थ उलोइते उस्सिते उच्चारिते उण्णामिते उत्थिते उपसारिते उपवप्पि ते उपलोलिते उपकड्डिते उपवत्ते उपर्णते उपणखे उपलद्धे उपसारिते एवंविधसह-रूवपादुब्भावे अत्थि पय त्ति बूया । तत्थ माता-पितु-भगिणि-सोदरिय-मित्त-बंधुजणसमागमे समाणिते अभिसंगते अभिणंदिते उपदासिते उपगृहिते चुंबिते अच्छायिते पागुते परिहिते अणुलित्ते अलंकिते वा एवंविधसह-रूवपादुब्भावे अत्थि पय त्ति 20 बूया। तत्थ जैकहे अप्फोडिते पैच्छोलिते गजिते पवादिते सेसाऽऽयाग-बलिहरगते णव-पुण्ण-पसत्थ-पहट्ट-परग्घ-पञ्चउद गगीये पुप्फे वा फले वा मल्ले वा भूसणे वा अच्छादणे वा औसणे वा सयणे वा कुन जाणे वा वाहणे वा उपकरणे वा रयणगते वा धगते वा घेणे वा पाणे वा भोयणे वा उपणामित-पडिच्छिते वा एवंविधसह-रूवपादुब्भावे अत्थि पय त्ति बूया । तत्थ उबलद्ध-संत-भूत-अत्थिसद्दपादुभावे अत्थि पय त्ति बूया । तत्थ धातीकुमारदारकसव्व अपञ्चपादुब्भावे य अत्थि पय त्ति बूया । तत्थ बज्झामासे चलामासे कण्हामासे लुक्खामासे तुच्छामासे दीणामासे ॐणपुंसकामासे सव्वणीहारगते य णत्थि पय त्ति बूया। तत्थ कासिते छीते जंभिते रुदिते परिदेविते भग्गे भिण्णे विणढे विपाडिते विक्खिन्ने विच्छुद्धे विच्छित्ते "णिलंचिते विणासिते "विसंधिते रूवाकडे फूमिते विज्झविते धंते वा एवंविधसद्द-रूवपादुब्भावे णत्थि पय त्ति बूया । तत्थ णिम्मज्जिते णिल्लिखिते णिस्सारिते णिण्णामिते णिद्धाडिते "णिल्लोलिते णिक्कड़िते णिप्फीलिते णिच्छालिते णिक्खित्ते णिच्छद्धे णिव्वाडिते णिसित्ते णिलूचिते णिच्छोलिते णिस्ससिते १वत्थम हं० त०॥ २ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ३ आलापक है० त० ॥ ४ नामोऽज्झा' है. त०॥ ५णामऽज्झा हं० त० ॥ ६°माहारयियव्वं हं० त० ॥ ७ उल्लोकिए है. त० ॥ ८°णते उपणाइ[] उपसारिते है० त० विना ॥ ९ उक्कट्टे है. त०॥ १० पच्छिलिते हं० त० विना ॥ ११°लिदूर ह० त०॥ १२°पश्चादग्गीये है० त० विना ॥ १३ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ १४ धपणे वा ई० त०॥ १५ णितुंचिते सं ३ पु० । णिलुविए हं० त०॥ १६ विघंसिते सि०॥ १७ णिल्लोडिए णिकट्टिए १० त० ॥१८ णिच्छोलिए णिषिद्धे णिव्वुद्ध ई० त०॥ १९ मिचोलिए ह० त०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy