SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ छत्तीसइमो दोहलज्झायो १७१ विपाडिते विक्खने विच्छुद्धे विच्छिन्ने विणट्ठे वंते सिंवितालिते रूयकडे पुंसिते विज्झविते एवंविधसद्द - रूवपादुब्भावे थि दोहलो त्ति बूया । तत्थ णिम्मज्जिते निल्लक्खिते णिस्सारिते णिव्वट्टिते णिलुलिते णिकट्टिते णिद्धाडिते णिस्सा विते णि फाविते णिच्छोलिते णिक्खण्णे णिव्विट्टे णिच्छुद्धे विच्छुद्धे णिस्सिते णिहुविते णिवोल्लिते णित्थणिते णिस्ससि णिस्सिंघिते णिहुते णित्थुद्धे णिस्सरिते णिप्फेडिते णिद्दीणे णिण्णीते णिकुज्जिते णिव्वासिते णीरक्कए गिराणंदे एवंविधसद्द-रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ पैमुट्ठे पम्हुते पकिण्णे पब्भट्ठे पसंखित्ते पमुच्छिते पलोलिते 5 परावते परिसाडिते पडिसिद्धे पॅप्फडिते पडिणामिते पॅडिहारिते पडिदिण्णे पडिबुद्धे पडिते पडिमुंडिते पडिलोलिते पडि - सरिते पैंडिछुद्धे एवंविधसह - रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ अपमट्ठे अपलिखिते अपसारिते अपणामिते अपवट्टिते अपलोलिते अपवत्ते अपणते अपहिते अपविट्ठे अँपछुद्धे आपडिते एवंविधसद्द - रूवपादुब्भावे णत्थि दोहो ति बूया । तत्थ ओलोकिते ओसारिते ओमत्थिते ओणामिते ओवट्टिते ओलोकिते ओकट्ठिते ओवत्ते ओणते उम्गहिते उच्छुद्धे ओतारिते ओतिणे उक्खित्ते ओमुके मल्ले वा भूसणे वा अच्छादणे वा एवंविधसद- रूवपादुब्भावे 10 for दोहोति ब्रूया । तत्थ आयरणाअणंतणत्थिभूतपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ वंझा-पंडक -अणपञ्चसद्द - रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ परिजुण्णे परिसुके वा परिखडे वा वापण्णे वा पुप्फे वा फले वा भूसणे वा अच्छादणे वा आसणे वा सयणे वा जाणे वा वाहणे वा उपकरणे वा रयणगते वा धण्णे वा धणे वा पाणे वा भोयणे वा सव्ववापण्णेसु वा वापण्णं दोहलं बूया । तत्थ दोहले पुग्वमाधारिते दोहलकं पंचविध माधारये । तं जधा - सद्दगतो गंधगतो रूवगतो रसगतो फासगतो 15 चेति । तत्थ सद्देयेसु सव्वसहपडिरूवगते य सद्देयो दोहलो विष्णेयो । तत्थ गंधेयेसु सव्वगंधपडिरूवगते य गंधेयो दोहलो विष्णेयो । तत्थ सव्वरूवगते सव्वदंसणीयगते य रूपगतो दोहलो विष्णेयो । तत्थ संव्वफासगते सव्वफासपडिरूवगते य फासगतो दोहलो विष्णेयो । तत्थ सव्वरसगते सव्वरसपडिरूवगते य रसगतो दोहलो विष्णेयो । तत्थ रूवगते दोहले पुन्माधारित रूवगतो दोहलो मणुस्सगतो चतुप्पदगतो पक्खिगतो परिसप्पगतो कीडकिविल्लगतो पुप्फगतो विद्धिगतो नदीगतो समुहगतो तलागगतो वापिगतो पुक्खरणिगतो अरण्णगतो भूमीगतो नगरगतो खंधावारगतो 20 जुद्धगतो किड्डागतो । तत्थ मणुस्सजोणीपडिरूवगते मणुस्सजोणि बूया । सव्वपक्खि पडिरूवगते पक्खि [जोणी] विष्णेया । चतुप्पदजोगीपडिरूवगते य चतुष्पदजोणी विष्ण्णेया । सव्वपरिसप्पपडिरूवगते सव्वपरिसप्पजोणी विष्णेया । अंतोडहरचले कीड - किमिगतेय कीड - किविल्लगगतो विण्णेयो । मुदितेसु सव्वपुप्फगते य पुप्फगतो विण्णेयो । पुण्णेसु सव्वफलगते य फलगतो विष्णेयो । दीहेसु णिद्धेसु य णदीगतो विण्णेयो । णिद्धेसु परिमंडलेसु महापकासेसु समुहगतो विष्णेयो । णिद्धेसु सण्णिरुद्धेसु तलागगतो विष्णेयो । णिद्धेसु वित्थिष्णेसु महासरगतो विष्णेयो । दढेसु पुधूसु य 25 पुढवीगतो विष्णेयो । दढेसु उद्धभागेसु य महापगोहेसु य पव्वतगतो विष्णेयो । गहणेसु रण्णगतो विण्णेयो । उपग्गहसु आरामगतो विण्णेयो । चतुरस्सेसु संरुद्धेसु परिमंडलेसु संखतेसु णगरगतो विष्णेयो । विमुत्तेसु महावकासेसु पुधूसु य देवगतो विण्णेयो । सव्वसत्थअब्भुज्जोगगते संरुद्धेसु य खंधावारगतो विष्णेयो । संजोगगते सव्वकिड्डागते य किड्डागतो विष्णेयो । तिरिक्खेसु आकोडिते य संगामगतो विष्णेयो । इति रूवगतो दोहलो । तत्थ सद्दगते दोहले पुग्वाधारिते सद्दगतो दोहलो, तं जधा - मणुस्ससद्दगतो पक्खिसद्दगतो चतुप्पदसद्दगतो 30 परिसप्पसद्दगतो दिव्वघोसगतो वादित्तघोसगतो आभरणघोसगतो ! तत्थ मणुस्सजोणीगते मणुस्सजोणीपडिरूवगते य मणुस्सजोणी विष्णेया । सव्वपक्खिपडिरूवगते पक्खिगतो विष्णेयो । सव्वचतुष्पदजोणीपडिरूवगते चतुप्पदजोणीगतो १ सिंविताते हं० त० विना ॥ २ पूमिए ६० त० ॥ ३ पम्हुट्टे हैं० त० विना ॥ हरिते परिदिण्णे हं० त० ॥ ६ पडिबुद्धे हं० त० विना ॥ ७ अपबुद्धे हैं० त० विना ॥ हं० त० विना ॥ १०० एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ११ गाढेसु हं० त० ॥ है० त० नास्ति ॥ Jain Education International For Private & Personal Use Only ४ पुप्फंडिते ० त० ॥ ५ परि८ ओछुद्धे हं० त० ॥ ९ अंत १२ एतचिहान्तर्गतः पाठः www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy