________________
१७०
अंगविजापइण्णयं
करणे वा सव्वइत्थीउपलद्धीयं च कण्णं बूया । तत्थ पजायं पुंव्वमाधारितायं एकं दुवे पंजाइस्सति त्ति औधारयितव्वं भवति । तत्थ एक गत्तेसु एक्काभैरणे एकोपकरणे एक्कचा रिसु सत्तेसु सव्वएक्कसाधारणगते य एवं पजातिस्सति त बूया । तत्थ बिएस गत्तेसु य मैल्लाभरणके य मैल्लोपकरणे मिधुणचरेसु सत्तेसु सव्वबिसाहागते य दुवे पजातिस्सति ति बूया । तत्थ बहवे गत्तेसु बहूपकरण के बहूकोपकरणके संघचारिसु सत्तेसु सव्वबहुसाहागते य बहवो पजातिD सति त्ति बूया । तत्थं कण्हामासे कण्हवण्णप डिरूवगते य सव्वणिप्पभावगते य उल्लोकिते य कालो पजातिस्सति तबूया । तत्थ सुक्कामा से सुक्कवण्णपडिरूवगते य सव्वसप्पभा [व] गते य उल्लोकिते दक्खिणामासे पुण्णामधेनामा से सव्त्रदिवाचारि सत्तेसु सव्वदिवसोपलद्धीयं च दिवा पजातिस्सति त्ति बूया । तत्थ कण्हामासे कण्हवण्णपडिरूवगते य सव्वणिप्पभावे ओलोकिते वामामासे थीणामवेज्जामासे सव्वरत्तीचारिसु सत्तेसु सव्वरत्तीउपलद्धीयं च रतिं पजातिस्सति ति बूया । सुकाणि आमसित्ता सुकाणि आमसती पुणो जोण्हे दिवा पजायिस्सति त्ति बूया । कण्हाणि आमसित्ता 10 कहाणि आमसती पुणो काले रत्ति पजातिस्सति त्ति बूया ॥
॥ इति खलु भो ! महापुरिसदिष्णाय अंगविज्जाय पयाविसुद्धी णामऽज्झायो पंचतीसतिमो सम्मत्तो ॥ ३५ ॥ छ ॥
[ छत्तीसइमो दोहलज्झाओ ]
अधापुब्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय दोहलो णामाऽज्झायो । तं जधा - अत्थि दोहलो 16 णत्थि दोहोत्ति पुव्वमाधारयितव्यं भवति ।
तत्थ अन्तरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे सव्वआहारगते य अस्थि दोहलो ति बूया । तत्थ उल्लोकिते उस्सिते उच्चारिते उष्णामिते उत्थिते उपसारिते उपणामिते उपविट्टे उपलोलिते उपवत्ते उपणते उपणद्धे उपलद्धे उपसरिते उपविट्ठे एवंविधसद्द - रूवपाउब्भावे अस्थि दोहलो न्ति बूया । तत्थ माता- पितु-भगिणिसंबंधिजणसमागमे समाणिते सातिज्जिते पडिच्छिते अभिनंदिते अभिसंधुते उपदासिते चुंबिते अच्छाइते पागुते 20 परिहिते अणुलित्ते अलंकिते एवंविधसद्द - रूवपादुब्भावे रस-गंध-फासपादुब्भावे अत्थि दोहलो त्ति बूया । तत्थ कुठे अष्फोडिते पच्छेलिते पवायिते सेसागहणे बलिहरणगते एवंविधसद्द - रूवपादुब्भावे अत्थि दोहलो त्ति बूया । तत्थ णवपुण्ण-पसत्थ-पहट्ठ-परघ-पश्चदग्गे पुप्फे वा फले वा पत्ते वा पवाले वा मल्ले वा भूसणे वा आसणे वा सयणे वा विसयणे वा जाणे वा वाहणे वा भायणे वा उपकरणे वा धण्णे वा धणे वा पाणे वा भोयणे वा उपणामिते पडिच्छिते एवंविधसद्द-रूवपादुब्भावे अस्थि दोहलो त्ति वा बूया । तत्थ उपलद्धे अत्थिसहपादुब्भावे अत्थि दोहलो त्ति बूया । 25 तत्थ धाती-कुमार- दारक-बडु- अपश्चसद्द - रूवपादुब्भावे अत्थि दोहलो त्ति बूया । तत्थ णवणीत दुद्ध-घत-परिसप्पक-अंडक सप्पक-वच्छक-बालक-साडक-बालक-मोहण के बालाभरके अंकुर - परोह - बाल - पुप्फ- फलपादुब्भावे परामासे वा हरितालहिंगुलुक - मणोसिला - न्हाण- समालभणकगते बालकपरिवंदितके यं किंचि बालं बालचारं वा एताणि आमसंतो वा वा पेक्खमाणो वा भासमाणो वा एतेसिं वा बाहिरे आमाससद्द - रूवपादुब्भावे अस्थि दोहलो त्ति बूया ।
तत्थ बज्झामासे चलामासे लुक्खामासे कण्हामासे तुच्छामासे दीणामासे णपुंसकामासे सव्वणीहारगते य 30 णत्थि दोहलो त्ति बूया । तत्थ कासितेण खुधितेण जंभितेण रुदितेण परिदेवितेण भग्गे छिष्णे मिण्णे विणासिते
१ पुव्वं धारियायं हं० त० ॥ २ आहारयियव्वं हं० त० ॥ ३ भरणके इं० त० ॥ ४ मलाभ है० त० विना ॥ ५ मलोप इं० त० विना ॥ ६ पक्खकोप' ० त० ॥ ७ एतच्चिहान्तर्गतः पाठः हं० त० नास्ति ॥ ८ सव्वदीवचा हूं. त० ॥ ९ नामाज्झाओ हं० त० ॥ १० नामऽज्झा ६० त० ॥ ११ आहारयियव्वं ६० त० ॥ १२ उस्ससिते इं० त० ॥ १३ उपवेष हं० त० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org