SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ८१-८५ प्रीहारपडलं ] णवमो अंगमणी णाम अज्झाओ निद्धा लूहा उ एतेवं संविमट्ठा जता भवे । साधारणं तेसु वदे अत्थं सव्वं सुभासुभं ॥ १३२९ ॥. लूहणिद्धं व जं अंगे णिद्धलूहं वं जं भवे । तेसिं वामिस्ससद्देहिं साधारणगुणं वदे ।। १३३० ।। ॥ णिडलूहाणि ॥ ७४-७९ ॥ छ ॥ [८० दस आहारा ] • चक्खु १ सोत्तेण २ घाणेण ३ देहफरिसेण ४ जिब्भया ५ । हत्थ ६ पादेण ७. सीसेण ८ बाहूहिं ९ भमुद्दाहि य १० ।। १३३१ ॥ 1. आहारं कुरुते चेव उवयोगेहि जेहि तु । तथा य होति आहारे दसेताणुवधारये ।। १३३२ ॥ .. सुणेती १ पेक्खती यावि २ गंध वा 'केवि घायति ३ । ओट्ठसंदंसणे चेत्र ४ णिग्गिण्णाऽऽसाइतम्मि य ५ ॥ १३३३ ॥ अतिहारे य जिन्भायं अट्ठाणं परिलेहणे ६ । तवेव मुट्ठिकरणे अंगुलीपेंडणेसु य ७ ॥ १३३४ ॥ हत्थपादोवसंहारे ८ सिरेण ९ भुमकाहि य १० । आहारे णीहिते यावि सव्वं आहारमादिसे ।। १३३५ ॥ अधा पुण्णामषेयेसु आदेसो तु विधीयति । आहारेसु वि एमेव फलं बूया सुभाऽसुभं ॥ १३३६ ॥ आहारेति व जो बूया खज्जापज्जं (खज्ज -पेजं ) ति वा पुणो । आहारेति आहारेंति तथा अतिहरंति वा ॥ १३३७ ॥ समाहरंति त्ति वा बूया 1 वप्पा वाहरति त्ति वा । एति वा [आ]गतो व त्ति तथा अतिगतो त्ति वा ॥। १३३८ ।। पवेसितो पविट्ठोत्ति आणीयं ति [व] आणितो । [] ति णिसमेत आगण्णेति त्ति वा पुणो ॥ १३३९ ॥ पेक्खत्ते पेच्छते व ति णिज्झायति [व] पेक्खति । णियक्खेति न्ति वा बूया णिरिक्खति णिलिक्खति ॥१३४० अग्वायते त्ति वा बूया उवग्घायं त्ति वा पुणो । आचिक्खति त्ति वा बूया - तधा उचंपति त्ति वा ।। १३४१ ॥ रसायतेति वा ब्रूया अस्सायेति त्ति वा पुणो । तँधा विगिलते व त्ति तथा आतिअ[ति] त्ति वा ॥ १३४२ ॥ जेमेति भुंजते व त्ति आहारं कुरुते त्ति य । अण्हेते व त्ति वा बूया भक्खते खाति वप्फति ।। १३४३ ॥ फरिसायतेति वा ब्रूया उवप्फरिसते त्ति वा । सुहफरिसं ति वा बूया फस्सं वेदयति न्ति वा ॥ १३४४ ॥ आँगारेति त्ति वा बूया तघा वाहरति त्ति वा । राते त्तिः व जो बूया तथा एमि वा पुणो ।। १३४५ ।। जेवणे एवमादीया सहा आहारसंसिता । तेसिं संकित्तणासद्दा आहारसममादिसे ।। १३४६ ॥ अभंतरेसु जे सहा अब्भंतरतरेसु य । ते वि आहारसदेहिं तुहत्ये उवधारए । १३४७ ॥ ॥ आहारसम्मति ॥ ८० ॥ छ ॥ [ ८१-८५ णीहारपडलं ] [ ८१ दस णीहारा ] चक्खु १ सोत्तेण २ घाणेण ३ देहफरिसेण ४ जिब्भया ५ । हत्थ ६ पादेण ७ सीसेण ८ बाहूहिं ९ भमुहाहि य १० ॥ १३४८ ॥ - पीहारं कुरुते चैव उवयोगेहिं जेहि तु । जधा य होति णीहारो दसेताणुवधारए ।। १३४९ ।। १ केति ६० त० ॥ २ संघारे हं० त० ॥ ३ हं० त० ॥ ५, सुखफ हं० त० ॥ ६ अंगा' सं ३ पु० सि० । अगा हं० त० ॥ ७ चिक्खसो ६० त० विना ॥ Jain Education International 205 For Private Personal Use Only 6 CE 10 15 25 एतच्चिहान्तर्गतः श्लोकसन्दर्भः हं० त० नास्ति ॥ ४ तहाऽतिगि:-" 300 www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy