________________
अंगविजाग्रइष्ण
• प्रत्थ धणसारो भूमीगतो खेत्तगतो आरामग्रतो -4 ग्रामगतो . णगरंगतो त्ति भूमीगतो एस सारो पुव्बाधारतिब्बो भवति । तत्थ महावकासेसु अवत्तेसु भूमीसारो विष्णेयो । तत्थ सयणा-ऽऽसण-पाण-भोयण-वत्था-SSभरणगते हिसारं ब्रूया । तत्थ चतुरस्सेसु खेत्तसारं बूया । उवग्ग्रहणेसु आरामसारं बूया। रायगते विजयगते अव्वन्ते गामसारं बूबा । रायगते विजयगते अव्वत्ते नगरसारं बूया । एतेसामेव जमकोदीरणे रज्जसारं बूया । इति भूमीगतो धणसारो 5 विष्णेयों ।.
२१२
तत्थ पाणसारो धणसारो दुविधो आधारयितव्त्रो भवति - मणुस्ससारो १ तिरिक्खजोणियसारो चेव २ । तत्थ सव्वसज्जीवगते पाणसारं बूया । तत्थ उज्जुभागेसु सव्वमणुस्सगते य मणुस्ससह - रूवपावुब्भावेसु य मणुस्ससारं बूया । तत्थ तिरियामासे सव्वतिरियजोणिगते सव्वतिरिक्खजोणियसद्द - रूवपादुब्भावे तिरिक्खजोणिगतं सारं ब्रूया ।
तत्थ तिरिक्खजोणियगतो सारो जातव्वो भवति-अस्सा हत्थी गो-महिसं अयेलकं खरोट्टमिति विष्णेयं । तत्थ 10 सव्वासैंगिगते सिंगिपडिरूव सहपादुब्भावे हत्थि - गो-माहिसं अयेळकमिति विष्णेयं भवति । तत्थ तिणभोयिसु तिणमोयी विष्णेया । मंस- रुधिरभोयीसु हत्थी विष्णेया । कण्हेसु हत्थी वा मासा वा विण्णेया । खत्तिसु हत्थी वा अस्सा वा पसू वा विष्णेया । सेतेसु खरा विष्णेया । सामेसु उट्टा विष्णेया । गहणेसु अयेलकं विष्णेयं । उपग्गहणेसु अस्सा गो-माहिसं उट्ट- खरे बूया । आकासेसु अगहणेसु य कायवंतेसु हत्थी विष्णेया । मज्झिमकायेसु अस्सा गो-माहिसा उट्टा य विष्णेया । मज्झिमाणंतरकायेसु खरा विष्णेया । पञ्चवरकायेसु अयेलका विष्णेया । इति तिरिक्खजोणिगतो 15 मणुस्सगतो दुपद - चतुप्पदगतो पाणसारो विष्णेयो भवति ।
1
तत्थ धणसारो अज्जीवो सज्जीवो य दुविधो विष्णेयो। वित्थरतो एका (बा) रसविधो भवति - वित्तसारो १ सुवण्णसारो २ रुप्पसारो ३ मणिसारो ४ मुत्तासारो ५ वत्थसारो ६ आभरणसारो ७ सयणासणसारो ८ भायणसारो ९ दब्बोपकरणसारो १० अब्भुपेइज्जसारो ११ धण (ण) सारो १२ । इति धणसारो विष्णेयो । तत्थ सव्वसंघातेसु वित्तेसु चतुरस्सेसु य काहावणसारो विष्णेयो भवति १ । पीतकेसु तंबेसु य सुवण्णसारो विष्णेयो २ । सेतेसु अग्गेयेसु य रुप्पसारो विष्णेयो ३ । 20 अणग्गेयेसु ~< र्मंणिसारो विष्णेयो ४ । आपुणेयेसु मुत्तासारो विष्णेयो ५ । किसेसु वित्थतेसु पुधूसु य सव्ववत्थगते सव्वतंतुगते चैव वत्थसारो विष्णेयो ६ । सामेसु सव्वआभरणगते य आभरणसारो विण्णेयो ७ । चतुरस्सेसु कडीयं च आसणसारो विण्णेयो, पट्ठेसु ( वट्टेसु) सव्वसत्तेसु य सयणसारो विष्णेयो ८। पुधूसु सव्वभायणपडिरूवगते य भायणसारो वियो ९। हत्थ - पादपरामासे सव्वसिप्पिकगते य उवकरणगते य उवकरणसारो विष्णेयो १०। आहारेसु सव्वेसु अब्भुपहज्जेसु सह-रूवेसु य अब्भुपहज्जाणं अन्भुपहज्जसारो विष्णेयो ११। अणूसु सव्वधण्णगते य धण्णसारो 25 विष्णेयो १२ । चसु पाद-जंघे य जाणसारो विष्णेयो । इति धण्ण (ण)सारो सज्जीवो अज्जीवो य दुविधो विष्णेयो एक्कारसविधो (बारसविधो) वित्थरेण वक्खातो भवति ।
तत्थ मित्तसारो पंचविधो आधारयितव्वो भवति । तं जधा - संबंधिसु १ मित्ताणि २ वयस्सा ३ थिया ४ कम्मकर-मिश्ञ्चवग्गे ५ चेति । तत्थ अब्भंतरब्भंतरेषु सव्वसंबंधिगते य संबंधिणो विण्णेयो १ । बाहिरब्भंतरेसु सामेसु य मिता विष्णेया २ । सामेसु वयस्सा विण्णेया ३ । श्रीणामेसु थिया विष्णेया ४ | पेस्सेसु अंतेवासी विष्णेया, बाहिरेसु बाहिरो 30 कम्मकर-भिश्चवग्गो त्ति विण्णेयो ५ । तत्थ थीसु पुव्वाधारितासु समागमेसु भज्जावग्गो विण्णेयो । सामेसु गमेसु अंतेसु सहिवग्गो विण्णेयो । पञ्चवरकायेसु दासिवग्गो कम्मकरवग्गो त्ति वा विण्णेयो । तत्थ भज्जासु पुग्वाधारितासु बालेयेसु थसु य कोमारीणं भज्जाणं सारं बूया । चलेसु पुणन्भवाणं भज्जाणं सारं बूया । तत्थ पुरिसेसु संबंधिसु य पुव्वाधा
१ - - एतविहान्तर्गतः पाठः हं० त० नास्ति ॥ २ माहारियव्वो हैं० त० ॥ ३ इत्थ सप्र० ॥ ४ वा मला हं० त० ॥ ५ 'पहेज' इं० त० विना ॥ ६ - एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥ ७ अण्णेसु ई० त० ॥ ८ समागमेसु
६० त० विना ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org