________________
चउपण्णासइमो सारासारज्माओ बूया। सत(ति)जंभागेसु तिरिक्खजोणीगतं उप्पायं बूया । - सव्वचउप्पदेसु य चउरस्सेसु य चउकेसु चतुप्पदोपकरणे चतुप्पदणामधेजे थी-पुरिसउवकरणगते चतुप्पयगतं उप्पायं बूया । तत्थ उद्धंभागेसु चलेसु य सव्वपक्खिगते उवकरणे पक्खिउवकरणेसु पक्खिणामधेजे थी-पुरिसउवकरणगते पक्खिगतं उप्पायं बूया । तत्थ दीहेसु कण्हेसु सव्वपरिसप्पोषकरणे परिसप्पणामधेज्जथी-पुरिसउवकरणगते चेव परिसप्पगतं उप्पायं बूया । णिद्धेसु सव्वजलचरेसु सव्वमच्छेसु सव्वजलेसु थी-पुरिसउवकरणगते चेव मच्छगतं बूया। सव्वबीयगते कीडकिविल्लगगए कीडकिविल्लगगतं उप्पायं बूया । । तत्थ बालेयेसु पजातं उप्पायं बूया । तत्थ छिण्ण-भिण्ण-कोटेंतसहे पासाद-गोपुर-ऽट्टालग-इंदधय-तोरणगतं वा उप्पायं बूया । अग्गेयेसु पागार-गोपुर-ऽट्टालग-कोट्ठागारा-ऽऽयुधाकार-आयतण-चेतिएँसु अग्गि-जलण-धूमपादुब्भावेण विजुपतणगतं उप्पातं बूया । णि सु उदकवाहकअणादके उदकपादुब्भावेण अपवातक-अकालवुढं अणंतवुढे अणंततिमिरपादुब्भावेणं वा बूया। पुधूसु अज्जीवेसु सव्वभायणपडिरूवगयं चेव भायणगतं उप्पातं बूया । जाणेसु सव्वजाणोपलद्धीयं जाणगतं उप्पायं बूया । किसेसु वत्थ-परिच्छदगतं उप्पायं बूया । थूलेसु थलगतं वा पल्लंकगतं वा उप्पायं उट्टिकगतं 10 अरंजरगतं वा बूया । सामेसु सव्वाभरणगते य आभरणगतं उप्पायं बूया । तिक्खेसु सव्वसत्थगते चेव सत्थगतं उप्पातं बूया । अब्भंतरेसु णगरगतं उप्पायं बूया। अब्भंतरभंतरेसु अंतेपुरगतं उप्पायं बूया । बाहिरमंतरेसु बाहिरिकागतं उप्पायं बूया । बाहिरेसु जणपदगतं उप्पायं बूया । गहणेसु आरण्णगतं उप्पायं बूया । उवग्गहणेसु आरामगतं उप्पायं बूया । एवं आमास-सह-रूव-रस-मांध-फासपाउब्भावेसु अंतलिक्ख-भोम्मा चउव्विधो उप्पातो आधारयिता आधारयित्ता यधुत्ताहिं उबलद्धीहिं उवलद्धव्वो भवति ॥ ... ॥ इति खलु भो! महापुरिसदिण्णाय अंगविजाय उप्पातो णामाज्झायो
तिपण्णासतिमो सम्मत्तो ॥ ५३॥ छ । [चउपण्णासइमो सारासारज्झाओ]
-
15
ज्वमाधारयि- 20
णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय सारासारो णामाज्झायो । तं खलु भो ! तमणुवक्खायिस्सामि । तं जधा-तत्थ अत्थि सारो णत्थि सारो त्ति पुल तव्वं भवति। तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे सारवंतो ति बूया । तत्थ बाहिरामासे चलामासे लुक्खामासे कण्हामासे तुच्छामासे णपुंसकामासे असारवंतो त्ति बूया। .
तत्थ सारगते पुब्वाधारिते सारं चतुविधमाधारये-धणसारं १ मित्तसारं २ इस्सरियसारं ३ विजासारमिति ४ । तत्थ अभंतरेसु धणमंतेसु य धणसारं बूया १ । तत्थ महापरिग्गहेसु सव्वमित्तगते य मित्तसारं बूया २१ तत्थ सव्वइस्सरियगए सव्वरायगए सव्वविजयगए य इस्सरियसारं बूया ३ । छ तत्थ बुद्धिरमणेसु सव्वसत्थबुद्धिगते य 25 विजासारं बूया ४ । तत्थ उत्तमेसु उत्तमो धणसारो वा मित्तसारो वा इस्सरियसारो वा विजासारोवा-विण्णेयो।
छ मज्झिमेसु छ मज्झिमो धणसारो वा मित्तसारो वा इस्सरियसारो वा स विजासारो वा विण्णेयो। मज्झिमाणतरेसु मज्झिमाणंतरो धणसारो वा मित्तसारो वा इस्सरियसारो वा विज्जासारो वा विष्णेयो। तत्थ पञ्चवरे पञ्चवरो धणसारो वा 7 मित्तसारो वा छा इस्सरियसारो वा विजासारो वा विण्णेयो।
१ एतचिहान्तर्गतः पाठः हं. त० नास्ति ॥ २°सगते उवकरणे गते हैं. त• विना ॥ ३ रायमकाराआववणचेति है. त• विना ॥ ४°एसु वण्णजलण सि०। एसु थीयजलण° सं ३ पु०॥ ५°हक अणोद' है. त०॥ ६ बाहिरगतं हं० त०॥ ७°य सारो णामा हं० त०॥ ८ हेस्तचिहान्तर्गतः पाठः १० त० एव वर्तते ॥ ९ एतच्चिहान्तर्गतः पाठः ६० त० नास्ति ॥ १० हस्तचिह्नान्तर्गतः पाठः १० त० एव वर्त्तते ॥ ११ एतचित्रान्तर्गतः पाठः १० त० नास्ति ॥ १२ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्तते ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org