SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २१० ...भंगविजापदण्णय : [तिपंचासइमो उप्पातणमाओ] णमो भगवतो जसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविज्जाय उप्पातणामज्झायो। तं खलु भो! तमणुवैक्खस्सामि । तं जधा-उद्धं णामीय उद्धंभागेसु अन्तलिक्खगतं उप्पायं विजा। अधो णामीयं अधोभागेसु भोम्म उप्पायं बूया । तत्थ अंतलिक्खेसु पुव्वाधारितेसु उप्पातेसु परिमंडल 5 गतेसु चंदा-ऽऽदिञ्चगतं उप्पायं बूया । कण्हेसु धूमकेतु-राहुगतं उप्पायं बूया । दीहेसु बहस्सतिगतं उप्पायं बूया । अंतरेसु धूमकेतु-सुक्क-बुधगतं उप्पायं बूया । सुद्धसुक्केसु सुक्कगतं उप्पायं बूया । दसणीयेसु बुधगयं उप्पायं बूया । किलिहेसु धूमकेतुगतं उप्पायं यूया । मंदेसु सणिच्छरगतं उप्पायं बूया । » थावरेसु बुध-सणि-चर-वहस्सतिगत उप्पायं बूया । चलेसु सुक्कमालोहित-धूमकेतु-राहुगतं उप्पातं बूया । अग्गेयेसु आदिच्चगतं, [उप्पायं बूया ]। लोहितके उकागतं उप्पायं बूया । कण्हेसु रत्तिगतं उप्पायं बूया । संधिसु संझागयं उप्पायं बूया । सुकेसु आदिमूलीयेसु 10 पुव्वण्हगतं उप्पायं बूया । सुकेसु मज्झिमविगाढेसु अद्धरत्तगतं उप्पायं बूया । सुकेसु अंतेसु अवरहगतं उप्पायं बूया। कण्हेसु आदिमूलीयेसु पदोसगतं उप्पायं बूया । कण्हेसु मज्झिमविगाढेसु अद्धरत्तगतं उप्पायं बूया। कण्हेसु अंतेसु पञ्चूसगतं उप्पायं बूया । अब्भंतरेसु अब्भंतरमग्गगतं उप्पायं बूया। बाहिरभंतरेसु सामेसु य मज्झिमवीधीगतं उप्पायं बूया । बाहिरेसु वेस्साणरपधगतं उप्पायं [ बूया ] । पुरथिमेसु पुरत्थिमायं दिसायं उप्पायं बूया । दक्खिणेसु गत्तेसु दक्खिणायं दिसायं उप्पायं बूया। पच्छिमेसु गत्तेसु पच्छिमायं दिसायं उप्पायं बूया । वामेसु गत्तेसु उत्तरायं दिसायं 10 उप्पायं बूया। णिद्धेसु उवरिहिमेसु मेघगतं उप्पायं बूया । चलेसु पभागतेसु य विजगतं उप्पायं बूया । फरुन पंसुबुद्धिगतं उप्पायं बूया । कण्हेसु धूमकोपेतं रत्तिगतं उप्पायं बूया । अग्गेयेसु दिसादाहगतं उप्पायं बूया। गिद्धेसु चलेसु बुद्विगतं उप्पायं बूया । णि सु चलेसु रत्तेसु य मंस-सोणितवुट्ठिगतं उप्पायं बूया । एवं पडिरूवोवलद्धीहिं पत्तेकसो पत्तेकसो वुढि-उप्पाता तेल्ल-घत-दुद्ध-वसा-विच्छिक-सप्प-परिसप्प-कीड-किविल्लगते वा उवलद्धव्वा भवंति । इति अंतलिंक्खगता उप्पाता वक्खाता भवंति। 10. तस्थ भोम्मा उप्पाया भवंति माणुसा चतुप्पदा परिसप्पगता मच्छगता खुड्डुसिरीसिवगता वणप्फतिगता गिरिण दि-णगगता आयतण-उवकरण-सयणा-ऽऽसण-जाण-वाहण-भायणगता चेव भवंति । तत्थ केस-मंसु-लोमगते वणप्फतिगतं उप्पायं बूया। तत्थ अपत्ते काले पाणे वा भोयणे वा आभरणे वा हसिते वा भणिते वा गीते वा गट्टे वा वादिते वा अप्पत्तकाले पेक्खितम्मि वा चउप्पदे वा परिसप्पे वा सप्पे वा खुड्डुसिरीसिवे वा आहारे वा दसणे वा पयाणे वा अपत्तकाले पुष्फ-फले उप्पातं बूया । तत्थ वणप्फतीसु एतेसु चेव अतिवत्तकालेसु एतेसु चेव पुव्वदिखेसु पडिरूवेसु अतिवत्तकाले यणप्फतीगतं बूया । तत्थ पाण-भोयण-वत्था-ऽऽभरण-सयणा-ऽऽसण-पुप्फ-फल-धण्ण-प्पकरण-विविधविवरीयदंसणे विगताभिरामे वा अभूतपुत्वपुप्फ-फलपा दुब्भावे विगतरूववणप्फती उप्पायं बूया । तत्थ उद्धं गीवाय सिरोमुहामासे अंजलिकरणे एकंसाधारणे उप्पायणोमुंचणे णमोकार-वंदित-पूतिय-छत्त-भिंगार-लाउल्लोयिक-वासण-कडगलोमहत्थ-उस्सय-समाय-महाभागगते चेव देवतागतं गहगतं उप्पायं बूया । दढेसु पव्वत-गाम-दुग्ग-णगरगतं बूया। संख तेसु गामगतं उप्पायं बूया । अब्भंतरेसु वित्थडेसु णगरगतं उप्पातं बूया । बाहिरेसु वित्थडेसु जणपदगयं 30 उप्पायं बूया । उत्तमेसु उण्णएसु य पव्वतगयं उप्पायं बूया । इमादीहेसु णिद्धेसु य णदीगतं उप्पातं बूया । णि सु परिक्खेवेसु य समुहगतं उप्पायं बूया । निद्धेर्स सण्णिरुद्धेसु कूवगयं उप्पाय बूया। खचलेसु पाणजोणीगते ॐ सव्वपाणजोणीगए कुछ सव्वपाणजोणीउवकरणे चेव पाणजोणीगतं बूया । उजुभागेसु मणुस्सजोणीगतं उप्पायं १°प्पायणा णामा है. त०॥ २ वक्खाइस्सा सं ३ पु. । वक्खयिस्सा सि०॥ ३ एतचिहान्तर्गतः पाठः है. त० नास्ति ॥ ४°करणे एकंसाकरणे उपाहणोधुवणे णमो. सि.करणे उपायणोउंधणे णमो ह. त.॥ ५-६-७ हस्तचिहान्तर्गतः पाठः है. त• एव वर्तते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy