SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ तेरसमो जोणिलुक्खणवागरणज्झायो ते सहपरूि मणुण्णाण च आगमे-. उदत्तम्मि य पुच्छंते आहारम्मि य पुच्छिते । एतेसु सद्द-रूवेसु कम्मलाभं वियाणिया ॥ ५३ ॥. एतेसामेव णीहारे अमणुण्णम्मि य आगमे । णिम्मट्ठे णिहुते चलिते कम्मणासं वियागरे ॥ ५४ ॥ अभंत मासे णिद्धामासे पुण्णामासे [ पुण्णामघेज्जामासे] दक्खिणामासे अवस्थित - गंभीर थिमिते आवग्गिते अदीणसत्तसव्वणाणगकित्तणे 'लोक-वेय-सामयिके आभिरामिके अभिधम्मीयसुतणाणाणुकित्तणे लिपि -गणित-रूप-रायविज्जा - 6 परिकित्तणे अंग-सरै लक्खण-वंजण-सुविण भोमुप्पात -अंत लिक्खअणुकित्तणे । एते सहरू मणुष्णाणं व आगमे । उदत्तम्मिय आहारे पुच्छंते उदत्तम्मि य । विज्ज्ञालाभं वियाणीया उत्तमं जीविकारणं ॥ ५५ ॥ एते सामेव णीहारे अमणुण्णाणं त आगमे । णिम्मट्ठे णिहुते चलिते विज्जाणासं वियागरे ॥ ५६ ॥ 1 १४३ अब्भंतरामासे सुद्धामासे पुण्णामासे पुण्णामघेज्जामासे दक्खिणामासे पुप्फ-फल सद्द उवभोगसद्द - ओसधीपडिपो 10 गले उत्ते भक्ख-भोज्जे य पेज्ज-लेज्झकित्तणे य । एते सह-रूवे आगमे उत्तमम्मि य । धातकं [ घण्णलाभं च ] अत्थलाभं च णिहिसें ॥ ५७ ॥ एते सामेव णीहारे अमणुण्णे आगमम्मि य । णिम्मट्ठे णिहुते चलिते छायकं तत्थ णिहि ॥ ५८ ॥ अन्तरामा से णिद्धामासे सुद्धामासे दढामासे पुण्णामासे पुण्णामवेज्जामासे उत्तथी- पुरिसदंसणपादुब्भावे जण्णे वा छणे वा उस्सये वा समाये वा वाधुजे वा चोलके वा उपणये वा पत्थ - विस्सत्थ - विमुत्तसुखासणभावे रतिहासे 15 पडरूवेण णिद्दिसे । एतेसामेव णीहारे अमणुष्णाणं वा आगमे । णिम्मट्ठे णिहुते चलिते भयं तत्थ वियांगरे ॥ ५९ ॥ तत्थ इमाणि दीसत्थस्स णिव्वत्तीकारणाणि भवंति । तं जधा दीणं मं पुच्छति, अगलं मं पुच्छति, छातकं मं पुच्छति, विखित्तं मं पुच्छति, दीणं मं उवसंकेंति, दीणं पेक्खति, दीणमधीतं पुच्छति, दविणं बहुमन्नते, किलिडं बत्था-ssभरणं किलिट्ठमल्ला - ऽणुलेवणो अणज्जवेसा ऽलंकारो अणुर्दत्तसयणा-ऽऽसणो वा उत्तराभिमुहासणाभिग्गहो वा 20 समुज्जतो णिबेट्टो तिरियम्मुही ओलोकेंतो तिरियम्मुंहो पेक्खति, नीयम्मुखो णिज्झायति, हेट्ठामुहो वंदति", खिंसतो अणवत्थितं पुच्छति, परावत्तो निम्मज्जति ओणमति, अपसकंतो औभासिज्जते अणुदत्ते दीणपडिपोग्गले दीणे सह-रूवे रस-गंधफासे अणुलेपणे सरे य सव्वम्मि दीणे अणुदत्ते किलिट्टे दीणमाणसे । तत्थ इमाणि दीणलक्खणाणि भवंति । तं जधा - अपसतेि १ अपगते २ अपणामिते ३ णिम्मट्ठे ४ णिहिते ५ । Jain Education International तिमि य आहारे अमणुण्णाणं च आगमे ॥ ६० ॥ णीहारे सह-रूवाणं फासे गंधे रसम्मि य । पवासागमणे चैव कण्णाणिव्वहणं च जं ॥ ६१ ॥ विविधो य अत्थपचयधम्मस्स कामुकस्स खओ सव्वेसिं चेव अत्थाणं अलाभो त्ति, तत्थ इमं दिसं पुच्छणा भवंति । जधा - ॲप्पसत्थस्स अत्थस्स अलाभो विणासो विद्दवो विप्पयोगो आतंको आतुरो मरणं छविच्छेयो बंधो पवासगमणं पराजयो धणापचयो अणावुट्ठी अकम्मं सोभा छातकं पतिभयं चेति । जं किंचि अप्पसत्थं सव्वं एतं दीणस्स पुच्छमाणे पट्ठेसु पसुसु य णेकेर्सु जुद्धाय परिते भवे पडिते आहतम्मि य मुट्ठिणा भिउडीयं च वग्गणे अतिपाविते 30 विवादे विग्गहे त्तिय कलहं तत्थ वियागरे । उक्कंपिते झपिते खित्ते ओबाधितम्मि य संरुद्धे उपधावंते य रोदते कलह धुवं । १ लोकवेसाम° सं० ३ सि० पु० । लोकएसाम' हैं० त० ॥ २ आभिध हं० त० ॥ ३ 'सरक्खण हं० त० विना ॥ ४ धातृकं पुत्तलाभं च अत्थ सि० ॥ ५ दीणमत्थ हं० त० विना ॥ ६ कर्मति हं० त० ॥ ७ पुच्छा वंदति णं बहु ० त० विना ॥ ८ 'दत्तसमणो वा उत्त सं ३ पु० ॥ ९ वामपुजुत्तो हं० त० ॥ १० तीरियम्मुखो हं० त० ॥ ११ °ति खिचो अण° ६० त० ॥ १२ णिमजति हं० त० ॥ १३ आसासिजते हं० त० ॥ १४ अप्पसत्थस्स लाभो सि० ॥ १५ पराजर्णोपचयो सं ३ पु० ॥ १६ °सु यद्वाय वरिए हं० त० ॥ १७ कलहो हं० त० ॥ For Private Personal Use Only 25 www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy