SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ अंगविखापट्टण्णय वाचिवाकेचिको कलहो तालिते पहरेहि य । सत्थम्मि रुधिरुप्पाया छइच्छेदं वियागरे ॥ ६२ ॥ संगमे जुद्धसद्देसु अब्भातलपलाइते । सन्नाहे जुद्धसंरागे [ रा ] यविज्जाभये भयं ॥ ६३ ॥ जंघापादेय छत्तोपादधिकाणि य । जुत्तं च जाणवासं च पंथं च पडिपोलं ॥ ६४ ॥ पवासगमणे सज्जे कंतार[ग]हणासु य । संपत्थिते पदग्गाहे भंडउम्गाईंणासु य ।। ६५ ॥ 5 लोहे पव्वतग्गणे तं तिरिययसितियं वा पर्थिताणं व दंसणे कोसल्लपुण्णपाते य पवासा आगतो चेति पसत्थपवासागामी य परातं च णिहिते । 10 * ६६ ॥ I ६७ ॥ एतेसु सद्द-रूवेसु पवासा आगमम्मि य । आहारेसु य सव्वेसु पवासा आगमं वदे ॥ 'थिते साधारणे चैव पर्यन्तं तत्थ णिहिसे । णीहारे य णिवट्टेति णटुं तत्थ विणिदिसे ॥ णीहारे य मणुण्णेय कण्णाणिव्वहणं वदे । आहारे य मणुष्णे य कण्णायावहणं वदे ॥ णीहारे चेव णीहारे दीणंसि मुदिते वि वा । पडिरूवेण परिसत्ता ततो सम्मं वियागरे ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय जोणीलक्खणवागरणो णामऽज्झायो तेरसमो सम्मन्तो ॥ १३ ॥ छ ॥ [ चोदसमो लाभद्दारज्झाओ ] अधाव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय लाभद्दारं णामऽज्झायं । तं खलु भो ! तमणुवक्खस्सामि । 15 तं जधा - अत्थदारं १ समागमदारं २ पयादारं ३ आरोग्गदारं ४ जीवितद्दारं ५ कामद्दारं ६ वुद्विद्दारं ७ विजयद्दारमिति ८ । अतो अत्थद्दारं । तं जधा - अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे मुदितामासे पुण्णामघेज्जामासे दक्खिणामासे आहारे उत्तमे पुप्फगते फलगते हरितगते परग्घवत्था ऽऽभरण- मणिमुत्त-कंचण-प्पवाल-भायण-सयण-भक्ख-भोयणगते परग्घडवकरणगते पहाणा-ऽणुलेवण- विभूसिय-पहणर-णारिपादुब्भावे एताणि पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे पादुब्भावे सह-रूवे पुच्छेज अत्थलाभं वा खेमं वा पुत्तं वा णिचयं वा जाणं वो जुग्गं वा 20 सयणं वा आसणं वा भो (भा) यणं वा भूसणं वा जं किंचि पसत्थमत्थं पुच्छेज्ज लाभमंतरेण एवमेवं भविस्स वित्तव्यं । एताणि चैव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह रूवपादुब्भावे पुच्छे अत्थहाणि वा खयं वा विणासं वा किलेसं वा अणत्थसिद्धिं वा जं किंचि अप्पसत्थं पुच्छेज अलाभमंतरेण भविस्सति ति ब्रूया । एताणि चैव अक्कमंतो पुच्छेज्ज लाभमंतरेण ण भवस्सतीति बूया । एताणि चेव अक्कमंतो पुच्छेज अलाभमंतरेण सव्वं भविस्सति त्ति बूया । एताणि चैव छिंदतो वा भिदंतो वा फलितो बा 25 विवाडेंतो वा णिक्खणंतो वा पुच्छेज्ज अत्थहाणि वा खयं वा विणासं वा किलेसं वा अणत्थसिद्धिं वा जं किंचि अप्पसत्थं पुच्छेज्ज अँलाभमंतरेण तिउणो अवायो भविस्सतीति वत्तव्वं । एताणि चैव उवकडूंतो पुच्छेज अत्थलाभं वा खेमं वा पुत्तं वा णिचयं वा जाणं वा जुग्गं वा सयणं वा आसणं वा भायणं वा भूसणं वा जं किंचि पसत्थमत्थं पुच्छे लाभमंतरेणं एवमेतं भविस्सतीति तिगुणो लाभो बूया । एताणि चैव उपकट्टंतो पुच्छेज अत्थहाणि वा खयं वा विणाँसं arthi of अत्थसिद्धिं वा जं किंचि अप्पसत्थं पुच्छेज ण भविस्सतीति बूया । एताणि अपकडुंतो पुच्छे एव30 मादीणं लाभो ण भविस्सतीति बूया, जं च पुच्छेज्ज तस्स तिगुणो अपायो भविस्सतीति बूया । एताणि चैव अपकडूंतो Jain Education International ६८ ॥ ६९ ॥ ८ पत्थियणाण दंसणे हं० १२ वा जोग्गं सि० विना ॥ १ पहरेट्ठिया हैं० त० । परिहरेहि य सि० ॥ २ संगामजुद्धे सहेसु हं० त० ॥ ३ अब्भालतप सं• ३ पु० सि० ॥ ४ छत्तावापाद° सि० ॥ ५ पोग्गला हं० त० ॥ ६ 'हणेसु य हं० त० विना ॥ ७ 'हणेत् तंतरियय' ई० त० ॥ त० ॥ ९ सिते ० त० ॥ १० पयुक्तं है० त० ॥ ११ अत्थं वा लाभ हैं० त० सि० ॥ १३ एवमेयं भ° हं० त० ॥ १४ एतचान्तर्गतः पाठः ६० त० नास्ति ॥ या हं० त० ॥ १६ अत्थलाभ हं० त० ॥ १७ दिणासणं वा हं० त० ॥ १५ णिक्खंतो For Private Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy