SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अट्ठारसमो जीवितदारज्झाओ १४५. पुच्छेज्ञ एवमादीणं लाभो ण भविस्सतीति बूया । एताणि चैव उपकड्डित्ता अपकडेजा ततो पुच्छेज एवमादीणं पु लाभ - वित्ता पच्छा अलाभो - भविस्सतीति बूया । एवमादीणि ज्जेव अपकडेत्ता उपकडेज्जा ततो पुच्छेज पुत्रं अलाभो भविस्सति पच्छा लाभो भविस्सतीति बूया ॥ ॥ इति लाभद्दारं ॥ १४ ॥ छ ॥ [ पन्नरसमो समागमद्दारज्झाओ ] समागमद्दारं वक्खस्सामो। तं जधा - हंस- कुरर-चक्कवाक - कारंडव - कातंब - काकाक- मेज्जुकामिधुणचतुरेस सत्तेसु धुणं समाचरं सुआलिंगितं चुंबितं हसितं गीत-वादित मदग्गहणे वधू-वर संदंसणे सयणा ऽऽसण- सव्वसगुण-तिरिक्खजोणीउपचारे सकुणे णिदिसे चच्चर - मधापध-सव्वदारसमयतित्थोदुपाणआभोगपणितगते तेसं परिकित्तणासु सागरदी-पट्टण-गोत्तमेसु समागते सव्व समागमागमगते य सव्वसंजोगगते सव्वहरिसपादुब्भावे एताणि पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह रूवपादुब्भावे पुच्छेज्ज समागमं वा सम्मोहं वा संपीर्ति वा मित्तसंगमं वा 10. वीवाहं वा जं च किंचि पसत्थमत्थं पुच्छेज्ज समागममंतरेणं एवमेतं भविस्सतीति बूया ॥ ॥ समागमद्दारं ॥ १५ ॥ छ ॥ [ सोलसमो पयादारज्झाओ ] अध पयादारं वक्खस्सामो । तं जधा - दारकपादुब्भावे कीलणके दारकाण अभिणव्वे पुप्फ-फल- पवाल - परोहगते सप्पक-सीक - वच्छवच्छके तरुणपादपके अण्णं वा यं किंचि बालकं बालसमाचारं वा एताणि पेक्खमाणो 15 वा भासमाणो वा आमसंतो वा एतेसं वा बाहिरे सह - रूवपादुब्भावे पुच्छेज्ज पयामंतरेण पुच्छसीति वत्तव्यं, भज्जा ते भविस्सतीति बूया । एताणि चैव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह रूवपादुब्भावे वा पुच्छेज्ज पयाविप्पयोगो ण भविस्सतीति बूया । उदरपडणं वा पुत्तमरणं वा जं किंचि अप्पसत्थं पुच्छेज पॅयाविप्पयोगो ण भविस्सतीति बूया ॥ ॥ पयादारं सम्मत्तं ॥ १६ ॥ छ ॥ [ सत्तरसमो आरोग्गदारज्झाओ ] 5 आरोग्गदारं वक्खस्सामो तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे मुदितामासे पुण्णामधेज्जामासे दक्खिणामासे उत्तम मासे पहट्ठपुप्फ-फलामासे परग्घवत्था - SSभरणे भूसणगते अब्भुत्थिते उवविट्ठे हसिते भणिते गीते वादिते अप्फालिते पेक्खिते गज्जिते मुदिते णारीगणसमुदिते पसु-पक्खिसंदंसणे उदग्गवत्था - SSभरण-सयणा - SSसणगते एवंविहसद्द - रूवपादुब्भावे पुच्छेज्ज आरोगं वा पमोदं वा सोमणसं वा जं किंचि पसत्थमत्थं पुच्छेज्ज आरोग्गमंतरेणं 25 एवमेतं भविस्सतीति बूया । एताणि चैव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह-रूवपादुब्भावे पुच्छेज्न रोगं वा विणासं वा मरणं वा जं च किंचि अप्पसत्थं पुच्छेज रोगमंतरेणं ण भविस्सतीति ब्रूया ॥ ॥ आरोग्गदारं सम्मतं ॥ १७ ॥ छ ॥ [ अट्ठारसमो जीवितदारज्झाओ ] १. एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ २ मेजका ० त० ॥ ३ सकुणणिद्दे चच्चर महापध' ० त० ॥ ४ समागमगते हं० त० ॥ ५ पयामंतरेणं ण भवि° ६० त० पयाविप्पयोगेण भवि° सि० ॥ ६ पेसिते हं० त० ॥ ७ उक्कट्टिए गज्झिए हं० त० ॥ ८ अप्फाडिते पच्छलिए सं ३ पु० ॥ अंग० १९ Jain Education International जीवितद्दारं वक्खरसामो । तं जधा - तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामवेज्जामासे 30 अणुपह्नुतामासे आहारे उत्तमे सुपसण्णे सूरे उदग्गे उत्तमे उपविट्ठे उल्लोकिते हसिते उक्कट्ठे गज्जिते अप्फालिते पच्छेलिए 20 For Private Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy