SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ __ अंगविजापदण्णय गीते वादिते तल-ताल-फाससमुदिते णर-णारिपादुब्भावे सव्वत्थपरग्घगते सव्वणिच्च-धुवपादुब्भावे एताणि पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह-रूवपादुब्भावे पुच्छेज मरणं वा णिव्वाणं वा वह वा] बाह वा जं किंचि अप्पसत्थं मरणमंतरेणं पुच्छेज ण भविस्सतीति बूया। ॥ जीवितद्दारं सम्मत्तं ॥ १८ ॥ छ । [ एगूणवीसइमो कम्मदारज्झाओ ] कम्मदारं णाम वक्खस्सामो । तं जधा-रायोपजीवीसु कारुकोपक्खरोपकरणेसु य उदग्गपुएफ-फलगते पच्छेलिते मुदितणारि-णरगते यं किंचि पसत्थमत्थं पुच्छेज पणियमंतरेण एवमेतं भविस्सतीति बूया । एताणि जेव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसं वा बाहिरे सह-रूवपादुब्भावे पुच्छेन्ज कम्महाणिं वा कम्मणासं वा पणियविणासं वा जं किंचि अप्पसत्थमत्थं पुच्छेन्ज कम्ममंतरेणे ण भविस्सतीति बूया ॥ 10. ॥ कम्मदारं सम्मत्तं ॥ १९॥ छ। [वीसइमो वुट्टिदारज्झाओ] वुद्धिदारं णाम वक्खस्सामो । तत्थ णिद्धामासे जलामासे णिहुँद्धे णिस्संघिते मुत्त-वञ्चकरणे सेदपरामासे उदगदसणे उद्गचरसत्तपादुब्भावे णावा-कोटिंब-डआलुए पदुमुप्पल-जलय-पुप्फ-फल-कंद-मूलसंदसणे सव्वजलोवकरणे सव्वजलोपजीविसंदंसणे सव्वजलपादुब्भावे तेल्ल-घत-दुद्ध-मधुपाणगते बुट्टि-थणित-मेहगज्जित-विजुतपादुब्भावे णदी15 समुद्द-कूप-तलाक-विकरण-पस्सवणोपलंभे एताणि पेक्खमाणो वा भासमाणो वा र आमसमाणो वा - एतेसिं वा बाहिरे सह-रूवपादुब्भावे पुच्छेज्ज वुहिँ वा वासारत्तं वा उदकं वा सस्सणिष्फत्तिं सस्स[संपदं वा एवमादी यं किंचि पसत्थमत्थं पुच्छेज्ज वुट्ठीमंतरेणं एवमेतं भविस्सतीति बूया। एताणि जेव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह-रूवपादुब्भावे पुच्छेज्ज दुवुद्धिं वा अपग्गहं वा सस्सविणासं वा सस्सवापत्ति वा जं च किंचि अप्पसत्थं पुच्छेज सस्समंतरेणं वासारत्तमंतरेण वा भविस्सतीति बूया ॥ ॥ बुट्ठिदारं ॥ २० ॥ छ । [एगवीसइमो विजयद्दारज्झाओ] तत्थ विजयद्दारं णाम वक्खस्सामो । तं जधा-तालवेंट-भिंगार-वेजयंति-जयविजय-पुस्समाणव-सिबिका-रधपादुब्भावे परग्घवत्थ-मल्लाभरणपादुब्भावे परग्घवत्थ-मल्ला-ऽऽभरणअप्पडियसंख-भेरि-दुंदुभि-परसद्द-रूव-रस-गंध-फासपा दुब्भावे सेणालंभे अडवी-पररटु-खंधावारणिज्जातलद्धअधिगते पमुदिते पादुब्भावे पुण्ण-सुद्ध-णिद्ध-दढ-अब्भंतर-पुण्णा25 मधेज्जामासे अपराजितसद्द-रूव-रस-गंध-फासपादुब्भावे पुच्छेज्ज विजयं वा पररट्ठमणं वा सत्तुपराजयं वा जं च किंचि पसत्थमप्पसत्थं वा पुच्छेज्ज विजयमंतरेणं एवमेतं भविस्सतीति बूया । एताणि जेव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं जेव बाहिरे सद्द-रूवपादुब्भावे पुच्छेज्ज रायमरणं वा रायहाणिं वा रायविप्पलो वा रायभंग वा संगामपराजयं वा जं किंचि अप्पसत्थमत्थं पुच्छेज पराजयमंतरेण ण भविस्सतीति बूया। जधा पढमं पडलं परिवारितं तधा सव्वाणि पडलाणि परिवारेतव्वाणि ॥ 30 ॥विजयद्दारं णामं ॥२१॥छ॥ [बावीसइमो पसत्थज्झाओ ] अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविजाय पसत्थं णामाज्झायं । तं खलु भो! वक्खस्सामो।तं जधा-तत्थ कय-विक्कय-लाभसंपदाय कम्मागतलाभसंपेदाय कित्ति-वंदण-माणण-पूयणासु उक्किट्ठपहट्ठसहपादुब्भावे केस १णिव्वाणं वा बांधवं वा जं है. त. विना ॥ २ रेण भवि० ह. त• विना ॥ ३णिदुटेणिस्सं १० त०॥ ४°कोट्टिमुआलुए है. त• विना ॥ ५. दुद्धमुद्धपाण° ई० त० विना ॥ ६ विकरपस्स ह. त• विना ॥ ७१ एतच्चिबान्तर्गतः पाठः ६० त० नास्ति ॥ ८ खलु हो वक्ख' है० त०॥ ९ पदा-कित्ति है. त० विना ॥ 5000 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy