SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ...अंगविजापाण्णय .. [२२८ अट्ठावीसं सुमि दंढाणुम्मज्जियाणिं तु सुचिकाणि वियागरे। पुच्छितम्मि पसस्संते सोयव्वं चऽत्थ णिदिसे ॥ १७६६॥२२८॥ पूतीणि जाणि अंगम्मि ६ केस ७ लोम ८ णहं च ज १० । संविमट्ठाणि' चंउंगम्मि किलिट्ठाणि वियागरे ॥ १७६७ ।। २२९ ॥ अंगे पुण्णामधेयाणि वराणि पवराणि य । तम्मि सव्वम्मि अत्थं तु पसत्थं संपवेदये ॥ १७६८ ॥ २३०॥ ताणि चेव णिमित्तस्स णायकाणि विधीयते । तौणऽधिट्ठाणभूयाणि आदेसस्स सुभाणि तु ॥ १७६९ ।। २३१ ।। णिमित्ते सव्ववत्थूणं सव्वणीया णपुंसका । तेण इटेहिं अत्येहिं सव्वकालं विवज्जिया ॥ १७७० ॥ २३२॥ जाणेव बज्झबज्झाणि ताणि अणार्यकाणि तु ॥ २३३ ॥ अणुं च परमाणुं च णिरत्थे त्ति वियागरे ॥ १७७१ ॥ २३४ ॥ अण्णेयाणि तु अंगम्मि पुण्णामाणि तु णिहिसे। जेसु पुण्णो सुभो अत्थो ण कोति पतिसिज्झति ॥ १७७२ ॥ २३५ ॥ भुजोरुमंगुलीणं च अंतराणंतराणि तु । जधा गुज्झेसु आदेसो अंतरेसु वि तं वदे ॥ १७७३ ॥ २३६ ॥ दंत १ हत्थणहाणि ११ च एते सूर त्ति णिदिसे ॥ २३७ ॥ अच्छीणि २ हितयं चेव ३ तयो भीरु वियागरे ॥ १७७४ ॥ २३८ ॥ [२३९ पण्णासं एककाणि] एक्कसिं चेव आमढे एगं भेकुंगुलीय य । एगाभरणेकवारीसु एगोपकरणम्मि य ॥ १७७५ ॥ छ । [२४० पणुवीसं बिकाणि ] मिधुणे बिअंगुलीगहणे एकेकेसु य वीसु तु । जमलाभरणे चेव जमलोवकरणे बिकं ।। १७७६ ॥ छ । - [२४१ दस तिकाणि] तिंगुलिग्गहणे चेव एकेकेसु तिसु तथा । तिसिके य तिकोडीके तंसेसु य तिकेसु य ॥ १७७७ ॥ 20 भुमसंगयचूलायं णासायं च तिकम्मि य । पोरसे य सणालम्मि तिकण्णम्मि य तिण्णि तु ॥ १७७८ ॥छ॥ [२४२ अट्ठ चतुकाणि ]. ... चतुरस्सेसु सव्वेसु चउप्पयगतेसु य । चउक्केसु य सव्वेसु चउग्गुण चतु वदे ॥ १७७९ ॥ .. चउसंगुलीसु चत्तारि चउसु एकेकेसु य । तधा करतले चेव तधा पादतलम्मि य ।। १७८० ॥ छ । [२४३ छ पंचकाणि] फिजंसपीढे दो वेव समुट्ठिकरणे थणे । पंचंगुलीणं गहणे सणरे सँयणासणे ॥ १७८१ ॥ पंच तस्से पंच काये एकेकेसु य पंचसु । सव्वपंचकसंजोगे पमाणं पंचकं वदे ॥ १७८२ ॥ छ ॥ [२४४ छकए ठिआमासे ] चउक्के विगसंजुत्ते बेसुं चेव तिकेसु तु । तिसु बिकेसु छक्के य पंचके चेकसंजुते ॥ १७८३ ॥ मणिबंधण गोप्फे य विणरे सयणाऽऽसणे । सव्वइक्कगते चेव अंगवी छक्कमादिसे ॥ १७८४ ॥ छ ।। [२४५ सत्तए ठिआमासे ] पस्से य सोणि कण्णे य जंघायं बाहुणालीयं । कुक्खिम्मि सत्तके चेव चतुक्कसहिते तिगे ॥ १७८५ ॥ सयणाऽऽसणे सपुरिसे तिगाढे वा चतुप्पदे । सव्वसत्तकसंजोगे पमाणं सत्तकं तिगं ॥ १७८६ ॥ छ । 25 - १दव्वाणु सं ३ पु.॥ २°णि रंगम्मि सं ३ पु० । °णि धागम्मि ह. त०॥ ३ ताणि वि ठाण° है. त.॥ ४ यतणाणि तु सप्र०॥ ५ मूलद्वारेषु पण्णासं अण्णजणाई २३५ इति नाम दृश्यते ॥ ६ सूरित्ति है० त० विना ॥. ७सजणा सप्र०॥ ८सव्वछक्कगए चेव ह. त० विना । ९ सत्थके हं० त० विना॥ .... Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy