SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 10 16 २२७ वारस महंतकाई] णवमो अंगमणी णाम अज्झाओ जंघो २ रु ४ बाहु ५ एताणि आयताणि वियागरे । २०४। जंघा २ [फि]यो य ४. णातव्वा आयता मुहियाणि तु ॥ १७४७ ॥२०५॥ उत्तमाणि तु जाणंगे ताणि दिव्वाणि णिदिसे ॥ २०६।। जाणेव मज्झिमाणंगे ताणि माणुस्सकाणि तु ॥ १७४८ ॥ २०७॥ .. तिरिच्छजोणिया अंगे मज्झिमाणंतराणि तु । २०८ । जधण्णाणि तु जाणंगे ताणि णेरइकाणि तु ॥ १७४९ ॥ २०९ ॥..... णहसेढी-दंतसेडीओ णहा दंतसिहा य जा। उवहुता य ७५ तिक्खा य ९५ एते रुद्दे वियागरे ॥ १७५० ॥ २१० ॥ पीती १ णिज्झाइतं वा वि२ दुवे सोम्मे वियाणिया । पुच्छितम्मि पसरसंते सोतव्वं चऽत्थ णिदिसे ॥ १७५१ ॥ २११ ॥ ओटं २ गुटुं ६ गुलीओ य २२ मिदुभागे वियाणिया । जधुत्तमणुगंतूणं ततो बूयांगचिंतओ ॥ १७५२ ॥ २१२ ॥ अंगुट्ठा २ होंति पुचेया २१३ कण्णा होंति कणिल्लिका २ । २१४ । अणामिका २ मज्झिमियो ४ थिया होंति ण संसयो॥ १७५३ ॥ २१५ ॥ पदेसिणीहि २ विण्णेया जुवतीयो ण संसयो। थिया तु तिविधा एवं अंगुलीहिं विभावये ॥ १७५४ ॥ २१६ ॥ णिम्मज्जिताणि दीहाणि णिग्गहीताणि ताणि तु । दुग्गट्ठाणाणि एताणि जधुत्तेणं वियागरे ॥ १७५५ ॥ २१७ ॥ पाद-पाणिक्ला ४ ओट्ठा ६ अवंगा ८ जिब्भ ९ तालुका १०। कणवीरका १२ वधंगुट्ठा १४ तंबाणेताणि चोइस ॥ १७५६ ॥ २१८ ॥ केस १ लोम २ णहं ३ मंसुं ४ एते रोगमणा भवे । पुच्छिते ण प्पसस्संति बहुरोग'च णिदिसे ॥ १७५७ ॥२१९॥ 20 कक्खा २ वसणंतरं ४ चेव अधिट्ठाणं ५ समेहणं ६ । एताणि पूतीणि भवे जधुत्तेण क्यिागरे।। १७५८ ॥ २२०॥ उभो हत्था २ उभो पादा ४ उभो यणयणाणि तु ६। एताणि छ व्वियाणीया चवलाणंगचिंतओ।। १७५९ ॥२२१॥ सिरं १ ललाडं २ पट्ठी य ३ पस्साणि ५ उदरं ६ .उरो। एते अचवले सत्त जधुत्तेण वियागरे ॥ १७६० ॥२२२॥ गोज्झाणि मेहणं १ पालुं २ वसणे य ४ वियागरे। 25 रहोसंजोगपुच्छायं थी-पुमसे पसस्सते ॥ १७६१ ॥ २२३ ॥ हत्था २ मुहं च ३ अक्खीणि ५ उत्ताणुम्मत्थकाणितु। जधुत्तमणुगंतूणं णिहिसे अंगचिंतओ ॥१७६२॥२२४॥ कण्णसकुलिओ २ कण्णा ४ फिओ ६ जंघो ८ रु १० पेंडिका १२ । तताणेताणि जाणीया जघुत्तं च वियागरे ॥ १७६३ ॥ २२५ ॥ जाणि लुक्खाणि १० ताणेव दूरं णिम्मजिताणि तु। मताणेताणि जाणीया अप्पसत्यं च णिदिसे ॥१७६४ ॥ २२६ ॥ चेव तधुम्मढे महंताणि वियागरे। महंतकं इस्सरियं अत्थं भोगे य णिदिसे ॥ १७६५ ॥ २२७॥ १आणालिका है. त०॥ २रोममणा सं३ पु०॥ ३°रोमं च सं ३ पु.॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy