SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ एगतालीसइमो वरियगंडियज्झाओ रतं ति बूया । अतो उद्धं अण्णेण समाजोगेण विकप्पणाय आमास-सह-रूव-पडिपोग्गलपाउब्भावेहि गणणापरिसंखाणि रतेसु वा जोजयितव्वं भवति । तत्थ विगतेण बीभत्थेण परिमंडले गुदे रतं ति बूया । परिमंडले णाभीय रतं ति बूया। उण्णते थणंतरे रतं ति बूया । हत्थगते थिग्गलगते य पाणिणा रतं ति । इति विगतरताणि। तत्थ उवाएसु उवाताय रतं, सामेसु सामाय रतं, कण्हेसु कालिकाय रतं, दीहेसु दीहाय रतं, रस्सेसु रस्साय रतं, थूलेसु थूलाय रतं, किसेसु किसाय रतं ।। बालेसु बालाय रतं, वयत्थेसु वयत्थाय रतं, मज्झिमेसु मज्झिमाय रतं, महव्वयेसु महव्वयाय रतं । बंभेजेसु बंभणीय रतं, खत्तेजेसु खत्तिकाय रतं ति बूया, वेसेजेसु वेस्सीय रतं, सुहेजेसु सुद्दीय रतं, मूलजोणीगते कसिगोरक्खभज्जाय रतं, दढेसु कारुकभजाय सह रतं, थलेसु ववहारीभजाय सह रतं । पुण्णामेसु सपतिकाय सह रतं, थीणामेसु ससपतिकाय सह रतं, णपुंसकेसु पउत्थपतिकाय सह रतं । दढेसु अविधवाय सह रतं, अमुक्काय अवहिताय सह रतं, चलेसु अणवत्थिताय सह रतं चलचित्ताय त्ति । णिद्धे उदुणीय सह रतं, चु(लु)क्खेसु 10 अणुदुणीय सह रतं, ति बूया, लुक्खाय विसदाय [व] रतं बूया । | कण्हेसु दुस्सीलाय सह रतं तणूसु सुक्केसु अद्धसंवुताय रतं । अभंतरेसु अब्भंतराय सकाय थिया रतं, बाहिरेसु परभजाय रतं ति, बाहिरब्भंतरेसु मित्तभजाय सह रतं ति बूया । रायचिंधेसु पडिरूवेसु रायपुरिसपडिरूवेसु य रायपुरिसपडिपोग्गले य रायपुरिसभारिकाय सह रतं । जस्स जं चिंधं पडिपोग्गलपडिरूवं वा तेण तस्सोवजीवकभारिकाय सह रतं । राणीहारे परिचारिकाय सह रतं । - गहणेसु परूढणख-कक्खरोमाय रतं, उपग्गहणेसु अचिरपरूढनह-रोमाय रतं, आकासेसु रमणीयेसु 15 सुपरिमज्जितणह-कक्ख-वत्थिसीसाय रतं ति बूया । पुधूसु पुधुउपधाय रतं, संखित्तेसु संखित्तभगाय सह रतं, परिमंडलेसु परिमंडलभगाय सह रतं, चउरस्सेसु चउरस्सभगाय, तिअंसेसु - तिअंसभगाय सह रतं । असंखतेसु अमेहलाय रतं, संखतेसु समेहलाय रतं । कण्णेयेसु कुमारीय सह संकेतो त्ति, जुवतेयेसु जुवतीय सहरतं ति, अतिवत्तेसु विविधाय रतं । उत्ताणेसु उत्ताणभगाय सह रतं, णिण्णेसु णिण्णभगाय सह रतं । पसण्णेसु पसण्णाय सह रतं, अपसण्णेसें कुद्धाय रतं । सद्देयेसु चित्ताय वा मुदिताय वा विस्सुयकित्तीय वा पक्खाताय वा सह 20 रतं ति बूया । दंसणीयेसु सुरूवेसु दंसणीयरूवसंपण्णाय सह रतं, गंधेयेसु सुगंधाय ण्हाणा-ऽणुलेवण-मल्ल-गंधसंपुण्णाय सह रतं ति बूया । रसेयेसु मधुराय मधुरलवणाय रतिरसगुणसमण्णागयाय बहुभक्ख-पेय-रसगुणसमण्णागतं रतं ति बूया। फासेजेसु फासाय फासगुणसमण्णागयं रयं । मणेयेसु इट्ठाय थियाय सह रतं, भुमकाय भिउडीरतं, अक्खिसु णिकाणितं बूया, मुहे चुंबितं बूया, ओढेसु खयं बूया, बाहूसु आलिंगियं बूया, उच्छंगेसु उपविढं बूया, णहेसु णक्खपदं बूया, दंतेसु दंतपरिमंडलं दंतखयं वा बूया । तणेसु खयं बूया, समेसु घोसवंतेसु य गीतरतं बूया, सहेयेसु 25 हसियं बूया, आहारोपगएसु आहारियं बूया, णिमिसिएंसु कण्हेसु पुसुयं बूया, तिक्खेसु सोणियओघायणं बूया, तुच्छेसु सुद्दाय रतं बूया, कण्णेसु पडियाय रतं बूया, अप्पसण्णेसु विवादं बूया, अभिकामेसु रतं बूया । तत्थ काले पुव्वाधारिए कंसि काले रतं ? ति-कण्हेसु रत्तिरतं ति, सुकेसु दिवा रतं ति बूया, सामेसु संझाकाले रतं बूया, कण्हेसु आदिमूलीयेसु पदोसे रतं, सुक्केसु आदिमूलीयेसु अवरण्हेसु रतं, सुक्कमज्झविगाढेसु मझंतियए रतं बूया, कण्हेसु मज्झविगाढेसु अद्धरत्ते रतं, सुक्केसु अंतेसु अवरण्हे रतं बूया, कण्हेसु खंतेसु पञ्चूसे रतं । 30 तत्य आधारयितू आधारयितू रयण(णि)रतं ति केण वा सह रतं? देवेण वा देवीय वा ? मणुस्सेण वा मणुस्सीय वा ? तिरिक्खजोणिएण वा तिरिक्खजोणीगीय वा? किंजीतीयेण किंरूवेण किंवयेणं किंअलंकारेणं किंसील-भावा १ बालायेसु ह. त• विना ॥ २ हस्तचिह्नान्तर्गतः पाठः है. त० एव वर्त्तते ॥ ३ एतचिहान्तर्गतः पाठः ह. त. नास्ति ॥ ४ पहिट्ठाय रतं हं० त०॥ ५ °सु कट्टाय है. त०॥ ६ बूया, अद्धेसु ६० त० विना ॥ ७°सिए कण्णेसु भुसुनुं बूया है. त०॥ ८ कण्हेसु सि० ॥ ९°भिक्खामे सि०॥ १०°मूलेसु हं० त० विना ॥ ११ °सु अंतेसु प है. त. विना ॥ १२ °रयित्तु आधारयित्तु रय है. त• विना ॥ १३ जाईतेण है• त. विना ॥ अंग०२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy