________________
१०४
अंगविजापाच्या तत्थ उद्धंभागेसु उस्सितेसु य उहिताय रतं ति बूया। तत्थ सव्वसयणासणगते जाणि वऽण्णाणि माणुसस्स रतस्स पुष्वलिंगाणि एतेसु उवविट्ठाय रतं ति बूया। सबसयणासणगते संविट्ठाय रतं ति बूया। सव्वावस्सयगते अवत्थद्धाय रतं ति बूया। संविहरते पुवाधारिते दक्खिणेसु य गत्तेसु देक्खिणाय विलोकिते दक्खिणे यावि सद्दम्मि पडिरूवम्मि दक्खिणे दक्खिणेण पस्सेण रतं ति बूया । वामेसु य गत्तेसु वामम्मि य विलोकिते वामे पसारिते यावि वामम्मि पडिपोग्गले वामेण रतं ति बूया । । तत्थ पट्टीयं सयणासणगते उकुजभायणम्मि वत्थे वा सद्द-रूव-गंधपादुब्भावे वा एवंविघे तुत्ताणाय रतं ति बूया । तत्थ णिकुन्जे सयणासणे णिकुजभायण-भूसणे वा वत्थे वा सव्वम्मि व पडिगते णिकुजे य सह-रूवपादुब्भावे वा णिकुन्जाय रतं ति बूया । तत्थ सव्वचतुष्पदगते अधोभागेसु संधीसु बाहिरेसु ओणते ओलोइते ओसन्ने चेव एवंविधसहस्वपादुम्भावे ओणताइ रतं ति बूया । तत्थ उव्वारितेसु गत्तेसु विसारितेसु गत्तेसु उन्भाय रयं ति बूया । तत्थ एकेकेसु गत्तेसु एकाभरणे एक्ककोपकरणे एककपरामासे एकसाहागते चेव एकब्भगायं रतं ति यूया। पैसल्लिएसु 10 उप्पाएसु पडिरूवेसु पंसल्लिएसु पसल्लियवेलुफालिय रतं ति बूया । तत्थ उत्ताणरतं तिविहं-उभयोसंविटं असंविटं
एकापविट्ठति । तत्य सव्वापस्सिते उभयोसंविट्ठरतं, उरोपविद्येसु अद्धसंविट्ठरतं, उद्धंभागेसु उपविट्ठरतं । तत्थ पणतं तिविध-कडीगहितं चतुप्पदरतं रथजातं ति । तत्थ जाणगते आसणगते पादगते जहाणे पगते अधोणामीय गत्तामासे य कडीगहिताय रतं ति बूया । तत्थ सव्वत्थरणगते सव्वचतुप्पयगते य चतुप्पयरतं ति बूया । तत्थ सिरोमुहोपकरणे सबआहारगते य रचप्पयाँतकं वा रतकं [ति] बूया । तत्थ उपविट्ठरयं चतुम्विधं-सयणावत्यद्धं आसणावत्थद्धं सौहा16 वत्यद्धं वक्खाक्त्वद्धं चेति । तत्थ स[यणोपकरणोपलद्धीयं च सयणावत्थद्धरतं ति बूया । सव्वासणगते कडीवं वा
आसणावत्थद्धरतं ति बूया। सव्वसाहागतेसु साहाअवस्सिताय रतं ति बूया । सव्वमूलगते सव्वमूलजोणीगते अस्सेसु वक्लेसु वक्खाक्त्यवाय रतं ति बूया।
- तत्थ एकामासे एकोपकरणे एकचरेसु सत्तेसु एकपादुब्भावे य सह-रूवाणं एकसि रतं ति बूया । तत्थ सामाणेसु गत्तेसु यमलाभरपके मिधुणचरेसु सत्तेसु बिसह-रूवपादुब्भावे बिक्खुत्तो रतं ति बूया । तत्य भुयंतरेसु नासातिके 20 वत्थीसीसे तालुके हणुसंधिसु विकूणिए णिकुजे कासिते छिविते जंमिते ओणामिते णिम्मजिते ओलोकिते तिके सिंघा
डके सव्वतिकसह-रूवपादुब्भावे य तिक्खुत्तो रतं ति बूया । तत्थ पादतल-करतलेसैं चतुरस्सेसु चउक्केसु चतुरंगुलिग्गहणे हसिते आविद्धमल्ल-भूसणे उवसक्किते उवेटे सव्वभोयण-सयणा-ऽऽसणचउरस्से पच्छेलिते आलिंगिते चुंबिते भुत्ते पीते चतुप्पदोपकरणे चतुष्पदणामधेजे थी-पुरिसगते चतुप्पदरूवपादुब्भावे चतुक्खुत्तो रतं ति बूया। तत्थ हत्थ-पाद-जाणुसमामासे मुट्ठीकरणे हत्याभरणे पंचकसहपाउब्भावे य पंचखुत्तो रतं ति । तत्य "गंड-मणिबंध-गुप्फामासे तिजमलोदीरणे एकके पंचकसहिए छक्कसहपडिरूवगते य छखुत्तो रतं ति। तत्थ छसु वा एकसहिएसु पंचसु वा दुगसहिएसु चउसु वा तिगसहिएसु दोसु वा तिगेसु एक्कासहिएसुस तिहुँ दुगेसु एक्कासहिएमु छ सत्तए वा सह-रूवपाउब्भावे सत्तखुत्तो रतं ति बूया । तत्थ ललाडमज्झे उरमज्झा एकेकअट्ठकोदीरणे अट्ठके वा आमाससह-रूवपादुब्भावे अट्ठखुत्तो रतं ति बूया । तत्थ चउक-पंचकोदीरणे तिक-छक्कोदीरणे बिक-सत्तकोदीरणे एक-अट्ठकोदीरणे णवसद्द-रूवपादुब्भावे
वा णवखुत्तो रतं ति बूया । तत्थ सिरो-पाद-अंजलिकरणे कच्छभकरणे पादसमाणणे जमलपंचकोदीरणे चउक्क छक्कको30 दीरणे एकक-णवकोदीरणे तिअ-सत्तकोदीरणे बियअट्ठकोदीरणे दसए वा आमाससद्द-रूवपंडिपोग्गलपाउब्भावे दुसखुत्तो
१दक्खिणे य ह. त० ॥ २ वामंसि य हं. त० ॥ ३ ओवारितेसु है. त• ॥ ४ एक्भग्गार्य ह. त० ॥ ५पस्सत्तिएसु तुप्पाएसु है० त०॥ ६ पस्सल्लि सं ३ पु० ॥ ७°यावकवारयं बूया हं० त०॥ ८ साधाव हं० त०॥ ९ तत्थासणोप . त. विना ॥ १० °वसिवाय ह. त०॥ ११ असेसु हं० त० विना ॥ १२°सु अवत्थ° सप्र.॥ १३ कसिए विधिए जं. हं० त० ॥ १४ °सु वत्थर° सं ३ पु०॥ १५ पवेलिते सं ३ पु० ॥ १६ °समासमामासे तुट्ठी सं ३ पु०॥ १७ गंधमणि है० त० विना ॥ १८ पंचकसद्दपाउब्भावे छक्क है० त० विना ॥ १९ हस्तचिहान्तर्गतः पाठः हं. त• एव वर्तते ॥ २० पडिपुण्णपाउ है. त. विना॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org