________________
एगचत्तालीसइम्रो वरियगंडियज्झाओ
१८५ गते सव्वमल्लगते सरगते पुक्खरगते गीत-वादितगते संलाव-हसित-तालगते चुंबिता-ऽऽलिंगित-पाण-भोयण-भक्ख-लेज्झगते सयणा-ऽऽसणगते य रतं ति बूया । विक्कणिते णिक्काणिते छिविते जंभिते णिट्ठभिते अविमुत्ते मल्ले वा भूसणे वा पकिण्णे वा अपपातिते अपलोलिते ण रतं ति बूया । तत्थ पुण्णामेसु पुरिसेण रतं ति बूया, थीणामेसु थिया रतं ति बूया, णपुंसकेसु चुंबित-आलिंगितरतं ति, ण पुण सेवणारतं ति बूया । तत्थ रते पुव्वाधारिते पुण्णामेसु अभारिकेण पुरिसेण रतं ति, थिया वा अपतिकाय । थीणामेसु सभारिकेण पुरिसेण रतं, थिया वा सपतिकाय । णपुंसकेसु5 अणवत्येण( बच्चेण ) पुरिसेण रतं, थिया वा वंझाय।। • तत्थ तिविहं रतं-दिव्वं माणुस्सं तिरिक्खजोणियं चेति । तत्थ उद्धंभागेसु सिरोमुहे य ऐकस्सिकायं अंजलीकरणे पायुकोपाहणाअधमुंचणे अभिवंदिते आसण-सयणसंपदाणे पहाणा-ऽणुलेवणे गंध-मल्लगते छत्त-भिंगार-लाउल्लोपिके वासकडक-लोमहत्थे जक्खोपयाणे समिधजोगपच्चपयणेसु य दिव्वं रतं ति बूया । तत्थ उद्धंभागेसु सुक्केसु अच्छराय रतं ति बूया, थिया य वा देवेण रतं ति बूया। णिद्धेसु णागकन्नाय रतं ति बूया, थिया वा णागेण रतं ति बूया । तिरियं भागेसु 10 किण्णरीय रतं ति बूया, थिया वा किण्णरेण रतं बूया । तत्थ तिरियजोणीगते विगताभिरामेसु ये हस्सेसु पिसायीअरतंबूया, थिया वा पिसाएण रतं ति। दारुणेसुरक्खसीअ रतं ति बूया, थिया वा रक्खसेण रतं ति बूया। सव्वगंधव्वेसु गंधव्वीय रयं ति बूया, थिया वा गंधव्वेण रतं । अधोभागेसु असुरकन्नाय रतं ति, थिया वा असुरेण रतं ति बूया। तत्थे दुपदजोणीगते सव्वअज्जीवगते वियाकरणे मतकपडिमाय रतं ति बूया । असारेसु पत्थिवपडिमाय रतं ति बूया । सारवंतेसु मुत्तिकापडिमाय रतं ति बूया । पुधूसु चित्तपडिमाय रतं ति बूया । इति दुपदजोणी अज्जीवा 115 ____ तत्थ तिरियजोणीगते तिरियजोणीरतं ति बूया। तं दुविधं-सागुणं वा चतुप्पदं चेति । [ तत्थ ] उद्धंभागेसु सव्वसगुणपाउब्भावगते य सगुणीय रतं बूया। चित्तसिहे कक्कडीयं रतं बूया। अमधुरघोसेसु दिट्टिभीय रतं ति बूया। चित्ते असिहे पारेवतीय रतं ति बूया । विगतदारुणेसु. छिन्नगालीय रतं । इति पक्खिगतरतं ति । तत्थ सव्वचतुप्पदेसु चतुप्पदेण रतं बूया 1 तत्थ 8 सव्वसिंगिगए य ज सव्वसिंगीकोसीधण्णगते य गो-महिस-अयेलकेण रतं ति बूया। मज्झिमकायेसु गो-महिसेण रतं ति बूया । मज्झिमाणंतरकायेसु अयेलकेण अस्सतरीहिं वा रतं ति बूया । दारुणेसु 30 सुणिकाय रतं ति बूया । साधारणेसु वराहीय रतं ति बूया । वायव्वेसु वलवाय रतं ति बूया । विणतेसु उट्टीय रतं ति बूया । फरुसेसु गद्दभीय रतं ति बूया । चित्तौँ गावीय रतं ति बूया । डा कण्हेसु महिसीय रतं ति बूया । इति चतुप्पयगतं रतं ति।
. तत्थ माणुसं तिविधं-थिया पुरिसा णपुंसका चेति । थीणामे थिया रतं, पुण्णामेसु पुरिसरतं ति बूया, णपुंसकेसु णपुंसकरतं ति बूया। तत्थ रतं दुविधं-विगतं अविगतं चेति। तत्थ माणुसेसु माणुसं उद्धंभागेसु उवरि गीवाय पासितं विज्जा। 25 तत्थ सव्वसयणा-ऽऽसणगते परिधाण-पादकलापक-पादकिंकणिका-खत्तिय-धम्मक-पायुकोपाणह-सव्वजाणगते सव्वजाणोवकरणे य माणुसं रतं बूया । तत्थ सव्वमल्ल-मुकुडउद्धगते कूचफणलीखावण-व्हाण-पधोवण-विसेसकियाओकुंतणक-हरिताल हिंगुलक-मणसिला-अंजण-चुण्णक-अलत्तक-गंध-वण्णक-कण्णसोधणक-अंजणीसजाका-कुच्चठावण-कुंच-सूची-धूपण-ांधविधि-सव्वआहारगते सव्वभोयणगते भोयण-भायणगते भक्ख-हरित-पुप्फ-फलगते सासा-सम्मिका-वतंसक-ओवास-कण्णपीलंक-कण्णपूरक-गंदीविर्गद्धक कुलीयंधक-तिलक-कुंडल-वल्लिका-तलपत्तक-मधुरक-मुहवासक-चंदै-सुज्ज-णक्खत्त-गह-तारागण 30 पडिरूवसद्दपादुब्भावे भुत्तपीते चेति एवंविधसहरूवपादुब्भावे पासियं बूया। तत्थमणुस्सरतं पुव्वाधारितं उद्धितं अवेढे वेति।
१°सु आभिसारिकेण है. त• विना ॥ २°सुभसारिकेण है. त०॥ ३ सपालिकाय हं० त० विना ॥ ४°क्खजोणिगयं है. त॥ ५ एकम्मिकायं हं० त०॥६ पाउको है. त० ॥ ७य सहस्से हं० त० विना ॥ ८ हस्तचिह्नान्तर्गतः पाठः १० त० एव वर्तते ॥९°थ चउप्पदजो है० त०॥ १० वियागरे मत है० त० ॥११ °सु मच्छिका है० त० ॥ १२-१३ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ १४ यचम्मक हं० त०॥ १५ °सक्किपाउकंतूणक है. तः ॥ १६°सलाकीकुच्च है. त० विना ॥ १७°णट्टककुरीएवतिलक है. त० ॥१८ महवासक-चंदमुहणखग्गहलरोगहणपडि हं० त०॥ १९ चंद-सजु-णक्खत्तह-गह है० त० विना ॥ २० पोसितं है. त० ॥ २१ उट्टितं अवेटुं है. त०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org