SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ अंगविजापदण्णय.. बूया । तत्थ मज्झिमाणतरकायेसु गहणेसु सव्वगुम्मगए य गुम्मफलं बूया। तत्थ पञ्चवरकायेसु उपग्गहणेसु सव्वछुभतणोपलद्धीयं च छुभगतं बूया। तत्थ जधुत्ताहिँ धण्णोपलद्धीहिं फलोपलद्धीहि य भक्खोपलद्धीओ उपलद्धव्वाओ भवंति । तत्थ पिट्ठगते चुण्णगते य तप्पणा बदरचुण्णं वा विकसं वा चुणं वा उवलद्धव्वा भवंति । तत्थ भक्खगते पकिण्णगते य कलायभज्जियं वा मुग्गभज्जियं वा जवभजियं वा गोधूमभज्जियं वा सालिभज्जियं वा तिलभज्जियं वा एवमादीणि भजितकाणि बूया। तत्थ भक्खगतं चउव्विधमाधारये-गुलगतं लवणगतं अगोलीयं लवणमिति । तत्थ लवणगतं दुविधं-अग्गेयं च अणग्गेयं च । [तत्थ] अणग्गेयं सामुदं वा सेंधवं वा सोवञ्चलं वा पंसुखारे वा । तत्थ अणग्गेयाणि जवखारो वा सोवचिका वा पिप्पली वा खारलवणं वा बूया । तत्थ सव्वगुलगते सकरं वा मच्छंडिकं वा गुलेण वा गुलगतं जधुत्ताहिँ [उवलद्धीहिं] उवलद्धव्याणि भवंति । 10 तत्थ वट्टेण सव्ववट्टपडिरूवगते य मोदका वा पेंडिका वा पप्पडे वा 'मोरेंडकाणि वा सालाकालिकं वा अंबट्टिकं वा एवमादीकाणि वट्टाणि उवलद्धव्वाणि भवंति । तत्थ पुधूसु वित्थडेसु सव्ववित्थतपडिरूवगते य पोवलिकं वा वोकितकं वा पोवेलके वा पप्पडे वा सक्कलिकाओ वा पू वा फेणके वा अक्खपूपे वा अपडिहते वा पवितल्लके वा वेलातिको वा पत्तभजिताणि वा उल्लोपिको वा सिद्धत्थिका वा बीयकाणि वा उकारिका वा 'मंडिल्लका वा एवमादीकाणि बूया। तत्थ दीहेसुदीहसकलिकं वा खारवट्टिका वा खोडके वा दीवालिकाणि वा दसीरिका वा भिसकंटकं वा मैत्थ10 तकं वा, जाणि वऽण्णाणि एवमादीणि बूया । तत्थ गुलोपलद्धीयं गोलिकं बूया । लोणोपलद्धीयं लोणितकं बूया । [भक्खोपलद्धीयं भक्खगतं बूया। औधायणेणं अलवणमगोलिकं बूया । इति भक्खगयं । . तत्थ लेज्झगते पुव्वाधारिते लेज्झगतं दुविधमाधारये-पाणजोणीगतं मूलजोणीगतं चेति । तत्थ जधुत्ताहिं पाणजोणीयं उवलद्धव्वाण पाणजोणीगतं लेझगतं उवलद्धव्वं भवति । तत्थ लेझं वा पाणजोणीगयं घयं नवणीयं वसा मधुं ति यधुत्ताहिं उवलद्धीहिं उवलद्धव्वं । इति पाणजोणीगतं लेझं । तत्थ जधुत्तायं मूलजोणीयं उबलद्धीयं मूलजोणीगतं 20 लेझं उवलद्धव्वं भवति । तत्थ मूलजोणीगते लेज्झे पुव्वाधारिते फाणितं वा कक्क वा तिलक्खली वा पलालं वा तंबारागो वा लेज्झचुण्णं वा बूया । तत्थ गुलोवलद्धीयं कक्क वा फाणितं वा उवलद्धयं भवति । तिलोवलद्धीयं पललं वा तिलक्खली वा उवलद्धव्वा । एवं कटुकेसु रागलेझा उवलद्धव्वा भवति । इति भोयणं भक्खं लेझं पाणं चउव्विहमवि समणुगंतव्यं भवति ॥ ॥ इति भोयणो नामाज्झायो चत्तालीसइमो सम्मत्तो ॥४०॥ छ । [एगचत्तालीसइमो वरियगंडियझाओ] : णमो भगवतो महावीरवद्धमाणस्स । णमो भगवतो जैसवतो महापुरिसस्स महावीरवद्धमाणस्स । अहापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय वरियगंडिया नाम अरहस्समझायं । तं खलु भो! तमणुवक्खस्सामो। तं जधा-तत्थ रतं ण रतं ति पुठ्वमाधारयितव्वं भवति । तत्थ अभंतरामासे णिद्धामासे छिद्दामासे अतिमासे सव्वैपारगते भीते ण रतं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे च ण रतं ति व्या । तत्थ सव्वअभंतर - १ मोरंड है. त०॥ २ पोवलिवे वा है. त० विना ॥ ३ पूर्णफेणके हैं. त• विना ॥ ४ वेल्लातिकाओ वा पउभजियाणि वा उल्लोपिकाओ वा है. त०॥ ५मंडल्लिका है. त• विना ॥ ६ व दीवलि है. त• विना ॥ ७ मच्छत्तकं है. त०॥ ८ अहायणेणं है. त०॥ ९णामाध्यायो ह. तविना ॥ १० यसवओ हं० त०॥ ११ °स्सामि है. त०॥ १२ 'माहारयियव्वं है. त० ॥ १३ व्वसंपार है० त० विना ॥2 Jain Education Intemational : For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy