SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना स्थान पर पाठ, पाठसंदर्भ आदि गलित है। प्रति लींबडीपाडा भंडारकी होनेसे इसका संकेत ली. रक्खा है । प्रतिके अंतमें निम्नोद्धृत पुष्पिका है "णमो भगवतीए सुतदेवताए। श्री थारापद्रजगच्छभूषणमणी: श्री शान्तिसूरिप्रभोः चंद्रकुले ।। छ ।। एताओ गाधाओ संलावजोणीपडले आदिदितिकाओ । पुढवीगत्तजा काया समायुत्ता कथा भवे । आधारितणिसित्त? कधेत्ताण व पुच्छति ।। पसत्या अप्पसत्था वा अत्था णिद्धा सुभाऽसुभा । णिग्गुणा गुणसुत्ता वा सम्मत्ता वा असम्मता ।। दुरा इति आसन्ना दीह ह्रस्सा धुवा चला। संपताऽणागताऽतीता उत्तमाऽधम-मज्झिमा ।। जारिसी जाणमाणेण पुढवी संकधा भवे । तेणेव पडिरूवेण तं तधा वग्गमादिसे ।। छ ।। श्री अंगविद्यापुस्तकं संपूर्ण ।। छ ।। ग्रंथाग्रं० ९००० ॥ छ । संपूर्ण ।। ल ।। श्रीः ।। ग्रंथा९०००। संवत् १५२७ वर्षे आश्वन वदि सप्तमी रवौ लिखितं श्रीश्री अणहिलपुरपत्तने । छ । श्रीः ।। शुभं भवतुः ।। श्रीरस्तुः ।। मंगलमस्तुः । श्री। छ ।। श्रीसीमंधरस्वामिने नमः ।। अस्ति स्वस्तिकरश्रीगुर्जरधरणीसुलोचनाकारम् । अणहिल्लपाटकं पुरमपरपुरप्रवरशृंगारम् ।। १ ॥ सौध श्रेणिमनोहरे प्रतिपदप्रासादशोभावरे, श्रीमत्श्रीअणहिल्लपाटकपुरे पुण्यकरत्नाकरे । श्रीश्रीमालविशालवंशतिल कः प्रौढः प्रतिष्ठास्पदं, जात: श्रीमदन: सहर्षवदनः साधुः सदानंदनः ॥ २ ॥ तदंगजो विश्रु तनामधेयस्त्रैलोक्यलोकाद्भुतभागधेयः । बभूव भूवल्लभरूपधेयः श्रीदेवसिंहः स्वकुलै कसिंहः ।। ३ ॥ तत्सुतः सकलविश्वविथ त: संघभक्तिगुरुभक्तिसंयुतः । धीरिमादिकगुणैरलकृत: शोभते शरबणाभिधस्ततः ॥ ४ ।। तस्य शीलगुणनिर्मलगानं सत्कलत्रयुगलं गुणपात्रम । आदिमा शुभति तत्र हि टिबू स्त्रीषु रत्नमपरा खलु लक्ष्मीः ।। ५ ॥ असूत सूनुद्यमद्वयश्रीनिकेतनं सा समये तदाद्या । आद्यः सदाचारपरः सदाख्यो हेमामिधो हेमसमो द्वितीयः ॥ ६ ॥ दीनेषु दान सुजनेषु मानं पात्रेषु वित्तं सुकृतेषु चित्तम् । तदा तदाद्यस्तु सदा ददान: सदाभिधः कं न चमत्करोति ॥ ७॥ शत्रु जयाद्री गिरिनार,गे रंगेण यात्रां किल यश्चकार । परोपकारैकपरायणश्रीः श्रीमान् सदाह्वानसुधीः सुधीरः ॥ ८॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy