________________
११ सोलस अणागताणि ]
णवमो अंगमणी णाम अज्झाओ
संपता - Sणागताऽतीतं वत्तमाणं वियागरे । धष्णं धणं च पुच्छेज्जा तं तु मज्झगतं वदे ।। ६७९ ॥ वृत्तमाणं पत्थं च सव्वमत्थि ति णिद्दिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिद्दिसे ॥ ६८० ॥ तथा खेत्तं तथा वत्युं सव्वमत्थि ति णिद्दिसे । समे सद्दे य जाणेज्जो वत्तमाणा भवंति जे ॥ ६८१ ॥
बत्तते त्ति व जो बूया वेत्तमाणं ति वा पुणो । णिव्वन्त्तते त्ति वा बूया तथा संपतिवत्तते ॥ ६८२ ॥ संजायते संभवति तथा संचिट्ठते त्ति वा । आसते सयते व त्ति बुज्झते पडिबुज्झते ॥ ६८३ ॥ उप्पज्जते त्ति वा बूया दिस्सते सूयते न्ति वा । अग्घायते त्ति वा बूया अस्साएति त्ति वा पुणो ॥ ६८४ ॥ फरिसायते त्ति वा ब्रूया सुहं वेदयते त्ति वा । दलायते त्ति वा बूया सुहं वा दायते त्ति वा ।। ६८५ ॥ तधा चिंतेति मंतेति गायते हसते त्ति वा । तधा पढति पाढेति वेलंबेति त्ति णञ्चति ।। ६८६ ॥ मज्जति त्ति व जो बूया आहिंचति विलिंपति । भरेति कुसुमाणीति आबंधति वासितं ।। ६८७ ॥ अलंकारेति अप्पाणं पसायति त्ति वा पुणो । पाउणेति निवेसेंति तथा ओर्चेक्खति त्ति वा ॥ ६८८ ॥ भुंजति त्ति व जो बूया तथा पिबति भेदति । आहारेति त्ति वा बूया कल्लाणं पावति त्ति वा ।। ६८९ ॥ आचिक्खति कवेति त्ति जंपति भणति त्ति वा । विजाणेति त्ति वा बूया तधा संजाणति त्ति वा ॥ ६९० ॥ आणेति वदेति व उवणामेति त्ति वा पुणो । एवमादी य जे केयि वत्तमाणा भवंति ते ।। ६९९ ॥
I
1
वत्तमाणमिणक्खते देवते पणिधिम्मि य । पुप्फे फले व देसे वा नगरे गाम गिद्दे वि वा ॥ ६९२ ॥ - पुरुसे चतुष्पदे चैव पक्खिम्मि उद्गेचरे । कीडे किविल्लगे यावि परिसप्पे तवेव य ॥ ६९३ ॥ - पाणे व भोयणे वा वि व्रत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ६९४ ॥ लोहे यावि सव्वेसु सव्वेसु रयणेसु त । मणीसु यावि सव्वेसु सव्वधण्ण- घणेसु य ।। ६९५ ॥ एतम्मि पेक्खियामासे सद्दे रूवे तवेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ६९६ ॥ ॥ वत्तमाणाणि सम्मत्ताणि ॥ १० ॥ छ ॥
[११ सोलस अणागताणि ]
अणागताणि वक्खामि सोलसंगै जधा तथा । मुहं १ णिडालं २ कंठो य ३ हिदेयं ४ जंतुतरं ६ तथा ॥ ६९७॥ रस्स ७ बाहुलीणं ९ वत्थी १० सीसो ११ दरस य १२ ।
जंघो १४ रूणं च १६ पुरिमाणि सोलसंगे अणागता ।। ६९८ ।।
वाणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि पसत्थं सा सव्वं बूया अणागतं ।। ६९९ ॥ पुरिसं च परिपुच्छेज सिद्धत्थो सुभगो त्ति य । घण्णो य एसकल्लाणो पुरिसोऽयमिति णिहिसे || ७०० ॥ इथि च परिपुच्छेज सिद्धत्था सुभग त्ति य । घण्णा य एस्सकल्लाणा इत्थीयमिति णिहिसे ॥ ७०१ ॥ पुरिसस्सऽत्यविधं पुच्छे भविस्सति अणागतं । थिया अत्थविधं पुच्छे वदे तं पि अणागतं ॥ ७०२ ॥ कण्णं च परिपुच्छेज्ज सिद्धत्था सुभग त्ति य । धण्णा य एस्सकल्लाणा विज्जिस्सति चिरेण तु ॥ ७०३ ॥ गब्भं च परिपुच्छेज अस्थि गन्भो त्ति णिद्दिसे । गब्भिणी परिपुच्छेज्ज दारकं सा पयाहिति ॥ ७०४ ॥ कम्मं च परिपुच्छेज्ज जं कम्मं स समाचरे । तं तं कालंतरेणेव अणागतफलं भवे ॥ ७०५ ॥ पवासं परिपुच्छेज्ज सफलं ति वियागरे । पउत्थं परिपुच्छेज्ज सधणो आगमित्सति ॥ ७०६ ।। बंधं च परिपुच्छेज्ज णत्थि बंधो ति णिहिसे । बद्धस्स मोक्खं पुच्छेज अत्थि मोक्खो ति णिहिसे ॥ ७०७ ॥
१ सव्वमत्थि हं० त० विना ॥ २ वत्तमण्णं ति सं ३ पु० सि० । वन्तं मण्णं ति हं० त० ॥ ६० त० ॥ ४ उच्चक्कति हं० त० ॥ ५ हिंदय तुतरं सं. ३ पु० सि० । हिदयं जं उत्तरं हं० त० ॥
Jain Education International
For Private & Personal Use Only
३ पाउणाति
D
10
16
20
25
80
www.jainelibrary.org