SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अंगविजापरणयं [३२ दुवे मजिसमाणंतरजहणसाधारणाति साधारणम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ॥ १०५०॥ पुरिसे चतुष्पदे चेव पक्खिम्मि उदगेचरे । कीडे किविल्लये वा वि परिसप्पे तघेव य ॥ १०५१ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ १०५२॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ।। १०५३ ॥ एतम्मि पेक्खियामासे सहे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ॥ १०५४॥ ॥ उत्तममज्झिमसाधारणाणि ॥ २९ ॥ छ । [३० दुवे मज्झिममज्झिमसाधारणाणि] साधारणा तु अंगम्मि मझे मज्झाणमेव तु । ठाणा दुवे पसस्संते सोभणं तेसु णिदिसे ॥ १०५५ ।। मज्झिमाणुत्तमाणं च फलं साधारणं सुभं । मज्झे साधारणाणं पि तमेव फलमादिसे ॥ १०५६ ॥ जे सहा मज्झिमा वुत्ता उत्तमाणंतरा य जे । ते वामिस्सा उदीरंता मज्झसाधारणे समा ॥१०५७ ॥ साधारणम्मि णक्खत्ते जं चेतेसं समुत्तरं । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ १०५८ ॥ ॥ मज्झिममज्झिमसाधारणाणि ॥ ३०॥ छ॥ [३१ दुवे मज्झिमाणंतरमज्झिमसाधारणाणि] मज्झिमाणंतराणं च मज्झिमाणंचे वक्खणा । मज्झे साधारणा वुत्ता मज्झिमत्थे पसस्सते ॥ १०५९।। एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि पसत्थं सा मज्झिमत्थे पसस्सते ॥ १०६०॥ पुरिसं इत्थिं च अत्थं वा कण्णं गन्भं च गम्भिाणि । कम्मं पवासं पावासिं बंध मोक्खं भया-ऽभयं ॥१०६१॥ रोगा-ऽऽरोगं च मरणं च जीविता वाधिकं तथा । वासारत्तमणावुद्धिं वासं पा वि अपातपं ॥ १०६२॥ सस्सवापत्ति-संपत्तिं गहुँ णहस्स देसणं । खेत्तं वत्युं धणं घण्णं खम् चम्मं सैक्म्मकं ॥ १०६३ ॥ जधुद्दिट्टम्मि एतम्मि पसत्थं जत्तियं भवे । मज्झिमाणंतरं सव्वं अप्पसत्थं हि णत्थि य॥१०६४॥ जे सदा मज्झिमा वुत्ता मज्झिमाणंतरा य जे। ते वामिस्सा उदीरंता मज्झिमाणंतरे समा ॥ १०६५॥ साधारणम्मि णक्खत्ते 'जं चेतेसं समुत्तरं । तं सव्वमणुगंतूणं ततो बूयांगचिंतओ ॥ १०६६ ॥ मज्झिमाणतरमजिसमसाधारणाणि सम्मत्ताणि ॥ ३१॥ छ॥ [३२ दुवे मज्झिमाणंतरजहण्णसाधारणाणि] मज्झिमाणंतराणं च जहण्णाणं च अंतरा । मझे साधारणा वुत्ता गोप्फा तेसु ण सोभणं ॥ १०६७ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं च किंचि पसत्थं सा जहण्णं सव्वमादिसे ॥ १०६८ ॥ पुरिसादीकाणि वत्थूणि पवित्ताणि तु जाणिह । ताणि खेत्तप्पधाणाणि जहण्णाणि वियागरे ॥ १०६९ ॥ मज्झिमाणंतरा सहा जहन्ना जे य कित्तिया । ते वामिस्सा उदीरंता जधन्ना समका भवे ।। १०७० ।। साधारणम्मि णक्खत्ते देवते पणिधिम्मि य। [फुप्फे फले व देसे वा णगरे गाम गिहे वि वा ॥१०७१॥] साधारणम्मि णक्खत्ते जं चेतेसं समुत्तरं । तं सव्वमणुगंतूणं ततो बूयांगचिंतओ।। १०७२ ॥ मज्झिमाणंतरजहण्णसाधारणाणि सम्मत्ताणि ॥ ३२॥छ । 25 १ प्रणा तहा है. त०॥ २च चक्खुणा है. त० ॥३ सचम्मकं सप्र०॥ ४ जओदिट्ठसि एयम्मि है. त० ॥५ वत्तो से समु° सं ३ पु. सि. । जं वुत्ता से समु ई० त०॥ ६ पतताणि हं. त• विना ॥ ७ उत्तरार्ध सर्वासु प्रतिषु नास्ति । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy