________________
10
15
अट्ठमो भूमीकम्ममाओ जपुंसके अपत्थद्धो अत्यं पुच्छे णपुंसको । पुण्णामधेयं जं किंचि सव्वं णत्यि त्ति णिहिसे ॥ ७५ ॥ णपुंसके अपत्थद्धो अत्यं पुच्छे णपुंसको । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ७६ ॥ पमदायं च पुरिसे च पंडको जो अपस्सितो। णपुंसकत्थं पुच्छेज अस्थि त्ति अभिणिदिसे ॥ ७७॥ पुरिसो पमदा वा वि पंडकं जे अपस्सिते । अस्थि त्ति परिपुच्छेज्ज सव्वं णत्थि त्ति णिदिसे ॥ ७८ ॥ पडिपुण्णम्मि बालम्मि उदग्गे जोव्वणत्थिते । विगाढे मज्झिमवये जुण्णे आतंकिते तथा ॥ ७९ ॥ औरोग्गं वाधिपुट्ठम्मि हीणे दीणे व अंगवि । उदत्तदेसे मुदिते हीणालंकारभूसिते ॥ ८॥ पुरिसे य पमदायं च तधेव य णपुंसके । मणुस्स-तिजजोणीसु अपत्थद्धेसु अंगवी ॥ ८१ ॥ सुभा-ऽसुमं फलं सव्वं तज्जातपडिरूवतो । इहे इह्र वियाणीया अणिढे वि य गरहियं ॥ ८२ ॥ जाणम्मि तु अपत्थद्धो जदि पुच्छति अंगविं । जहण्णुत्तम-मज्झम्मि फलं बूया विभागसो ॥ ८३ ॥ अचले उत्तमे जाणे उत्तमत्थो पसस्सते । मज्झिमे मज्झिमो अत्थो एत्थ मे णत्थि संसतो॥ ८४॥ जुत्तम्मि [य] अपत्थद्धे जाणे जो तु पुच्छति । सव्वसंगमणं बूया ततो चेवऽत्थसंपदा ॥ ८५॥ पिटुं णरो व णारी वा दक्खिणं जो अपस्सितो। अभंतरामुहो पुच्छे गिहस्सऽब्भंतराठितो ॥ ८६ ॥ आगामी पवसियं बूया पुत्तमावण्णमादिसे । पतिणा समागमं बूया पुत्तेण य समागमं ॥ ८७ ॥ पिढें णरो व णारी वा दक्खिणं जो अपस्सितो। बाहिराभिमुहो पुच्छे गिहमभंतरा ठितो ॥८८ ॥ कण्णा य पतिलाभा य गम्भिणी य पजायति । पवासं णिग्गमं मोक्खं सव्वं बूया अणागतं ॥८९॥ पिढें णरो व णारी वा दक्खिणं जो अपस्सितो। बाहिराभिमुहो पुच्छे ठम्मरस्स बहिं ठितो ॥ ९०॥ कण्णा य पतिलाभा य गम्भिणी य पजायति । पवासं णिग्गमं मोक्खं सज्जकालं पवेदये ॥ ९१ ॥ पिढें णरो व णारी वा क्खिणं जो अपस्सितो । अभितरामुहो पुच्छे उम्मरस्स बहिं ठितो ॥ ९२॥
आगामी पवसियं बूया कण्णा वा वि उवहितं । पतिणा समागमं बूया पुत्तेण य समागमं ॥ ९३ ॥ पिटुं णरो व णारी वा वामं जो अपस्सितो। अभितरामुहो पुच्छे गिहस्सऽब्भंतरा ठितो ॥ ९४ ॥ ण्हुसं पतिट्ठियं बूया कण्णं वा वि पतिट्ठियं । ण्हुसाय संगम बूया भज्जाय य समागमं ॥ ९५ ॥ पिढें णरो व णारी वा वामं जो अपस्सियो । बाहिराभिमुहो पुच्छे गिहस्सऽब्भंतरा ठितो ॥ ९६ ॥ ण्हुसं पतिट्ठियं बूया कण्णं वा वि पतिट्ठियं । ण्हुसाय संगमं बूया अंजाय य समागमं ॥ ९७ ॥ पिटुं णरो व णारी वा वामं जो अपस्सितो । बाहिराभिमुहो र्पुच्छे बहि ठातुत्तरुंबरे ॥ ९८ ॥ पवासं णारिए बूया गम्भिणीय पयायणं । मोक्खं वि या णिग्गमणं सज्जकालं पवेदये ॥ ९९ ॥ पिढें णरो व णारी वा वामं जो अपस्सितो । अब्भंतरमुहो पुच्छे बहि ठातुत्तरुंबरे ॥ १०० ।। पवस्सिस्साऽऽगमं बूया कण्णं वा वि उवट्ठियं । ण्हुसाय भज्जाय समं संगमो समुवत्थितो॥ १०१॥ सुकं तणं व कटं वा कवाडं कडिकं तधा । जैजरं तध भिण्णं वा अप्पसत्थं अपस्सते ॥ १०२ ॥ णवं जणं च णिज चेतितं दुविधं पि वा। अपस्सये कवाडाणि सुभेणऽत्थेण जोजये ॥ १०३ ॥ अभंतरकवाडे जो पुच्छेजऽणुपस्सितो। आगमो णिग्गमो णत्थि संरोधं वा वि णिदिसे ॥ १०४ ॥ बाहिरेण कवाडस्स पुच्छेज्ज अणुपस्सितो। आगमं णिग्गमं बूया संरोधं च ण णिदिसे ॥ १०५॥
25
30
१ सव्वमत्थि त्ति त०॥ २ अरोगं वावियुद्धम्मि हं० त० ॥ ३ अपत्थंभेसु सप्र० ॥ ४ उम्बरस्य इत्यर्थः ॥ ५ दक्खिणे हं० त०॥ ६ राभिमुहो है. ०। ७ भजाइ य है० त०॥ ८ पुच्छे गिहस्सऽभंतरा ठितो सप्र० ॥ ९ रुम्मरे है. त.॥ १० सुक्खत्तणं है. त• विना ॥ ११ जजरंतरमिन्नं वा हं. त०॥ १२ °जं चिंतितं सप्र० ॥ १३ योजयेत् इत्यर्थः ॥ १४ भावि णि है. त०॥
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org