________________
10
15
अंगविजापइण्णय
[णवर्म अपस्तय पुण्णामा चेव सुद्धा प दढा चेव असंथिता । पुण्णा मुदिता उदत्ता य पूयिता तु अपस्सया ॥४३॥ णपुंसका चला दुक्खा किलिट्ठा य ण संथिता । दीणा तुच्छा पसन्ना य अप्पसत्था अपस्सया ॥४४॥ थीणं अत्येसु थीणामा विण्णेया तु अपस्सया । पुण्णामा पुरिसत्थेसु णपुंसत्थे णपुंसका ॥ ४५ ॥ अपस्सयेसुदत्तेसु सुभस्सऽत्थस्स संपदा । असुभस्स यावि अत्थस्स असंपत्तिं वियागरे ॥४६॥ अणुपत्ते अपत्थंभे असुभऽत्थस्स संपदा । सुभस्स यावि अत्थस्स असंपत्तिं वियागरे ॥ ४७ ॥ सुभा-ऽसुभेसु सव्वेसु अपत्थंभेसु अंगवी । तज्जातपडिरूवेण इट्ठाऽणिट्ठफलं वदे ।। ४८ ॥ अपस्सयविधी एसो संगहेण पकित्तितो। पिधप्पिधं च एतेसिं विभागे वित्थरो इमो॥४९॥
आसणापस्सयो चेव पल्लंक-सयणा-ऽऽसणे।[........................... ॥५०॥] सयणा-ऽऽसणऽपत्थंभे जहण्णुत्तम-मज्झिमे । तज्जातपडिरूवेण विभत्तीय वियागरे ॥५१॥ पुरिसं जो अपत्थद्धो पुरिसो पुच्छति अंगविं । पुत्तं पसुं व मित्तं वा महिसं हथि तधोसभं ॥ ५२ ।। पुण्णामधेयं जं किंचि तस्स लाभं समागमं । विवद्धिं अत्थसिद्धिं च सव्वमत्थि त्ति णिदिसे ॥ ५३॥ पमदं जो अपत्थद्धो पुरिसो पुच्छति अंगविं । सुण्डं दुहितरं दासी गावी महिसि तधेव य ॥ ५४॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । विवद्धिं अत्थसिद्धिं च सव्वमत्थि त्ति णिदिसे ॥ ५५ ॥ महिलाय अपत्थद्धो पुरिसो पुच्छति अंगविं । पुण्णामधेयं जं किंचि तस्स णथि त्ति णिदिसे ॥ ५६ ॥ थियायं पुरिसे वा वि पुरिसो जो अपस्सिओ। णपुंसकत्थं पुच्छेज्जा णत्थि त्तेवं वियाकरे ॥ ५७ ॥ पुरिसं जा अपत्थद्धा महिला पुच्छेज्ज अंगविं । पतिं पुत्तं च मित्तं च हत्थिं अस्सं तधोसभं ॥ ५८ ॥ पुण्णामधेयं जं किचि तस्स लाभं समागमं । विवद्धिं अत्थसिद्धिं च सव्वमत्थि त्ति णिदिसे ॥ ५९॥ पुरिसं जा अपत्थद्धा महिला पुच्छति अंगविं । सुण्डं दुहितरं दासी पसुका-महिसि-गाविओ॥ ६०॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धिं विवद्धिं च सव्वमत्थि त्ति णिदिसे ॥६१॥ पमदायं अपत्थद्धा महिला पुच्छति अंगविं । पतिं पुत्तं च महिसं च हत्थिं अस्सं तधोसभं ॥ ६२ ॥ पुण्णामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धिं विवद्धिं च सव्वमत्थि ति णिहिसे ॥६३ ॥ पमदायं अपत्थद्धा पमदा पुच्छति अंगविं । सैंण्डं दुहितरं दासी पसुका-महिसि-गाविओ॥६४॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धिं विवद्धिं च सव्वमत्थि त्ति णिदिसे ॥६५॥ पमदायं च पुरिसो पुरिसे व पमदा सिता। णपुंसकत्थं पुच्छेज णत्थित्तेण वियागरे ॥६६ ॥ णपुंसके अपत्थद्धो पुरिसो अत्थं तु पुच्छति । पुण्णामधेयं जं किंचि सव्वं णत्थि त्ति णिदिसे ॥ ६७ ॥ णपुंसके अपत्थद्धो पुरिसो अत्थं तु पुच्छति । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिदिसे ॥६८ ॥ णपुंसके अपत्थद्धा महिला अत्थं तु पुच्छति । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ६९॥ पुरिसम्मि अपत्थद्धो अत्यं पुच्छे णपुंसको । पुण्णामधेयं जं किंचि सव्वमस्थि त्ति णिदिसे ॥ ७० ॥ पुरिसम्मि अपत्थद्धो अत्थं पुच्छे णपुंसको । थीणामधेयं जं किंचि सव्वमस्थि त्ति णिदिसे ॥ ७१ ॥ पमदायं अपत्थद्धो अत्थं पुच्छे णपुंसको । पुण्णामधेयं जं किंचि सव्वं णत्थि त्ति णिदिसे ॥७२॥ पमदायं अपत्थद्धो अत्थं पुच्छे णपुंसको। थीणामधेयं जं किंचि सव्वमत्थि ति णिदिसे ॥ ७३ ॥ णपुंसके अपत्थद्धो अत्थं पुच्छे णपुंसको। णपुंसकं तु जं किंचि सव्वं णत्थि त्ति णिदिसे ॥ ७४॥
१ पुरिसं सप्र० ॥ २ ण्डसं १० त० ॥ ३ महागमं हं० त० विना ॥ ४ ण्हुसं दु है० त० ॥ ५ 'सिता' स्यादित्यर्थः । ६ सव्वमथि त्ति त.॥
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org