________________
२७
अट्ठमो भूमीकम्मऽज्झाओ पुरिसावस्सये चेव विधी यो विभागसो। बाल जोव्वण दीणो य विण्णेया उ विधीहि य४॥ १४ ॥ महिलापस्सए चेव एस णेया विधी भवे ५ । णपुंसके अवत्थंभे विधी एस विभागसो ६॥ १५॥ वामाय दक्षिणायं वा विद्दायतु अपस्सयो । वजा-ऽवज्जेहि विण्णेयो तधा थाणविधीहि य ७ ॥ १६ ॥ किडिका १ दारुकवाडं वा २ हस्सावरणं भवे ३ । णेयं सावज्जमणवजं दुब्बलं बलियं तधा ८ ॥ १७ ॥ कुडो लित्तो १ अलित्तो वा २ चेलिमो दुविधो भवे । कुड्डो फलकमयो चेव ३ तथा फलकपासितो ४ ॥१८॥ णवो जुण्णो य विण्णेयो दुब्बलो बलितो तधा । महासाया विणभत्ती णिव्वज्जे वा कुतो भवे ॥ १९ ॥ सावज्जो चंचलो यावि णिप्पकंपो थिरो तधा । कुड्डापस्सयविधी जघण्णत्तम मज्झिमो९ ॥२०॥ पाहाणस्स खंभो य मज्झिमो गिधारणो १ । गिहस्स धारिणी धरणी चेवं २ थंभो पिलक्खकस्स य ३ ॥२१॥ णावाखंभो य खंभो ४ छायाखंभो तधेव य५ । दीवरुक्खस्स लट्ठी य ६ दगलट्ठी तधेव य७ ॥ २२ ॥ खंभा य एवमादीया जे भवंति समुट्ठिता । खंभावस्सए एस विण्णेया तु विधी भवे ॥ २३ ॥
10 सेल-कट्ठ-ऽटिकमया विण्णेया मिस्सया तधा । अपस्सएसु जे खंभा जघण्णुत्तम-मज्झिमा १० ॥ २४ ॥ असुभा कंटकीरुक्खा १ खीररुक्खा तधेव य २ । उत्तमा य भवे रुक्खा पत्त-पुप्फ-फलोपगा ३ ॥२५॥ हिट्ठपत्त-पवाले तु फलापस्सवसालिणो । उदत्ता कित्तिया रुक्खा दीणेसु य असंपदा ११ ॥२६॥ महिरासी थ उवलो य रुक्खे य तध पेढिका । मणुस्स-तिजजोणीणं सॉलसा पडिमा तधा ॥ २७ ॥ सेल-लोह-ऽटि-कटेहिं णिमित्तं पडिमा भवे । पोत्थकम्मे य चित्ते य अधोगागारसंथिता ॥ २८ ॥
15 मितु-दारुण सोम्मा तु उत्तमा अधम मज्झिमा । सुभा य असुभा चेव प्रडिमावस्सया भवे १२॥२९॥ तणस्स भारो हरितो १ पत्तभारो तधेव य २ । भारो य फल-पुप्फाणं ३ हरितावस्सए विधी ॥ ३० ॥ सुभा य असुभा चेव पंञ्चदग्गाण वा तधा । मिलाणा पडिजुण्णा य हरितावस्सया भवे १३ ॥ ३१ ॥ कुंभकारकतं चेव १ तधा लोहमयं भवे २ । पडलं ३ कोत्थकापलं ४ मंजूसा ५ कट्ठभायणं६॥ ३२ ॥ भायणा एवमादीया अवत्थंभे पकित्तिता । अणवन्ना य सावज्जा पुण्णामा तुच्छका तधा ॥ ३३ ॥ रसेण केणयि पुंण्णा परिपुण्णा भोयणस्स वा । उदगस्स वा भवे पुण्णा धण-धण्णेहिं पूरिता ॥ ३४ ॥ एतेहिं वा भवे रिकं एतेसामेव भायणं । ॐणकं वा वि एतेहिं भायणापस्सते विधिं १४ ॥ ३५ ॥
"सोलोयाण (सेलेयो वा १) भूमिमयो २ तधा लोहमयो भवे ३ ।
भूमी-धातुमयो एसो अवत्थंभो सुभा-ऽसुभो १५ ॥ ३६ ॥ तण १ पत्ताणि २ कटाणि३ चेल ४ पुप्फ ५ फलाणि य ६। मलजोणिगते सक्खे विधि एस अपस्सते १६॥३७ 25 चतुप्पदाणं मच्छाणं दंत-संग-ऽट्ठिकाणि तु । एस अद्विगते णेयो विधि सुक्खे अपस्सते १७ ॥ ३८ ॥ __ भूमिधातुपरिदड्डो मूलजोणिगतो वि" वा । झामितो अद्विधातू वा झामितापस्सए विधि ॥ ३९ ॥ सज्जीवमजीवो वा [वि] दुविधो णेयो अपस्सयो । जंगमो थावरो चेव सजीवो दुविधो भवे ॥ ४० ॥ धातुजोणीसमुत्थाणो १ मूलजोणिसमुत्थितो २ । पाणजोणिसमुत्थाणो ३ अजीवो तिविधो भवे ॥४१॥ एते अपस्सया सव्वे विण्णेया विविधप्फला । पसत्था १ अप्पसत्था य २ मिस्सगा य ३ विभागसो ॥४२॥ 30
20
१फलह...सिओ हं० त० ॥ २ मेधासाया विणभित्ती सं० वा० । मेधासाया विण भत्ती मो० । मधासिया विणभित्ती सि०॥ ३ उवना हं० । उवत्ता त०॥ ४ सातला मो० ॥ ५ 'मितु' मृत्तिकेत्यर्थः ॥ ६ वधस्स है० त० ॥ ७ पत्तसारो सप्र० ॥ ८ पव्व उद है त०॥ ९ तत्थका है. त० विना ॥ १० पुणो परि° है० त०॥ ११ तूणकं है० त० ॥ १२ सेलोतडो भूमि है० त० विना ॥ १३ अपस्सतु सप्र० ॥ १४ सुक्के हं० त०॥ १५पि वा हं० त० ॥ १६ अट्टधातू हं. त. विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org