SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 २६० 25 30 अंगविजाप [णवमं अपस्संय एतेसि आमासगमों अप्पमेयो त्ति आहितो । सुभाऽसुभेसु भावेसु णेयो णेमित्तिणा सदा ॥ १४८ ॥ चिंतया अंतरंगम्मि बाहिरंगे य चिंतका । विभत्ति उवधारेता ततो सम्मं वियागरे ॥ १४९ ॥ अब्भंतरे दिवा जातं सुक्कपक्खे य णिद्दिसे । रत्तिजातं च बज्झेसु कालपक्खे य णिद्दिसे ॥ अब्भंतरम्मि उम्मट्ठे ओवातं तु वियागरे । सामा सामेण णातव्वा बाहिरेण तु कालया ॥ बालामासेसु बालो य तरुणेसु तरुणो भवे । मज्झिमो मज्झिमंगेषु उत्तमेसु महेन्ओ ॥ उद्धं णामीय गत्तेसु विष्णेओ इस्सरो भवें । अणिस्सरो अधोभागे पेस्सो पाए व जंघासु ॥ १५३ ॥ . • सिरो - मुहम्म आमासे बंभणो जातिया भवे । बाहूदरे य आमट्ठे खत्तिओ जातिया भवे ।। १५४ ।। पस्से उरे पैरामट्ठे वेस्सो जातीय वा भवे । पाद-जंघपरामासे सुद्दो जातीय णिद्दिसे ॥ १५५ ॥ सिरो-मुहपरामासे तथा अन्यंतरेसु य । जातिमतं वियाणीया जीणितं पितुणा तथा ॥ १५६ ॥ मज्झिमंगेसु जाणीया विष्णेयो मज्झिमव्वयो । हेट्ठा जहण्णो जातीय बज्झंगे जारकेण तु ॥ १५७ ॥ अब्भंतराणं बज्झाणं मज्झिमाणं तवैव य । साहारणेसु संधिसु संझा पुव्वावरा भवे ।। १५८ ।। पुरिमे पुरिमं जाणया दक्खिणे दक्खिणं वदे । अँवरसजमगत्तेसु विज्जा वामेसु उत्तरं ॥ १५९ ॥ तधंतरदिसा वा विपुव्वपच्छिम संधिसु । वामदक्खिर्णजंतेहिं विज्जा साधारणेहिं तु ॥ १६० ॥ पुण्णामेहिं पुमं जाणे थीणामंगेहिं थी वदे । अंगुलंतरसंधीहिं णपुंसत्थो पकिन्त्तितो ।। १६१ ।। अप्पसत्थेषु सव्वेसु पसत्थं णाभिणिद्दिसे । आमासेसु पसत्थेसु अप्पसत्थे ण णिद्दिसे ॥ १.६२ ॥ ॥ आमासगंडिका सम्मत्ता महापुरिसदिण्णाय० ॥ ८ ॥ छ ॥ Jain Education International १५० ॥ १५१ ॥ १५२ ॥ [ णवमं अपस्सय पडलं ] आमाससतं अंगे इति वृत्तं विभागसो । अपस्सये सत्तरस कित्तयिस्सम तो परं ॥ १ ॥ आसणापरसते व १ सेज्जा २ जाणे अपस्सतो ३ । अपस्सतो य पुरिसे ४ इत्थीय ५ तध णपुंसके ६ ॥ २ ॥ अपस्सयो यं पिडायं ७ दारप्पिधणे तधा ८ । कुड्डम्मि ९ खंभे १० रुक्खम्मि ११ चेतिते य अपस्सयो १२ ॥ ३ ॥ अपरसतो य हरितेसु १३ भायणापस्सतो तथा १४ । भूमीधातुमयो चेव अवत्थंभो पकित्तितो १५ ॥ ४ ॥ मूलजोणीगते सुक्खे १६ अट्ठीसु य अपस्सतो १७ । अपस्सया सत्तरस दढो चेव पकित्तितो ॥ ५ ॥ आसंदओ १ भद्दपीठं २ डिप्फरो ३ फैलकी तथा ४ । भिसि ५ कट्ठमयं पीढं ६ तथा य तणपीढकं ७ ।। ६ ।। | मैट्टिया पीढयं चैव ८ तधा छगणपीढगं ९ । एवमादि भवे णेयं आसणप्पस्सए विधिं ॥ ७ ॥ उस मज्झिमो यावि जहण्णो वा वि सारतो । आसणापस्सओ तिविधो असुभो य सुभो तथा १ ॥ ८ ॥ सयणा १ ऽऽसणं च २ पल्लेको ३ मंच ४ मासालके तधा ५ मंचिका चेव ६ खट्टा य ७ सेज्जा य ८ तचैव य ॥ ९ ॥ • एवमादी तु विष्णेया सयणे वि अपस्सता । सारतो तिविधा चैव दुविधा पुज्ज - निंदिता २ ॥ १० ॥ "सीया १ ऽऽसंदणा वा विर जाणकं ३ घोलि ४ गल्लिका ५ । सगडं ६ सगडी ७ याणं८ जं चऽण्णं एवमादियं ॥ ११ जाणस्सिए एसो पविभागविधी भवे । सारतो दुविधा चैव सुभा चेवाऽसुभा तथा ३ ॥ १२ ॥ मणुस्सो चेन पुरिसो, गय १ वाजी २ वसभो तथा ३ । करभो ४ सुभादयो चैव ५ पुरिसा तिज्जजोणिसु ॥ १३ ॥ १ अप्पनेयेत्ति हं० त० विना ॥ २ महव्वतो हं० त० विना ॥ ३ पस्लोपादवजंघासु सं ३ पु० । पस्सोपावदजंघसु सि० । पोस्सापायवजंघासु हं० त० ॥ ४ परामुट्ठे हं० त० ॥ ५ वेसो हं० त० विना ॥ ६ जणितं सि० ॥ ७ अवरपजेमग सं ३० । अवरपच्छिमग सि० ॥ ८ णजुत्तेहिं सं ३ पु० सि० ॥ ९ ९ रमत्तीहिं सं ३ पु० ॥ १० हस्तचिह्नान्तर्गतः पाठः ६० त० एवं वर्तते ॥ ११ फलही तहा हं० त० ॥ १२ एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १३ मंचियगा चेव हं० त० ॥ १४ सीका संद° हं त० ॥ १५ गत्तिका हं० त० ॥ १६ पसस्सए हैं० त० विना ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy