________________
अट्ठमो भूमीकम्मऽज्माओ साधारणम्मि उम्महे बज्झ-मंतर-मझिमें । साधारणस्स अत्थरस लाभं बूया विभागसो ।। ११६ ॥ दक्खिणे पुण आमढे पुरिसस्सऽत्थं पवेदये । वामम्मि य थिया अत्थं पच्छतो य णपुंसके ॥ ११७ ।। साधारणम्मि आमढे उभतो बामदक्खिणे । पुरिमे पच्छिमे वा वि अत्थो साधारणो भवे ॥ ११८ ॥ अपीलितम्मि आमटे सव्यो अत्थो पसस्सते । पीलिते संकिलिट्टम्मि ण किंचि वि पसस्सते ॥ ११९ ॥ पुरत्थिमम्मि आमटे अत्थं बूया अणागत । बत्तमागं च पस्सेसु अतिकतं च पिट्ठतो ॥ १२०॥ दढं णिद्धं च पुण्णं च आणामं सुक्किलं तधा । सुभं सच्चं उदत्तं वा आमासे अस्थसाधणं ॥ १२१ ॥ चलं लुक्खं च तुच्छं च किलिडं च णपुंसकं । असुभ दीणं च अणुदत्तं आमासेणऽत्थसाधणं ॥ १२२ ॥ कंपिते चलितामासे चलमत्थं पवेदये। अकंपिते अचलिते आमढे अचलं वदे ॥ १२३ ॥ अब्भंतरे मज्झिमे वा आमट्टम्मि य बाहिरे। सेसे सेसं वियाणेज्जा असेसे य असेसयं ॥ १२४॥७॥छ। ___अभिमजितं ति वा संदा तधा उम्मज्जितं ति वा । एकत्था तु भवतेते सदा पज्जायवायगा ॥ १२५ ॥ 10 ईसाभिमद्दित गत्ते ईसिं अत्थरस संपदा । मज्झाभिमहिते गत्ते मॅज्झिमऽत्थस्स संपदा ॥ १२६ ॥ सव्वाभिमजिते गत्ते उक्कट्ठा अत्थसंपदा । अपमन्जितापमढेसु अत्यहाणिं पवेदये ॥ १२७ ॥ अब्भंतरापमहम्मि अत्थो अब्भतरो भवे । बाहिरब्भतरो मज्झे बाहिरम्मि य बाहिरो ॥ १२८ ॥ अब्भंतरावमट्ठम्मि उक्कट्ठा अट्ठसंपदा । मज्झे य मज्झिमा वद्धी हीणा भवति बाहिरे ॥ १२९॥ अभंतरावमढेसु सकमत्थं पवेदये । साधारण मज्झिमम्मि बाहिरम्मि य बाहिरं ॥ १३० ॥
16 साधारणम्मि य आमढे बज्झऽब्भंतर मज्झिमे । साधारणस्स अत्थस्स लाभं बूया विचिंतितं ॥ १३१ ॥ दक्खिणे अभिमट्ठम्मि पुरिसत्थं पवेदये । वामम्मि थिया अत्थं पच्छतो य णपुंसके ॥ १३२ ॥ साधारणम्मि अभिमढे उभयो वामदक्खिणे । पुरिमे पच्छिमे वा वि अत्थो साधारणो भवे ॥ १३३ ॥ आभितराभिमढे य लाभं सव्वत्थ णिहिसे । अपमज्जियापमहे य अत्थसिद्धिं ण णिदिसे ॥ १३४ ॥ अपीलितम्मि आमटे सव्वो अत्थो पसस्सति । पुरत्थिमम्मि अभिमढे अत्थं बूया अणागतं ॥ १३५॥ 20 उभेसु यस्स पस्सेसु वत्तमाणं वियाकरे । पच्छतो समतिकता णिहिसे अंगचिंतका ॥ १३६ ॥ उदत्ते अभिमहम्मि उत्तमा अत्थसंपदा । दीणे य अभिमट्ठम्मि दीणा अत्थस्स संपदा ॥ १३७ ।। अब्भंतरे मज्झिमे वा अभिमढे बाहिरे पि वा। सेसे सेसं वियाणेज्जा असेसे य असेसयं ॥१३८॥८॥छ।
उम्मटुं१ संविमढे च२ जिम्मटुं३ अपमन्जितं४ । संमन्जितं५ ठितामासे६ आमटुं७ अभिमन्जितं८॥१३९॥ इचेते अट्ठ आमासा एकेको पविभागसो। पविभत्तासु संजुत्ता आमासा सतअट्ठ १०८ या ॥ १४०॥ 25 मूलामासा य अह्रमे संजोगपविभागसो । अण्णोण्णसमायोगेणं बहवो होति मिस्सगा ॥ १४१ ॥ मिस्सका वि य आमासा मूलामासगमेण तु । णेतव्वा कमसो सम्वे जधुत्तेणें सतीमता ॥ १४२ ॥ अपीलिता पीलिता य बज्झ-ऽन्भंतर-मज्झिमा। पुरिमा पच्छिमा वा वि वामा य तध दक्खिणा ॥ १४३ ॥ साधारणा य ऐतेसिं दढा चलित-कंपिता । उदत्ता अणुदत्ता य थी-पुमंस-'णपुंसगं ॥ १४४ ॥ उत्तमा मज्झिमा वा वि जधण्णा मिस्सया तधा । इस्सराऽणिस्सरा य स्सा तेहिं साधारणा वि य ॥ १४५ ।। 30 बंभणा खत्तिया वेस्सा सुद्दा बाला समज्झिमा। महावया य ओवाता काला सामा य मिस्सका ॥ १४६ ॥ रातिदियविभागेहिं कालजातेहिं संधिहिं । भूत-भव्वेहिं भावेहिं वत्तमाणगुणेहि य ॥ १४७ ॥
१ आगासे सत्य सावणं है० त० ॥ २ सिद्धा है. त० ॥ ३ मज्झे अत्थस्स सप्र०॥ ४ अभिमजितं संप्र.॥ ५अटुमं अभिमजति सप्र. ॥६ सत्त' सप्र० ॥ ७°समयोगेण सप्र०॥ ८ तेण मयीमया है. त० ॥ ९एतेहिं वहा है. त. विना ॥ १०°णपुंसगा है. त.॥ ११ 'स्सा' स्थादित्यर्थः ।
अंग०४
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org