SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ तेरसमो जोमिल क्यानयागरणज्झायो १४१ उदत्तसयणासणो दक्खिणायत णिविट्ठो उज्जुमुंहो पेक्खति, उज्जुमुक्खो उल्लोकेति चतुरक्खि बंदति, पूर्येतो वा पुच्छति, अवत्थितं अब्भुष्पवति उम्मज्जति अब्भुत्तिट्ठति, उदत्ते वेसे उत्ते गंधे जण्णे वा छणे वा उत्सये वा उत्ते समाये वा उदन्ते पडिपोग्गले वा उदत्ते सह-रूवम्मि रस-गंध-फासे णिमंतणम्मि य आगमे भक्ख भोज्जआमंतणम्मि य । तत्थ इमाणि आहारलक्खणाणि भवंति, तं जधा - पवासागमणं कण्णाथ अभिवहणं अत्थस्स विविधस्स लाभं धणस्स लाभं कामलाभो विविधविज्जालाभो जं च अण्णं पसत्थं पस्सेज्ज तस्स सव्वस्स लाभो भविस्सति त्ति बूया । तत्थ उत्तस्स पुच्छट्टो भवति – एक्कसिरीयं लाभो त्ति पुरिसस्स लाभो, पुरिसस्स इत्थीलाभो हिरण्णस्स लाभो वत्थलाभो • अण्णलाभो. पाणलाभो धातगलाभो इस्सरितलाभो उत्तमजोणीयं आमासो आहारम्मि य उत्तमे । 1 पुणामवेज्जे के [य] दढे णिद्धे य लोहिते । उदत्तेसु असणलाभे य वत्थे आभरणेसु य ॥ १ ॥ गंध-ले फासे य सह-रूवे य बाहिरे । एरिसे उत्तमे दित्ते इस्सरियलाभं वियागरे ॥ २ ॥ एते सामेव णीहारे अमणुण्णे आगमम्मि य । अमणुण्णे सह-रूवम्मि इस्सरिये चलणं धुवं ॥ ३ ॥ [.. ........ । मणुण्णे सह-रूवम्मि ] रस-गंधे य उत्तमे ॥ ४ ॥ उत्तमेसु य फासेसु तज्जातपडिपोम्गले । धुवो भूमीय लाभो तथा चेव उ पेसणे ॥ ५ ॥ एतेसामेव णीहारे अमणुष्णे य आगमे । णिहुते य किलिट्ठे [य] भूमीय चलणं धुवं ॥ ६ ॥ कण्णा गंडा उरं अट्ठा दंता अंगुट्ठके तथा । बाहूदरे य पाढे य पुरिसणामं च जं भवे ॥ ७ ॥ एतेसु सह-रूवेसु आहारेसु य किन्त्तिते । हसिते पट्टे य गीये य वादिते कामसंसिते ॥ ८ ॥ मधुरे आलाप-संलावे आसिते मदणे अय । सुगंधे व्हाण-मल्लम्मि गंधम्मि असुगंधिगे ॥ ९ ॥ - असुगंधि - अणुलेवणे सव्वाभरणे (?) । अतिमासे य सव्वत्थ गोज्झस्स चैव दंसणे ॥ १० ॥ पाणिणा पाणलाभम्मि सिचकतस्स मुंचणे । एरिसे सह-रूवम्मि पुरिसलाभो थिया भवे ॥। ११ ॥ एतेसामेव णीहारे अमणुण्णे आगमम्मि य । अमणुण्णे सह-रूवम्मि धुवो से असमागमो ॥ १२ ॥ कण्णपाली भुमा णासा जिन्भा गीवा तधंगुली । सोणी णामी य कुक्खी य अरहस्साणि य आमसे ॥ १३ ॥ 20 • अतिमासे य सव्वम्मि वियागरे वेसकम्मि य । अलंकारे य सव्वम्मि सव्वेसाऽऽभरणेसु य ॥ १४ ॥ vetram गंधे सुगंधे अणुलेवणे । कामुके कामसंलावे उम्मिते गीत-वादिते ।। १५ ।। पारावत-चक्कवाया य हंस-कागं च किण्णरा । बिपदा चउप्पदा वा वि जे वऽण्णे मिधुणचारिणो ॥ १६ ॥ मधुरे आलावलावे कामस्स अणुलोमके । आलिंगिते चुंबिते य सामग्गीय समागमे ॥ १७ ॥ वधुज्जभंडक परिकिन्त्तणाय तलियं ति विवण्णके वा । मणुण्णे सह-रूवम्मि रस - गंधे य उत्तमे ॥ १८ ॥ फासे य मम्मि आहारे य अणुमते । पडिपोग्गलेसु एतेसु थिया लाभो ति णिहि ॥ १९ ॥ एतेसामेव णीहारे अमणुण्णे आगमम्मि य । णिम्मट्ठे णिहुते लित्ते ण थिया य समागमो ॥ २० ॥ पासा करं लोणं [ तथा ] रयतमंजणं । दंतसिप्पिपडलं... . अट्ठिअक्खते (१) ॥ २१॥ मणिरूवालिका लोहं हिरण्णपडिपोग्गले । आमासे य मंणुण्णाणं [... .....॥ २२ ॥ ] उत्तमम्मिय आमासे [....... । ] उदत्तम्मि य पुच्छंते हिरण्णलाभं धुवं वदे ॥ २३॥ एते सामेव णीहारे अंमणुण्णे आगमम्मि य । णिम्मट्ठे णिहुते चलिते णासो होति हिरण्णके ॥ २४ ॥ लक्खा हरिद्दा मंजिट्ठा हरिताल मणस्सिला । कोरेंटेक सिरियकं मणोज्ज णुत्तमालकं ॥ २५ ॥ १ मुह पेक्खति सप्र० ॥ २ अम्भप्पध उम्म हं० त० विना ॥ ३ इत्थीहिर हैं० त० ॥ ४• एतचिहान्तर्गतः पाठः ई० त० नास्ति ॥ ५ असुगंधिम्मि ६० त० विना ॥ ६ √ D. एतचिहान्तर्गतः पाठः ६० त० नास्ति ॥ ७ गीवा य अंगुली हं० त० ॥ ८ अहरस्साणि हं० त० ॥ ९ मणुस्साणं सप्र० ॥ १० अमणुष्णम्मि य आगमे ६० त० ॥ ११ 'टकेसरियकं सि० ॥ Jain Education International For Private Personal Use Only 10 15 25 30 www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy