SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अंगविजापदण्णय दक्खिणेसु गत्तेसु पुव्वदक्खिणजोणि बूया । [तत्थ] उपरिहिमेसु उपरिट्टिमजोणि बूया । तत्थ हेडिमेसु हेहिमजोणि बूया । तत्थ आहारेसु आहारजोणि बूया । [तत्थ] णीहारेसु णीहारजोणि बूया । तत्थ आहारणीहारेसु आहारणी'हारजोणिं बूया। तत्थ णीहाराहारेसु णीहाराहारजोणि बूया। तत्थ पाणजोणियं पाणजोणिं बूया । तत्थ धातुजो णीयं धातुजोणी बूया । तत्थ मूलजोणियं मूलजोणिं बूया। तत्थ सव्वसामेसु आभरणजोणिं बूया। तत्थ अणूसु 5धण्णजोणि बूया । तत्थ तणूसु वत्थजोणि बूया। तत्थ गणेसु रण्णजोणि बूया । तत्थ उपग्गहणेसु आरामजोणिं बूया । तत्थ उत्तमेसु उत्तमजोणि बूया । तत्थ अधमेसु अधमजोणिं बूया । तत्थ उण्णतेसु उण्णतजोणि बूया । तत्थ णिण्णेसु णिण्णजोणि बूया । तत्थ रसेसु रसजोणि बूया । तत्थ वण्णेसु वण्णजोणिं बूया । [तत्थ ] गंधेसु गंधजोणिं बूया। तत्थ छहिं उडूहिं उडुजोणि बूया । बुद्धा तत्थ अब्भंतरामासे सव्वम्मि- सव्वमथि त्ति बूया । तत्थ बाहिरामासे सव्वम्मि सव्वं णत्थि त्ति बूया । तत्थ सव्वेहिं इंदियेहिं इंदियत्था विणातव्या भवतीति ।। ॥ जोणी णामऽज्झायो बारसमो सम्मत्तो ॥ १२ ॥ छ । 10 [तेरसमो जोणिलक्खणवागरणज्झायो] णमो महापुरिसस्स बद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय जोणिलक्खणवागरणो णामऽज्झायो। तं खलु भो! तमणुवक्खस्सामि । तं जधा-तत्थ तिविधा जोणी सज्जीवा १ णिज्जीवा २ सज्जीवणिज्जीवा ३ चेति । तिविधं लक्खणं-दीणोदत्तं १ दीणं २ उदत्तं ३ चेति । तत्थ इमाणि उदत्ताणि-उत्तमाणि पुण्णामाणि दढाणि 18 दक्खिणाणि सुकाणि आहारीणि 'दीहाणि थूलाणि पुधूणि मधंताणि मंडलाणि लोहिताणि परिमंडलाणि थलाणि मोक्खाणि पसण्णाणि उचाणि पुण्णाणि आयुजोणीयाणि वट्टाणि अग्गेयाणि हिदयाणि पत्तेयाणि दंसणीयाणि, उदत्तलक्खणाणि वक्खाताणि १ । तत्थ इमाणि दीणलक्खणाणि-णपुंसकाणि चलाणि लुक्खाणि णीहारीणि हस्साणि किसाणि तिक्खाणि दहरचलाणि मताणि णिण्णाणि वट्टाणि अप्पसण्णाणि तुच्छाणि अणूणि वाउजोणीकाणि मताणि अदसणीयाणि इति दीणाणि २। तत्थ इमाणि दीणोदत्ताणि-थीणामाणि समाणि दहरत्थावरेज्जाणि गहणाणि उपग्गहणाणि तणूणि अंताणि 20 अतिमदीणोदत्ता सह-रस-गंध-फासा चेति दीणोदत्ताणि भवंति ३ । तत्थ चउविधा पुच्छणट्ठा भवंति-अत्थाणुगता १[कामाणुगता २] धम्माणुगता ३ वीमंसाणुगता ४ चेति । दीणोदत्ता सेवते सततसदाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, दीणोदत्तो वा सेवते घायते गंधाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, उदत्तो वा दीणो वा दीणो उदत्तो वा सेवते चक्खुतो रूवाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, दीणो वा उदत्तो वा सेवते तयतो फासाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा । दीणो 26 वा उदत्तो वा दीणोदत्तो वा सेवते यं तत्थ पढमं भवति जत्थ भावोऽणुरजति तेण तं णिदिसे । पढमं च से पडिपोग्गलो तत्थ वेत्तणइंदियत्येसु य इंदियपण्णाय उवधारयित्ता ततो बूयांगचिंतओ। उदत्तो उदत्तागारो विण्णातव्वो, दीणोदत्तागारो विण्णातव्वो, उँदत्तो दीणागारो विष्णातव्वो» । तत्थ पण्णापरं बालो बालधिप्पायो विण्णातव्यो, बालो तरुणाधिप्पायो विण्णातव्यो । तत्थ सव्वत्थो दुविधो पुच्छणट्ठो दीणोदत्तो चेति । तत्थ इमाणि उदचस्स णिव्वत्तिकारणाणि भवंति-तुहूं मं पुच्छति, पसणं मं पुच्छति, पीणितं मं पुच्छति, आरोगं मं पुच्छति, अविक्खित्तं मं पुच्छति, 30 उदत्तं मं पुच्छति, सहरिसं मं "वंदति, बहुमतं ति मं उदत्तवत्थाभरणो उदत्तमल्लाणुलेवणो उदत्तवेसालंकारो, १ रत्तजोणिं है. त० विना ॥ २ अवमेसु अवम है. त०॥ ३ हस्तचिहान्तर्गतः पाठः है. त० एव वर्तते ॥ ४एतचिह्नान्तर्गतः पाठः है. तनास्ति ॥ ५ दीणाणि हं एव ॥६महंताणि हं० त०॥ ७वा सेवंते वा सेवते सं३ पु०॥ ८ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ ९पेक्खति है. त.॥१०॥ एतचिहान्तर्गतः पाठः ई० त० नास्ति ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy